________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५२
१३
वर्तिभिः ॥ १०० ॥ + + + श्रीसुधर्माच जंबूश्चे, प्रभव:सूरिशेखरः, शय्यंभवो यशोभद्रः, संभूतिविजयायः ॥ ११४ ॥ भद्रबाहूस्थूलभद्रौ महागिरिसुहस्तिनी, घनसुंदरश्यामार्यो स्कन्दिलाचार्यइत्यपि ।। ११५॥ रेवतीमित्रधर्मोऽ थभद्रगुप्ताभिधोगुरुः श्रीगुप्तवनसंज्ञार्यरक्षितीपुष्पमित्रकः ॥ ११६ ॥ प्रथमोदयस्यैते विंशतिः सरिसत्तमाः, त्रयोविंशतिरुच्यन्ते द्वितीयस्थाथनामतः ॥ ११७ ।। श्रीवनोनागहस्तिश्च रेवतीमित्र इत्यपि, सिंहोनागार्जुनो भूतदिन्नः कालकसंज्ञकः ॥ ११८ ॥ सत्यमित्रोहारिलश्च जिनभद्रोगणीश्वरः, उमाखातिः पुष्पमित्रः संभूतिमूरि कुंजरः ॥ ११९ ॥ तथा माढर. संभूतो धर्मश्रीसंज्ञको गुरुः ज्येष्ठांगः फल्गुमित्रश्च धर्मघोषाहयोगुरुः ॥ १२० ॥ सूरिविनयमित्राख्यः शीलमित्रश्च रेवतिः, स्वममित्रोर्हन्मित्रो द्वितीयोदयसूरयः ॥ १२१ ॥ स्युस्त्रयोविंशतिरेवमुदयानां युगोत्तमाः, चतुर्युक्ते सहस्र द्वे मिलिताः सर्वसंख्यया ॥ १२२ ॥ एकावताराः सर्वेऽमी सूरयोजगदुत्तमाः, श्रीसुधर्माश्च जंबूश्च ख्यातौ तद्भवसिद्धिकौ ॥ १२३ ॥ अनेकातिशयोपेता, महासत्त्वा भवन्त्यमी, प्रन्तिसार्धद्वियोजन्यां, दुर्भिक्षादीनुपद्रवान् ॥ १२४ ॥ इत्यादि लोकप्रकाशमें लिखा है
उक्तं च-येषां हि वस्त्रे न पतन्ति यूका, न देशभंगः खलु एषु सत्सु, पादोदकेन गदोपशान्ति, युगप्रधान मुनयोवदन्ति ॥ १ ॥ तृतीयोदये इत्येतन्नामानि दृश्यन्ते-पादलिप्तसूरि जिनभद्रसूरि हरि
For Private And Personal Use Only