________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४७
पत्रेपि जिनवल्लभजिनदत्तादिनामानि समुपलभ्यन्ते, तद् यथाप्रथमोदययुगप्रधाननामानि, श्रीसुधर्मस्वामी १ श्रीजंबूस्वामी २ श्रीप्रभवस्वामी ३ श्रीसिजंभवसरिः ४ श्रीयशोभद्रसूरिः ५ श्रीसंभूतविजयसूरि ६ श्रीभद्रबाहुस्खामी ७ श्रीस्थूलिभद्रस्वामी ८ श्री. आर्यमहागिरिः ९ श्रीआर्यसुहस्तिहरिः १० श्रीगुणसुंदरसूरिः ११ श्रीकालिकाचार्य १२ श्रीस्कंदिलाचार्य १३ श्रीरेवतीमित्रसरिः १४ श्रीआर्यधर्मसूरिः १५ श्रीभद्रगुप्तसरिः १६ श्रीश्रीगुप्तमरिः १७ श्रीवज्रस्वामी १८ श्रीआर्यरक्षितसूरिः १९ दुर्वलिकापुष्पसूरिः २० पुष्पमित्र, इत्यपि दृश्यते, इति प्रथमोदय यूगप्रधानसूरयः अथ द्वितीयोदययुगप्रधाननामानि एवं दृश्यते तद् यथा-श्रीवयरसेनसूरिः १ श्रीनागहस्तिसूरिः २ श्रीरेवतीमित्रसूरिः ३ श्रीब्रह्मद्वीपसरिः ४ श्रीनागार्जुनसूरिः ५ श्रीभूतदिन्नखरिः ६ श्रीकालिकाचार्य: ७ श्रीदेवर्द्धिगणिक्षमाश्रमण ८ श्रीसत्यमित्रसूरिः ९ श्रीहरिभद्रसूरिः १० श्रीजिनभद्रगणिक्षमाश्रमण ११ श्रीशीलांकसरिः १२ श्रीउमास्वातिसूरिः १३ श्रीउद्योतनसूरिः १४ श्रीवर्धमानमूरिः १५ श्रीजिनेश्वरमरिः १६ श्रीजिनचंद्रसूरिः १७ श्रीजिनाभयदेवसूरिः १८ श्रीजिनवल्लभसूरिः १९ श्रीजिनदत्तसूरिः २० श्रीमणिमंडितभालस्थलजिनचंद्रसरिः २१ श्रीजिनपतिसूरिः २२ श्रीजिनप्रभसूरिः २३ इति द्वितीयोदय सूरयः, दिनेंद्रांकादत्रनामांतराण्यपि दृश्यन्ते, पुष्पमित्र, संभूतिसरिः, माढरसंभूति, धर्मरक्तसरिः, ज्येष्ठगणिः, फल्गुमित्र, धर्मघोष, विनयमित्र, शीलमित्र, रेवतीमित्र, सुविणमित्र, अरिहमित्र, २३, एषां प्रतिकूलान्यपि कानिचित् कानिचित्
For Private And Personal Use Only