Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• प्रणिधानैकाग्रतायाः मुख्ययोगसाधनता •
१२३९ प्रवृत्तिजः क्लमः खेदस्तत्र' दाढय न चेतसः। मुख्यो हेतुरदश्चाऽत्र कृषिकर्मणि वारिवत् ।।१३॥
प्रवृत्तिज इति । प्रवृत्तिजः = क्रियाजनितः क्लमो = मानसदुःखाऽनुबन्धी प्रयासः खेदः। तत्र = तस्मिन् सति दाय प्रणिधानैकाग्रत्वलक्षणं चेतसो न भवति । अदश्च = प्रणिधानैकाग्र्यं च अत्र = योगकर्मणि कृषिकर्मणि = कृषिसाध्यधान्यनिष्पत्तौ वारिवत् मुख्यो = असाधारणो हेतुः । तदुक्तं- “खेदे दााऽभावान्न प्रणिधानमिह सुन्दरं भवति । एतच्चेह प्रवरं कृषिकर्मणि
यथोद्देशं निर्देश इति न्यायेन खेददोषमाह- 'प्रवृत्तिज' इति । क्रियाजनितः = पूर्वक्रियाप्रवृत्तिसमुत्पादितः मानसदुःखाऽनुबन्धी = मानसिकपीडाऽऽवाहकः सन् उत्तरक्रियाप्रवृत्तिप्रतिबन्धकः प्रयासः = शारीरिकपरिश्रमः वक्ष्यमाणरीत्या (द्वा.द्वा.२१/१ भाग-५ पृ.१४१७) व्याकुलतालक्षणः खेद उच्यते। तदुक्तं षोडशकवृत्तौ यशोभद्रसूरिभिः → खेदः = श्रान्तता क्रियासु अप्रवृत्तिहेतुः, पथि परिश्रान्तवद् 6 (षो.१४/३ वृ.)। तदुक्तं श्रीहेमचन्द्रसूरिभिरपि अलकारचूडामणी काव्यानुशासनवृत्तौ 'श्रमः = खेदः' (का.अनु. २/१९/पृ.१२७) इति । यत्तु योगदीपिकायां → खेदः = पथि परिश्रान्तवत् पूर्वक्रियाप्रवृत्तिजनितं उत्तरक्रियाप्रवृत्तिप्रतिबन्धकं दुःखम् 6 (षोड.१४/३ यो.दी.) इत्युक्तं तत्तु कार्ये कारणोपचारेणाऽवसेयम् ।
तस्मिन् खेदे सति चेतसः ध्यानादिपरायणस्य प्रणिधानैकाग्रत्वलक्षणं = तत्कालीनकर्तव्यतागोचराऽविचलितस्वभावोपयोगैकतानताऽऽत्मकं दाढ्यं न = नैव भवति, प्रवृत्तिजन्यस्य मानसदुःखाऽनुबन्धिनः कायिकश्रमस्य तद्विघटकत्वात् । न ह्यतिश्रान्ते शरीरे सामान्यतः सत्प्रवृत्तिसिद्ध्यौपयिकं दाढ्यं सम्भवति। अत एव तस्य त्याज्यता । तदुक्तं वाल्मीकिरामायणे → शरीरस्य भवेत् खेदः कस्तत्कर्म समाचरेत् ? - (वा.रामा.अरण्यकाण्ड-५०/१९) इति । न चैवं खेदस्य कायिकपरिश्रमात्मकत्वे चित्तदोषता कथं स्यादिति शङ्कनीयम्, चित्तसङ्क्षोभकारित्वेन तथात्वोपपत्तेः । प्रणिधानैकाग्र्यञ्च योगकर्मणि = ध्यानादियोगप्रवृत्तौ असाधारणः = अन्तरङ्गः साधकतमो वा हेतुः।
तदुक्तं षोडशके 'खेद' इति । तस्य योगदीपिकाव्याख्या एवम् → खेदे चित्तदोषे सति दाढाभावात् = क्रियासमाप्तिव्यापिस्थैर्याऽभावात् न प्रणिधानं = ऐकाग्र्यं इह = प्रस्तुते योगे सुन्दरं = દૃષ્ટિમાં ષોડશક ગ્રંથાનુસાર ઉપર જણાવ્યા મુજબના એક-એક ચિત્તદોષનો ક્રમસર નાશ થતો જાય છે. માટે દોષનો ક્રમ ષોડશક મુજબ લેવાની જરૂરી છે. તેમ છતાં આ ગ્રંથમાં છંદનો ભંગ ન થાય તે રીતે ચિત્તદોષનો નિર્દેશ કરેલ છે. આ બાબત ધ્યાનમાં રાખવી. (૧૮/૧૨)
શ ખેદ દોષનું નિરૂપણ છે ગાથાર્થ :- પ્રવૃતિજન્ય કુલમ ખેદ જાણવો. તે હોય ત્યારે ચિત્તમાં દઢતા નથી હોતી. તે દઢતા જ અહીં મુખ્ય હેતુ છે. ખેતીમાં પાણીની મુખ્યતાની જેમ આ વાત સમજવી. (૧૮/૧૩)
ટીકાર્થ:- ક્રિયાથી ઉત્પન્ન થયેલો માનસિક દુઃખને લાવનારો પ્રયાસ ક્લમ કહેવાય છે. તેને અહીં ખેદ તરીકે જાણવો. તે ખેદ હોય ત્યારે પ્રણિધાનની એકાગ્રતા સ્વરૂપ ચિત્ત-દઢતા નથી હોતી. ખેતીની ક્રિયામાં જેમ પાણી અસાધારણ હેતુ છે તેમ યોગસાધનામાં માનસિક પ્રણિધાનની એકાગ્રતા અજોડ કારણ છે. તેથી ષોડશક ગ્રન્થમાં જણાવેલ છે કે “ખેદ હોય ત્યારે ચિત્તદઢતા ન રહેવાથી યોગસાધનામાં સુંદર १. मुद्रितप्रतौ हस्तादर्श चात्र 'ततो' इति पाठ किन्तु व्याख्यानुसारेणात्र 'तत्र' इति पाठः सम्यगाभाति । २. हस्तादर्श 'अदद' इत्यशुद्धः पाठः । ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति ।
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378