________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५७
च नीतिं विधत्ते, ९ तथा शरीरस्य धावनं प्रक्षालनं कुरुते, १० तथा केशान् मस्तकादिभ्यस्तत्रोत्तारयति, ११ तथा नखान हस्तपादसंबंधिनः किरति, १२ तथा लोहियं शरीरान्निर्गतं तत्र विसृजति, १३ तथा भक्तोषं सुखादिकां तत्र खादति, १४ तथा तयत्वचं व्रणादिसंबंधिनीं पातयति, १५ तथा पित्तं धातुविशेपमौषधादिना तत्र पातयति, १६ तथा वांतं वमनं करोति, १७ तथा दसणे दंतान् क्षिपति, १८ तत्संस्कारं वा कुरुते तथा विश्रामणामंगसंवाहनं कारयति १९ तथा दामनं बंधनमजादितिरश्चां विधत्ते, २० तथा दंताक्षिनखगंडनासिका शिरःश्रोत्रच्छवीनां संबंधिनं मलं जिनगृहे त्यजति तत्र छविः शरीरं, शेषाश्च तदवयवाः २८ ॥ ४३८ ॥ इति प्रथमवृत्तार्थः ॥ तथा मंत्रं भूतादिनिग्रहलक्षणं राजादिकार्यपर्यालोचनं वा कुरुते, २९ तथा मीलनं कापिस्वकीय विवाहादिकृत्ये निर्णयाय वृद्धपुरुषाणां त. त्रोपवेशनं, ३० तथा लेख्यकं व्यवहारादि संबधि तत्र कुरुते, ३१ तथा विभजनं विभागं दायादादीनां तत्र विधत्ते, ३२ तथा भांडागारं निजद्रव्यादेविधत्ते, ३३ तथा दुष्टासनं पादोपरिपादस्थापनादिकमनौचित्योपवेशनं कुरुते, ३४ तथा छाणी गोमयपिंडः ३५ कर्पटं वस्त्रं, ३६ दालिमुद्गादिद्विदलरूपा, ३७ पर्पटवटिके ३८-३९ प्रसिद्धे, ततः एतेषां विस्तारणं च उत्तायनकृते विस्तारणं, तथा नाशनं नृपदायादादिभयेन चैत्यस्य गर्भगृहादिषु अंतर्धानं, ४० तथा आक्रंदं रुदनं कुरुते, ४१ विकथाकरणं ४२ तथा शराणां वंशानामिक्षणां च घटनं, ४३
For Private And Personal Use Only