Book Title: Pramanmimansa Jain History Series 10
Author(s): Hemchandracharya, Nagin J Shah, Ramniklal M Shah
Publisher: 108 jain Tirth Darshan Trust
View full book text
________________
તુલનાત્મક દાર્શનિક ટિપ્પણ
૩૨૫ करणीभवन्तीति कोऽयं नयः । तस्मात् कर्तृकर्मव्यतिरिक्तमव्यभिचारादिविशेषणकार्थप्रमाजनकं कारकं करणमुच्यते । तदेव च तृतीयया व्यपदिशन्ति । .... तस्मात् कर्तृकर्मविलक्षणा संशयविपर्ययरहितार्थबोधविधायिनी बोधाबोधस्वभावा सामग्री प्रमाणमिति युक्तम् । – न्यायमरी, पृ. १४-१५.
. ७६ 'सांव्यवहारिक' - तुलना – सांव्यवहारिकस्येदं प्रमाणस्य लक्षणम्, 'प्रमाणमविसंवादि ज्ञानम्' इति । तयसंग्रsiliest, २४ २८८१-२८८२.
पृ. ७६ 'उत्तरकालभाविनो' - तुलना - ननु च यद्यविकल्पकं प्रत्यक्षं कथं तेन व्यवहारः, तथाहि इदं सुखसाधनम् इदं दुःखस्येति यदि निश्चिनोति तदा तयोः प्राप्तिपरिहाराय प्रवर्तते
अविकल्पमपि ज्ञानं विकल्पोत्पत्तिशक्तिमत् ।
निःशेषव्यवहाराङ्गं तद्द्वारेण भवत्यतः ॥ तद्द्वारेणेति । विकल्पद्वारेणाविकल्पकमपि निश्चयहेतुत्वेन सकलव्यवहाराङ्गं भवति । तथाहि प्रत्यक्षं कल्पनापोढमपि सजातीयविजातीयव्यावृत्तमनलादिकमर्थं तदाकारनिर्भासोत्पत्तितः परिच्छिन्ददुत्पद्यते । तच्च नियतरूपव्यवस्थितवस्तुग्राहित्वाद् विजातीयव्यावृत्तवस्त्वाकारानुगतत्वाच्च तत्रैव वस्तुनि विधिप्रतिषेधावाविर्भावयति - अनलोऽयं नासौ कुसुमस्तबकादिरिति । तयोश्च विकल्पयोः पारम्पर्येण वस्तुनि प्रतिबन्धाद् अविसंवादित्वेऽपि न प्रामाण्यमिष्टम् । दृश्यविकल्प्ययोरेकत्वाध्यवसायेन प्रवृत्तेरनधिगतवस्तुरूपाधिगमाभावात् । तत्त्वसंsilxst, २७॥ १3०६
અ.૧ આ. ૧. સૂત્ર ૯-૧૦ પૃ. ૭૭-૭૮ જૈન પરંપરામાં જ્ઞાનચર્ચા બે રીતે ચાલી છે – પહેલી રીત આગમિકવિભાગાશ્રિત છે અને બીજી તાર્કિકવિભાગપશ્રિત છે. જેમાં મતિ, શ્રત વગેરે રૂપે વિભાગ કરીને જે ચર્ચા કરવામાં આવી છે તે આગમિકવિભાગાશ્રિત છે અને જેમાં પ્રત્યક્ષ આદિ રૂપે પ્રમાણોનો વિભાગ કરી જે ચર્ચા કરવામાં આવી છે તે તાર્કિકવિભાગાશ્રિત છે. પહેલા પ્રકારની ચર્ચાનું અમિશ્રિત ઉદાહરણ છે આવશ્યકનિર્યુક્તિ અને બીજા પ્રકારની ચર્ચાનું અમિશ્રિત ઉદાહરણ છે ન્યાયાવતાર.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org