________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नामान्युपलभ्यते, अन्यच्च यंत्र मुद्रितपुस्तकेपि एवं दृश्यते-तद् यथा-श्रीमन्महावीरात् परंपरया तोसलीपुत्राचार्य आयेरक्षित दुबैलिकापुष्पाचार्य वगेरे १ सुधर्मास्वामी २० ८ आर्यसुहस्ति २९१ २ जंबूस्वामी ६४ ९ सुस्थितसुप्रतिबद्ध ३७२ ३ प्रभवसूरि ७५ १० इन्द्रदिन्न ४२१ ४ शय्यंभव ९८ ११ दिनसरि ५ यशोभद्र १४८ १२ शांतिश्रेणिक १२ सिंहगिरि ५४७ ६ संभूतिविजय १५६ उच्चनागरीशाखानि० १३ वज्रसूरि ५८४ ६ भद्रबाहूस्वामी१७०१४ वज्रसेन ५२० १४ पद्मरथमूरि
गोदास १५ चंद्रवगेरे ४ १५ पुष्पगिरि ७ स्थूलभद्र १६ सामंतभद्र १६ फल्गुमित्र
१७ वृद्धदेवसूरि १७ धनगिरि ८ आर्यमहागिरि २४५ १८ वज्रस्वामी२७भूतदिन्न आर्यरक्षितम्ररि ९ बहुलवलिस्सह १९ नंदिलक्ष्मण २८ लोहित्य १० स्वातिहारितगोत्र २० नागहस्ति२९ दृष्यगणि-देवर्द्धिगणि. ११ श्यामाचार्य ,, २१ रेवती३० देववाचक(नंदिसूत्रनाकर्ता) १२ शांडिल्यजीतधर २२ सिंह (ब्रह्मद्वीपिका शाखा) १३ जीतधर २३ स्कंदिलाचार्य (माधुरीवाचना) १४ समुद्र
२४ हिमवत् १५ मंगु
२५ नागार्जुन १६ धर्म
२६ गोविंद १७ भद्रगुप्त
For Private And Personal Use Only