Book Title: Jinduttasuri Charitram Purvarddha
Author(s): Chhaganmalji Seth
Publisher: Chhaganmalji Seth

View full book text
Previous | Next

Page 391
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५३ भद्रसूरि शांतिसरि हरिसिंहमूरि जिनवल्लभसूरि जिनदत्तसरि जिनपतिमूरि जिनचंद्रसूरि जिनप्रभसूरि धर्मरुचिगणि धर्मदेवगणि विनयचंद्रसूरि शीलमित्रसूरि देवचंद्रसूरि हेमचंद्रसूरि श्रीचंद्रसरि जिनभद्रसूरि समुद्रसरि सुखसूरि श्रीचारित्रसूरि धर्मघोषसरि सूरप्रभसूरि सूरप्रभसूरि जिनशेखरसूरि जिनप्रभसूरि श्रीविमलमूरि मुनिचंद्रमूरि श्रीदेवेन्द्रसूरि समुद्रमूरि श्रीदेवचंद्रगणिः श्रीलाभानन्दगणिः श्रीकीर्तिसारगणिः इत्यादि अष्टनवतिसंख्यया तृतीयो. दये युगप्रवराः भविष्यन्ति कियन्तः प्राग्भूता च तृतीयस्य वर्षसंख्या इमा १४६४ मूरिसंख्यापूर्व निर्दिष्टा श्रीसुधर्मतः समारभ्य सुविहितपरंपरायां चतुरशीतिगछपरंपरायां च ये युगप्रधानाः युगप्रधानसमा ये च महान्तः प्रभावका मूरयो प्रागभूताये च भविष्यन्ति सर्वे ते गुणवन्तो ददातु भद्राणि संघाय, पुनरत्र यु० सुरिणां गृहस्थादि पर्यायप्रबोधकानि यत्रकोष्टकानि सन्ति तदपि यथा दृष्टानि तथा लिख्यते तथाहि-गृहस्थ, व्रत, युगप्रधानपद, सर्वायु-वर्षसंख्या, ॥ प्रथम सदय वर्ष ६१७ " प्र.उ. १२ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५/११ गृ. ५०/१६३०२८२२४२४५३०३० २४२४२०२२/११/१८२१३५ ८११७ ब्र. ३०२०६४ १७७४४०, १७२४/४०३०३२३५५८५८४०४५५०४४५१३० ४५३०४६४४४" 10.८०१०५६२८६९०७६/९९१०.१०.१०.९६/१०८ २३ दत्तसूरि० ४४३९१५३६१३ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431