Book Title: Jinduttasuri Charitram Purvarddha
Author(s): Chhaganmalji Seth
Publisher: Chhaganmalji Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५२
१३
वर्तिभिः ॥ १०० ॥ + + + श्रीसुधर्माच जंबूश्चे, प्रभव:सूरिशेखरः, शय्यंभवो यशोभद्रः, संभूतिविजयायः ॥ ११४ ॥ भद्रबाहूस्थूलभद्रौ महागिरिसुहस्तिनी, घनसुंदरश्यामार्यो स्कन्दिलाचार्यइत्यपि ।। ११५॥ रेवतीमित्रधर्मोऽ थभद्रगुप्ताभिधोगुरुः श्रीगुप्तवनसंज्ञार्यरक्षितीपुष्पमित्रकः ॥ ११६ ॥ प्रथमोदयस्यैते विंशतिः सरिसत्तमाः, त्रयोविंशतिरुच्यन्ते द्वितीयस्थाथनामतः ॥ ११७ ।। श्रीवनोनागहस्तिश्च रेवतीमित्र इत्यपि, सिंहोनागार्जुनो भूतदिन्नः कालकसंज्ञकः ॥ ११८ ॥ सत्यमित्रोहारिलश्च जिनभद्रोगणीश्वरः, उमाखातिः पुष्पमित्रः संभूतिमूरि कुंजरः ॥ ११९ ॥ तथा माढर. संभूतो धर्मश्रीसंज्ञको गुरुः ज्येष्ठांगः फल्गुमित्रश्च धर्मघोषाहयोगुरुः ॥ १२० ॥ सूरिविनयमित्राख्यः शीलमित्रश्च रेवतिः, स्वममित्रोर्हन्मित्रो द्वितीयोदयसूरयः ॥ १२१ ॥ स्युस्त्रयोविंशतिरेवमुदयानां युगोत्तमाः, चतुर्युक्ते सहस्र द्वे मिलिताः सर्वसंख्यया ॥ १२२ ॥ एकावताराः सर्वेऽमी सूरयोजगदुत्तमाः, श्रीसुधर्माश्च जंबूश्च ख्यातौ तद्भवसिद्धिकौ ॥ १२३ ॥ अनेकातिशयोपेता, महासत्त्वा भवन्त्यमी, प्रन्तिसार्धद्वियोजन्यां, दुर्भिक्षादीनुपद्रवान् ॥ १२४ ॥ इत्यादि लोकप्रकाशमें लिखा है
उक्तं च-येषां हि वस्त्रे न पतन्ति यूका, न देशभंगः खलु एषु सत्सु, पादोदकेन गदोपशान्ति, युगप्रधान मुनयोवदन्ति ॥ १ ॥ तृतीयोदये इत्येतन्नामानि दृश्यन्ते-पादलिप्तसूरि जिनभद्रसूरि हरि
For Private And Personal Use Only

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431