Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• दैव-पुरुषकारे दिगम्बरमतसमीक्षा •
१२०५ तयैव परिपाट्या तान्येव च कारणान्यासाद्याऽऽविर्भवति, कुतस्तस्यामन्यथाभावः ? (उप.भ. प्र.४/पृ.४२९) इति व्यक्तमुक्तं सिद्धर्षिगणिवरैः उपमितिभवप्रपञ्चायां कथायां चतुर्थे प्रस्तावे इति विभावनीयमाकलिताऽऽगमिककारणकलापैः । एतेन → यद्यपि यद् भवितव्यं तदेव भवति तथापि शुभाशयफलत्वात् शोभनार्थेषु आशंसा विधेया - (प्र.सारो.१५९८ वृ.) इति तत्त्वज्ञानविकाशिन्यां प्रवचनसारोद्धारवृत्ती श्रीसिद्धसेनसूरिवचनमपि व्याख्यातम्, नियत्यादेरज्ञातत्वेनाऽस्माभिः सदाशयात् सत्प्रयत्नस्यैव कर्तव्यत्वात् । प्रतिकूलनियति-कालादिज्ञानेऽपि दशाविशेषे नन्दिषेणादिवत् सदाशयात् सत्प्रयत्नस्य कर्तव्यताऽपि तीर्थकृत्सम्मता । प्रकृते → यद्यप्यमुष्मान्न परोऽस्ति दैवात् कुर्यात् तथापीह नरो नृकारम् । उद्दीपयेत् कर्मकरो नकाराद्दीपितं कर्म करोति लक्ष्मीः ।। 6 (बृ.परा.१२/७७) इति बृहत्पराशरस्मृतिवचनं, → पुरुषार्थबलेनैव कालाद्याः सर्वहेतवः । सानुकूलाः प्रजायन्ते जीवानां कर्मसिद्धये ।। - (म.गी.१५/ ९५) इति च महावीरगीतावचनमपि पूर्वोक्तं(पृ.११७४) यथातन्त्रमनुयोज्यम् । ___दिगम्बरास्तु अतर्कितोपस्थितमनुकूलं प्रतिकूलं वा दैवकृतम्, बुद्धिपूर्वापेक्षाऽपायात् । तद्विपरीतं पौरुषाऽऽपादितं बुद्धिपूर्वव्यपेक्षाऽनपायादित्याहुः । तदुक्तं आप्तमीमांसायां समन्तभद्राचार्येण → अबुद्धिपूर्वापेक्षायामिष्टाऽनिष्टं स्वदैवतः। बुद्धिपूर्वव्यपेक्षायामिष्टाऽनिष्टं स्वपौरुषात् ।। - (आ.मी. ९१) इति । अत्र अबुद्धिपूर्वापेक्षायामित्यादिव्यवस्थापनेऽपि पाक्षिकदैवपुरुषकारैकान्तप्रसङ्गादनेकान्तव्याप्तिभङ्गः, बुद्धिपूर्वके कृष्यादौ दैवजन्यत्वस्याऽबुद्धिपूर्वके वाऽभ्रविकारादौ यत्नजन्यत्वस्य व्यभिचारात् । पूर्वं गौणप्रधानभावेन सर्वत्रोभयजन्यत्वं साधयित्वा पश्चादयमेकतरहेतुप्राधान्यापेक्षया पाक्षिको विभाग इति चेत्, तर्हि स्यात् सर्वं दैवकृतमित्यादौ सर्वपदोपादानानुपपत्तिः। सामान्यहेतुत्वाऽपेक्षया ते भङ्गा इति चेत्, तर्हि तेषु बुद्धिपूर्वाऽपेक्षादिहेत्वभिधानाऽनुपपत्तिः, अव्यापकत्वात्, सर्वत्र यथाकथञ्चिदेवपुरुषकारोभयकृतत्वस्य प्रामाणिकत्वे च घटे दण्डचक्रोभयजन्यत्ववदेक एव भङ्गः स्यात्, युगपदुभयजन्यत्वादेरेकवाक्यतया वक्तुं शक्यत्वात्, न्यूनाऽधिकव्यापारवत्त्वस्याऽपि साधारण्येनोभयत्राऽविशेषात्, विविक्तस्य च तस्य पाक्षिकभङ्गसाक्षित्वात् । ____ तस्मात् 'पुवकयं कम्मं चिय, चित्तविवागमिह भन्नई दिव्यं । कालाइएहिं तप्पायणं तु तह पुरिसगारुत्ति ।।” (विंशिका ५/१४) इति श्रीहरिभद्राचार्योक्तरीत्या कालादिकृतकर्मविपाकपरिणामस्वरूपस्य पुरुषकारस्य तत्त्वतो दैवव्यापारत्वसिद्धेापारेण व्यापारिणोऽन्यथासिद्धत्वाऽनन्यथासिद्धत्वयोर्व्यवहारनिश्चयाऽधीनत्वात्तद्विवक्षाकृताः ‘स्यात् सर्वं दैवकृतमि'त्यादयः सप्त भङ्गा द्रष्टव्याः । मोक्षे ज्ञानजन्यत्व-क्रियाजन्यत्वसप्तभङ्गीकरणेऽस्या एवोपायत्वात् । अत एव परमार्थतः सर्वत्र नियताऽनियतेऽपि वस्तुन्याजीविकसमयप्रसिद्धं नियतिजन्यत्वमुपमृद्य पुरुषकारजन्यत्वं भगवद्वचोऽनुसारिभिर्व्यवस्थाप्यते, मतान्तरहेतोर्नयस्य नयान्तरेण खण्डनस्याऽपि शास्त्राऽर्थत्वात् । नियताऽनियतसप्तभङ्गीप्रवृत्तौ तु नियतिजन्यताग्राहकोऽपि नय आश्रीयते एव, दाहकोऽपि वह्निरिव पाकादाविति तत्र तत्र व्यवस्थितम् । अथवा दैवशब्देन कालादिचतुष्टयं गृह्यते, पौरुषशब्देन चाऽऽत्मप्रयत्नः, तत्कृतत्वं च तदव्यवहितोत्तरक्षणोत्पत्तिकत्वं तच्छब्दार्थश्च सामग्रीप्रविष्टो वाच्य इति तत्त्वाऽविनिर्गमात् ‘स्यादेवकृतं सर्वमि'त्यादिसप्तभङ्गीप्रवृत्तिरविरुद्धा। ईदृशविवक्षामहिम्ना ‘स्याद्दण्डजन्यो घटः, स्याच्चक्रजन्य' इत्यादिसप्तभङ्गीप्रवृत्तेरपि सम्भ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378