Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
१२०६
• प्रबलयत्नवशादेव ग्रन्थिभेदः • द्वात्रिंशिका-१७/२७ एवं च ग्रन्थिभेदोऽपि यत्नेनैव बलीयसा । औचित्येन प्रवृत्तिः स्यादूर्ध्वं तस्यैव चोदनात् ।।२७।।
एवं चेति । एवं च = चरमावर्ते यत्नस्य बलीयस्त्वे च ग्रन्थिभेदोऽपि, किं पुनर्दैवबाधेत्यपिशब्दार्थः, यत्नेनैव बलीयसा = अतिशयवता । वादेकस्वभावेनोभयजन्यत्वविवक्षायामवक्तव्यत्व-तद्घटितभङ्गानामपि सावकाशत्वादिति युक्तमुत्पश्यामः 6 (अ.स.परिच्छेद-८/गा.९१, पृ.३२७) इति व्यक्तमुक्तं ग्रन्थकृता अष्टसहस्रीतात्पर्यविवरणे ।।१७/२६।। ___ अथ प्रस्तुते योजयति- एवमिति । चरमावर्ते = पश्चिमपुद्गलपरावर्ते → नो निन्हवेज्ज वीरियं - (आचा.१/५/३) इति आचाराङ्गसूत्रतात्पर्यार्थपरिणमनतः निकटतममुक्तिगामिनां भव्यानां प्रायशो यत्नस्य = अन्तरङ्गपुरुषार्थस्य बलीयस्त्वे = बलाऽऽधिक्ये सिद्धे सति ग्रन्थिभेदोऽपि = निबिडगूढाऽतितीव्ररागादिपरिणामलक्षणग्रन्थिभेदोऽपि, किं पुनः सामान्येन दैवबाधा ? इत्यपिशब्दार्थः । ग्रन्थिभेदोत्तरकालं तु पुरुषकार एव प्रायः समुच्छलति । तदुक्तं योगबिन्दौ → एवं पुरुषकारेण ग्रन्थिभेदोऽपि सङ्गतः । तदूर्ध्वं बाध्यते दैवं प्रायोऽयं तु विजृम्भते ।। (यो.बि.३३९) इति । एतेन → वीरिएणं तु जीवस्स समुच्छलिएणं गोयमा !। जम्मंतरकए पावे पा(?णा)णी मुहुत्तेण निद्दहे ।। - (ग.प्र. ६) गच्छाचारप्रकीर्णकवचनमपि व्याख्यातम् । प्रकृते → जह डहइ वायसहिओ अग्गी हरिए वि रुक्खसंघाए । तह पुरिसकारसहिओ नाणी कम्मं खयं नेइ ।। - (म.वि.२९१) इति मरणविभक्तिप्रकीर्णकवचनं, → जह डहइ वाउसहिओ अग्गी रुक्खे वि हरियवणसंडे । तह पुरिसकारसहिओ नाणी कम्मं खयं णेई ।। - (म.प्र.प्र.१००) इति च महाप्रत्याख्यानप्रकीर्णकवचनं स्मर्तव्यम् ।
___ अनादित्वेऽपि ग्रन्थेः प्रागभावस्येव सदुपायनाश्यत्वं सम्भवत्येव । एतेन इहैव लब्धाधिकारे → तण्डुलस्य यथा चर्म यथा ताम्रस्य कालिमा । नश्यति क्रियया विप्र ! पुरुषस्य तथा मलम् ।। जीवस्य तण्डुलस्येव मलं सहजमप्यलम् । नश्यत्येव न सन्देहस्तस्मादुद्यमवान् भवेत् ।।
6 (महो.५/१८५-६) इति महोपनिषत्कारिके अपि व्याख्याते द्रष्टव्ये । प्रकृते → विरियारम्भो, भिक्खवे !, महतो अत्थाय संवत्तति - (अंगु.१/१०/४) इति अंगुत्तरनिकायवचनं, → यो च वस्ससतं जीवे, कुसीतो हीनविरियो । एकाहं जीवितं सेय्यो वीरियमारभतो दल्हं ।। - (ध.प.८/१३) इति च धम्मपदवचनमपि यथातन्त्रमनुयोज्यम् । 'कुसीतो = अलसः', शिष्टं स्पष्टम् । पूर्वोक्तं(पृ.११९०) → स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः - (भ.गी. १८/४५) इति भगवद्गीतावचनमपि ग्रन्थिभेदसिद्धिपरतया व्याख्येयं यथातन्त्रमवसरज्ञैः। → पौरुषेणैव यत्नेन सहसाऽम्भोरुहास्पदम् । कश्चिदेव चिदुल्लासो ब्रह्मतामधिगच्छति ।। (यो.वा.मुमुक्षुप्रकरण-४/१४) इति योगवाशिष्ठवचनमपि आध्यात्मिकपुरुषकार
છે અતિ બળવાન પુરુષાર્થ દ્વારા ગ્રંથિભેદ જ ગાથાર્થ :- અને આ રીતે બળવાન પુરુષાર્થ દ્વારા જ ગ્રન્થિભેદ પણ થાય છે. ગ્રંથિભેદ પછી ઔચિત્યપૂર્વક જ પ્રવૃત્તિ થાય છે. કારણ કે ત્યારે સત્પુરુષાર્થની પ્રેરણા સ્વતઃ થાય છે. (૧૭૨૭)
ટીકાર્થ - ચરમાવર્ત કાળમાં પુરુષાર્થ અતિ બળવાન હોવાના લીધે અત્યંત બળવાન પ્રયત્ન દ્વારા માત્ર કર્મને અલિત કરવાનું નહિ ગ્રંથિભેદ પણ તેના દ્વારા જ થાય છે. ગ્રંથિભેદ થયા પછી ધર્મ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378