Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
१०३४
• कर्मणो मूर्तत्वादिसाधनम् • द्वात्रिंशिका-१५/१६ न वा तेषु निरवयवेष्वंशोऽस्ति, येनांऽशतः तत्क्षयो वक्तुं शक्यतेति' चेत् ? न, अत्युचितप्रवृत्ति-संवेगादिलिङ्गकप्रबलतदुपक्षयस्यैवांऽशतो दोषक्षयाऽर्थत्वात्, आत्माऽनुग्रहोपातकारित्वेन प्रातिभज्ञानाद् अर्वाक् = पूर्वं न = नैव क्षयं = आत्यन्तिकविनाशं उपलभामहे । न च कात्न्यून तेषां दिव्यज्ञानात्प्राक् क्षयविरहेऽपि देशतः क्षयस्त्वनाविल एवेति शङ्कनीयम्, यतो न वा = न हि तेषु रागादिषु आत्मपरिणामरूपतया निरवयवेषु अंशः = देशः अस्ति, येन कारणेन अंशतः = देशतः तत्क्षयः = रागादिविनाशो वक्तुं शक्यतेति दिव्यज्ञानशून्यपक्षक-प्रशमसंवेगादिलिङ्गक-शिष्टत्वसाध्यकाऽनुमितेर्धमत्वाऽऽपत्तिः सुरगुरुणाऽपि निवारयितुं न शक्यत इति चेत् ?
न, दिव्यज्ञानापेतेषु कात्न्येन शिष्टत्वस्याऽनभ्युपगमात्, देशतः शिष्टत्वस्यैव तत्रोपगमात्, रागादीनामौपाधिकात्मस्वभावभूततया निरवयवत्वेन प्रादेशिकांशत्वाऽसम्भवेऽपि प्रबल-प्रबलतराद्यल्पाल्पतराद्यनुभागतारतम्यस्य षट्स्थानवृद्धि-हान्यनुगतस्य कर्मप्रकृत्यादिप्रसिद्धस्याऽनपलपनीयत्वात्, प्रबलरागादिक्षयस्य रागादिगतप्राबल्यप्रच्यवस्यैव वा प्रकृतेंऽशतो दोषक्षयत्वेनाऽभिप्रेतत्वात् । न च तस्याऽतीन्द्रियत्वेनाऽर्वाग्दृशामनवसेयत्वात् शिष्टत्वव्यवहाराऽनापत्तिर्दुर्वारेति वक्तव्यम्, अत्युचितप्रवृत्तिसंवेगादिलिङ्गस्तस्याऽनुमेयत्वादित्याशयेनाह- अत्युचितप्रवृत्ति-संवेगादिलिङ्गकप्रबलतदुपक्षयस्यैव = सार्वत्रिकसार्वदिकौचित्यगर्भप्रवृत्ति-संवेगनिर्वेदादिलिङ्गकस्याऽनन्तानुबन्धित्वलक्षणप्राबल्यविशिष्टरागादिप्रच्यवस्यैव अंशतो दोषक्षयार्थत्वात् = आंशिकदोषक्षयपदार्थत्वात् ।
किञ्च भावात्मकानां रागादीनामिव द्रव्यात्मकानां ज्ञानावरणीयादीनां कर्मणामपि दोषत्वमस्माकमनेकान्तवादिनामभिमतमेव । तेषां सावयवतयांऽशतः क्षयो वक्तुं शक्यत एव । न च कर्मण एवाऽसिद्धत्वान्नेदं वक्तुं युज्यत इति वाच्यम्, आत्माऽनुग्रहोपघातकारित्वेन हेतुना कर्मणः सिद्धेः । धर्मिग्राहकप्रमाणादेव कर्मणो मूर्त्तत्वमपि सिध्यति, अमूर्तस्य गगनवदुपघाताऽनुग्रहकारित्वाऽसम्भवात् । न चामूर्तस्याऽऽत्मनः कथं मूर्तकृतोपघातादिसम्भव इति शङ्कनीयम्, अमूर्तस्याऽपि विज्ञानस्य मदिरापानौषधादिभिઅમને જોવા મળતો નથી. તથા દોષો નિરવયવ છે. તેથી તેમાં અંશ હોતો નથી. આ કારણસર “અંશથી રાગાદિનો ક્ષય થાય છે એમ કહેવું શકય નથી. માટે સમકિતીમાં આંશિક રાગાદિક્ષય થયેલ હોવાથી આંશિક શિષ્ટત્વ માનવું બરાબર નથી.
જ અંશતઃ દોષક્ષય સુય હો સમાધાન - તમારી વાત બરાબર નથી. કેમ કે અમારું તાત્પર્ય તમે સમજ્યા નથી. અમે સાદ્વાદી એમ કહીએ છીએ કે આંશિક દોષક્ષય એટલે પ્રબળ રાગાદિનો ક્ષય. મંદ કોટીના રાગાદિ હોવા છતાં પ્રબળ કોટીના રાગાદિનો નાશ થવો એ જ “અંશતઃ દોષક્ષય' પદનો અર્થ છે. રાગાદિ અતીન્દ્રિય હોવાથી પ્રબળરાગાદિષય પણ અતીન્દ્રિય બને છે. તેમ છતાં તેનું જ્ઞાન-અનુમાન અત્યંત ઉચિત પ્રવૃત્તિ, સંવેગ વગેરે ચિત્રો દ્વારા થઈ શકે છે. માટે તેવું શિષ્ટત્વ દુર્ગમ = દુર્બોધ નથી. વળી, બીજી મહત્ત્વની વાત એ છે કે રાગાદિ જેમ દોષ છે તેમ મોહનીયાદિ કર્મ પણ દોષરૂપ છે. કર્મ પૌગલિક હોવાથી સાવયવ છે, નિરવયવ નથી. તેથી કર્માત્મક પૌદ્ગલિક દોષનો અંશતઃ ક્ષય થઈ શકે છે. કર્મ ઘટે તો આત્માને
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org