Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
१२३६
• श्रुतादिभावनाफलविवरणम्
द्वात्रिंशिका - १८/११ उपयोगे विजातीयप्रत्ययाऽव्यवधानभाक्' । शुभैकप्रत्ययो ध्यानं सूक्ष्माऽऽभोगसमन्वितम् । ।११ । ।
=
उपयोग इति । उपयोगे = स्थिरप्रदीपसदृशे धारालग्ने ज्ञाने ( विजातीयप्रत्ययाऽव्यवधानभाक् =) विजातीयप्रत्ययेन तद्विच्छेदकारिणा विषयान्तरसञ्चारेणालक्ष्यकालेनाऽपि अव्यवधानभाग् अनन्तरितः शुभैकप्रत्ययः = प्रशस्तैकाऽर्थबोधो ध्यानं उच्यते । (सूक्ष्माभोगसमन्वितं = ) सूक्ष्माऽऽभोगेन जीवो लभते हितमात्मनः । विनयाचारसम्पन्नो विषयेषु पराङ्मुखः । । ← (सा.स. ४) इत्येवमुपवर्णितं कुलभद्रसूरिभिः । यच्च श्रुतभावनाफलं बृहत्कल्पभाष्ये →
एगग्गया सुमह निज्जरा य नेव मिणणम्मि पलिमंथो । न पराहीणं नाणं काले जह मंसचक्खूणं । । सुयभावणाए नाणं दंसण-तव-संजमं च परिणमइ । तो उवओगपरिण्णो सुयमव्वहितो र समाणेइ ।।
← (बृ.क.भा.१३४३-१३४४) इत्येवमुपवर्णितं तच्च यथासम्भवं यथागमञ्चाऽत्राऽनुसन्धेयम् । त्रिलोकप्रज्ञप्ती अपि दणाणभावणाए णाणमत्तंडकिरणउज्जोओ । आदं चंदुज्जलं चरित्तं चित्तं हवेदि भव्वाणं ।। ← (त्रि.प्र. महाधि. १/५०) इत्युक्तम् । एवं जह जह दढप्पइण्णो समणो वेरग्गभावणं कुइ । तह तह असुभं आयवहयं व सीयं खयमुवेइ ।। ← ( म. वि. ६३७) इति मरणविभक्तिप्रकीर्णकवचनमप्यनुसन्धेयम् । एवं भावेहि अणुवेक्खाओ अवरे पणवीस भावणा भावि । भावरहिएण किं पुण बाहिरलिंगेण कायव्वं ।। ← (भा.प्रा. ९६ ) इति, जाव ण भावइ तच्चं, जाव ण चिंतेइ चिंतणीयाई । ताव ण पावइ जीवो जर मरणविवज्जियं ठाणं ।। ← (भा.प्रा. ११५) इति च भावप्राभृतवचनमप्यवधेयम् ।।१८/१० ।।
=
क्रमाऽऽयातं ध्यानमुपव्याख्यानयति- 'उपयोग' इति । स्थिरप्रदीपसदृशे = निवातगृहोदरज्वलत्प्रदीपप्रतिभे धारालग्ने अविच्छिन्नप्रवाहाऽऽपन्ने ज्ञाने विशुद्धे तद्विच्छेदकारिणा = एकाकारोपयोगव्यवधाननिमित्तेन विषयान्तरसञ्चारेण = विषयान्तरगोचरवृत्त्यन्तरगमनेन अलक्ष्यकालेनाऽपि = सामान्यतः छद्मस्थजीवाऽनवसेयेन स्वल्पक्षणेनाऽपि अनन्तरितः अव्यवहितः प्रशस्तैकार्थबोध: विषयतासम्बन्धेन शस्तैकालम्बनस्थः परिच्छेदस्तु ध्यानमुच्यते । एतच्च वक्ष्यमाणाऽसम्प्रज्ञातसमाधिपूर्वकालीनत्वात् उत्पातादिविषयसूक्ष्माऽऽ लोचनेन उत्पाद-व्यय-ध्रौव्य-व्यञ्जनपर्यायाऽर्थपर्यायादिगोचराऽतिसूक्ष्मविमर्शेन सहितं
=
=
•
=
=
विशेषार्थ ::- ભાવના સંસ્કાર દ્વારા અન્ય ભાવનાનું કારણ બને છે. જો ભાવના દ્વારા ઉત્પન્ન થયેલા સંસ્કાર દૃઢ ન હોય, જલ્દીથી સ્મૃતિનું કારણ ન બને તો તે નવી ભાવનાને ઉત્પન્ન કરી ન શકે. માટે ભાવના દેઢ સંસ્કારનું કારણ છે- એમ નિશ્ચિત થાય છે. બાકીની વિગત ટીકાર્થમાં સ્પષ્ટ છે. (૧૮/૧૦) ધ્યાનનું સ્વરૂપ આ
#
ગાથાર્થ :- ઉપયોગમાં વિજાતીય પ્રત્યયનું વ્યવધાન ન પડે તેવો પ્રશસ્ત એકવિષયક બોધ ધ્યાન કહેવાય છે. તે સૂક્ષ્મ ઉપયોગયુક્ત હોય છે. (૧૮/૧૧)
ટીકાર્થ :- સ્થિર દીવા જેવા ધારાવાહી જ્ઞાનોપયોગમાં ભંગાણ પાડનાર તથા અન્યવિષયક પ્રવૃત્તિ કરનાર એવા પ્રત્યયના લીધે સૂક્ષ્મ કાળથી પણ આંતરુ ન પડે તેવો પ્રશસ્ત અને એકવિષયક બોધ ધ્યાન કહેવાય છે. આ ધ્યાન ́ ઉત્પાદ, વ્યય વગેરે સૂક્ષ્મ વિચારણાથી યુક્ત હોય છે. १. हस्तादर्शे ‘...धानयुक्' इति पाठः । स चार्थतः शुद्धोऽपि व्याख्यानुसारेणाऽशुद्धः । २. 'अव्वहितो
Jain Education International
For Private & Personal Use Only
=
(૧૮/૧૧)
अव्यथितः ' www.jainelibrary.org
Loading... Page Navigation 1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378