Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
योगबिन्दु-शतक-धर्मरत्नप्रकरणादिग्रन्थविरोधशमनम् •
१२१७
योगप्रवृत्तिरत्र स्यात्परमानन्दसङ्गता । 'देशसर्वविभेदेन चित्रे' सर्वज्ञभाषिते ।। ३२ ।। आणाऽऽराहणम्मि तल्लिच्छो । चरणभरधरणसत्तो होइ जई नन्नहा नियमा ।। ← ( ध रत्न. १२६) इत्येवमावेदितम् ।
ननु योगबिन्दुप्रभृतौ चारित्रस्य पञ्च लिङ्गान्युक्तानि, योगशतकोपदेशपदादी षट्, धर्मरत्नप्रकरणे च सप्तेति कथं नाऽत्र विसंवादः ? इति चेत् ? अत्रोच्यते, मार्गानुसारित्व-शक्याऽऽरम्भाभ्यामेव सत्क्रियापरत्वाऽऽक्षेपादेव न तस्य स्वातन्त्र्येणोक्तिः योगबिन्दुप्रमुखे । चारित्रिणो नियमेन गुर्वाज्ञाराधनं तु योगशतकयोगबिन्दुप्रमुखप्रकरणप्रासादसूत्रधारैः श्रीहरिभद्रसूरिभिरेव उपदेशपदे एयं च अत्थि लक्खणमिमस्स नीसेसमेव धन्नस्स । तह गुरुआणासंपाडणं च गमगं इह लिंगं ।। ( उप पद. २००)
इत्येवं पञ्चाशके च
•
आणारुइणो चरणं आणाए च्चिय इमं ति वयणाओ । एत्तोऽणाभोगम्मि वि पण्णवणिज्झो इमो होइ ।। एसा य परा आणा पयडा जं गुरुकुलं ण मोत्तव्वं । आचारपढमसुत्ते एत्तो च्चिय दंसियं एयं ।। ←(पञ्चा.११/१२-१३) इत्येवं व्यावर्णितमिति न कश्चिद् विरोधः । मूलभूततत्त्वाऽभेदेऽपि विवक्षाभेदेन लिङ्गादिभेदप्रतिपादनमपि सङ्गच्छत एव श्रोतॄणां रुचिवैचित्र्यात् ।
चरण-करणाऽनुयोगाभिप्रायेण तु मूलोत्तरगुणानामेव चारित्रलिङ्गत्वमित्यप्यवधेयम् । चारित्तं परिणामो जीवस्स सुहो उ होइ विष्णेओ । लिंगं इमस्स भणियं मूलगुणा उत्तरगुणा य ।। ← ( धर्म. सं. ८५६ ) इत्येवं धर्मसङ्ग्रहण्यां श्रीहरिभद्राचार्योक्तिरप्यत्र साक्षिणी वर्तते । विवक्षाभेदेनेव प्रयोजनभेदेनाऽपि लिङ्गादिप्रज्ञापनाभेदोऽभिप्रेत एव अतिव्याप्त्यादिदोषविरहे सति । अत एवैकस्याऽपि ग्रन्थकृतो नानाग्रन्थेषु विभिन्नसङ्ख्याकलक्षणादिप्रज्ञापनाऽपि दृश्यते विलक्षणलक्षणादिप्ररूपणाऽपि चोपलभ्यते । प्रकृते च गुरुविनयः स्वाध्याये योगाऽभ्यासः परार्थकरणञ्च । इति कर्तव्यतया सह विज्ञेया साधुसच्चेष्टा ।। ← ( षोड. १३/१) इति षोडशकोक्तिरपि स्मर्तव्या । → सद्धा विरियसाधनं चारित्तं ← (वि.म.१/२६ ) इति विसुद्धिमग्गवचनमपि यथातन्त्रमत्राऽनुयोज्यम् । अपुनर्बन्धक-सम्यगदृष्टिलक्षणाऽवस्थाद्वयाऽभ्यासोत्तरकालमेव धीमता प्रवज्याग्रहणान्नोपसर्गादिप्रसङ्गे ग्लानाद्यवस्थायां वा कायपातभावेऽपि चित्तपातसम्भवः । इदमेवाभिप्रेत्य हरिभद्रसूरिभिः ब्रह्मसिद्धान्तसमुच्चये
भावस्तु नियमादेव भिद्यते नैव केनचित् । कायपातादिभावेऽपि शुभाऽऽलम्बनयोगतः ।। चिन्तारत्नाऽनुगं चित्तं न स्वतोऽन्यत्र वर्तते । तद्गुणज्ञस्य दौर्गत्यादुद्विग्नस्य तथा ह्ययम् ।। द्वयाऽभ्यासात् पुनर्धीमान् यतश्चारित्रभाग् भवेत् । अक्षेपेण ततश्चैवमुपन्यासोऽपि युक्तिमान् ।। ← (ब्र.सि. १७१-१७३) इत्युक्तमिति भावनीयम् ।।१७/३१।।
:
ગાથાર્થ ઃ- દેશ-સર્વભેદથી વિભિન્ન એવા સર્વજ્ઞોક્ત ચારિત્રને વિશે યોગની પ્રવૃત્તિ પરમાનંદથી संगत थाय छे. (१७/३२)
१. हस्तादर्शे 'दिस' इत्यशुद्धः पाठः । २ हस्तादर्शे 'चित्र' इत्यशुद्धः पाठः । ३. हस्तादर्शे ' भाषितं' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378