SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५१ ११ गुण(धन)सुंदरसूरि ३३५ १६ भद्रगुप्तसूरि ५३३ ६३ १२ श्यामाचार्य ३७६ १७ श्रीगुप्तसरि ५४८ ७८ १३ स्कन्दिलाचार्य ४१४ १८ वज्रमूरि ५८४ १११ १४ रेवतिमित्रसूरि ४५० १९ आर्यरक्षितसूरि ५९७ १२७ १५ धर्ममूरि वीरात ४९४ २० पुष्पमित्रसूरि ६१७ १४७ विक्रमात् २४ ॥ द्वितीय उदय ॥ २१ वज्रसेनसूरि १५० ३३ संभूतिसरि ८२९ २२ नागहस्तिसूरि २१९ ३४ माढरसंभूतिसूरि ८८९ २३ रेवतिमित्रसूरि २७८ ३५ धर्मरत्नसूरि २४ सिंहमूरि ३५६ ३६ ज्येष्ठांगसूरि १००० २५ नागार्जुनसूरि ४३४ ३७ फल्गुमित्रसूरि १०४९ २६ भूतदिन्नमरि ५१३ ३८ धर्मघोषसरि ११२७ २७ कालिकसरि ५२४ ३९ विनयमित्रमरि १२१३ २८ सत्यमित्रसूरि ५३१ ४० शीलमित्रसूरि १२९२ २९ हारिलहरि ५८५ ४१ रेवतिमित्रसूरि १३७० ३० जिनभद्रसूरि ६४५ ४२ स्वामित्रसूरि १४४८ ३१ उमास्वातिसूरि ७२० ४३ अर्हन्मित्रसूरि १४९३ ३२ पुष्पमित्रसूरि ७८० ___ लोकप्रकाशसर्ग ३४ युगप्रधाननामानि यथा, विषमेऽपि च कालेऽस्मिन भवन्त्येवं महर्षयः, निग्रंथैः सदृशाः केचिचतुर्थारक For Private And Personal Use Only
SR No.020406
Book TitleJinduttasuri Charitram Purvarddha
Original Sutra AuthorN/A
AuthorChhaganmalji Seth
PublisherChhaganmalji Seth
Publication Year1925
Total Pages431
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy