Book Title: Pramanmimansa Jain History Series 10
Author(s): Hemchandracharya, Nagin J Shah, Ramniklal M Shah
Publisher: 108 jain Tirth Darshan Trust
View full book text ________________
તુલનાત્મક દાર્શનિક ટિપ્પણ
૩૯૯ यो व्याप्नोति यश्च व्याप्यते तदुभयधर्म.... दा व्यापकस्य गम्यस्य तत्रेति सत्सप्तम्यर्थप्रधानमेतत् नाधारप्रधानम्, धर्माणां धर्म... यत्र धर्मिणि व्याप्यमस्ति तत्र सर्वत्र भाव एव व्यापकस्य स्वगतो धर्मो व्याप्तिः तत् .... । न त्वेवमवधार्यते । व्यापकस्यैव तत्र भाव इति । हेत्वभावप्रसङ्गादव्यापकस्यापि मूर्तत्वादेः तत्र भावात् । नापि 'तत्रैवेति प्रयत्नानन्तरीयकत्वादेरहेतुतापत्तेः साधारणश्च हेत्: स्यात्, नित्यत्वस्य प्रमेयेष्वेव भावात्। यदा तु व्याप्यधर्मताविवक्षा व्याप्तेस्तदा व्याप्यस्य वा गमकस्य तत्रैव व्यापके गम्ये सति । यत्र धर्मिणि व्यापकोऽस्ति तत्रैव भावो न तदभावेऽपि व्याप्तिरिति । अत्रापि व्याप्यस्यैव तत्र भाव इत्यवधारणं हेत्वभावप्रसक्तरेव नाश्रितम्, अव्याप्यस्यापि तत्र भावात् नापि व्याप्यस्य तत्र भाव एवेति सपक्षैकदेशवृत्तेरहेतुत्वप्राप्तेः साधारणस्य हेतुत्वं स्यात् प्रमेयत्वस्य नित्येष्ववश्यंभावादिति । व्याप्यव्यापकधर्मतासंवर्णनं तु व्याप्तेरुभयत्र तुल्यधर्मतयैकाकारा प्रतीतिः संयोगिवत् मा भूदिति प्रदर्शनार्थम् । तथाहि पूर्वत्रायोगव्यवच्छेदेनावधारणम् उत्तरत्रान्ययोगव्यवच्छेदेनेति कुत उभयत्रैकाकारता व्याप्तेः । तदुक्तम् -
लिङ्गे लिङ्गी भवत्येव लिङ्गिन्येवेतरत् पुनः । नियमस्य विपर्यासेऽसम्बन्धो लिङ्गलिङ्गनोः ॥ इति ॥
હતુબિટીકા લિખિત પૃ.૧૮થી पृ. १८५ 'स्वार्थपरार्थभेदात्' - मायार्थ उभयन्द्र स्वार्थ-५२॥॥३५ અનુમાનના જ બે ભેદ કર્યા છે જે બધા વૈદિક, બૌદ્ધ અને જૈન તાર્કિકોને સમાનપણે સ્વીકાર્ય છે. અનુમાનની જેમ પ્રત્યક્ષને પણ પરાર્થ કહી તેના સ્વાર્થ-પરાર્થરૂપે બે ભેદો દર્શાવનાર, જયાં સુધી આપણે જાણીએ છીએ ત્યાં સુધી, સૌપ્રથમ સિદ્ધસેન જ छे
स्वनिश्चयवदन्येषां निश्चयोत्पादनं बुधैः ।
परार्थं मानमाख्यातं वाक्यं तदुपचारतः ॥ न्यायावतार, १०. સિદ્ધસેનના આ પ્રત્યક્ષદ્વૈવિધ્યને દેવસૂરિએ પણ માન્ય રાખ્યું છે (પ્રમાણ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610