Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 364
________________ • अध्यात्मादौ देवचन्द्रवाचकाभिप्रायः • १२५७ केवलज्ञानलाभश्च शैलेशीसम्परिग्रहः । मोक्षप्राप्तिरनाबाधा फलमस्य प्रकीर्तितम् ।।२६।। केवलेति । स्पष्टः ।।२६।। अथ वृत्तिसङ्क्षयफलमाह- 'केवले'ति । केवलज्ञानलाभः = सकलद्रव्य-गुण-पर्यायगोचरत्वात्परिपूर्णोपयोगविशेषोपलम्भः शैलेशीसम्परिग्रहः = सर्वसंवराधिपतिदशास्वीकारः, अनाबाधा = सर्वशारीरमानसव्यथाविकला उपलक्षणत्वात् सदा परमानन्दविधायिनी च मोक्षप्राप्तिः = परिनिर्वाणोपलब्धिः च अस्य = वृत्तिसङ्क्षयस्य फलं योगाचार्यैः प्रकीर्तितम् । विकल्पात्मकवृत्तिसङ्क्षयस्य साक्षात्फलं केवलज्ञानलाभः, परिस्पन्दात्मकवृत्तिसङक्षयस्य साक्षात्फलं शैलेशीलाभः, उभयोरेव च परम्परफलं मोक्षप्राप्तिरित्येवं फलविभागव्यवस्था निश्चयनयमतापेक्षयाऽवगन्तव्याऽत्र । तदुक्तं योगबिन्दौ → अतोऽपि केवलज्ञानं शैलेशीसम्परिग्रहः। मोक्षप्राप्तिरनाबाधा सदानन्दविधायिनी ।। - (यो.बि.३६७) सदानन्दविधायित्वविशेषणेन नैयायिक-वैशेषिक-वैनाशिकमतव्यपोहः कृतः इति । ज्ञानसारवृत्तौ ज्ञानमञ्जर्यां श्रीदेवचन्द्रवाचकवर्येण तु → अनादिपरभावं औदयिकभावरमणीयताधर्मत्वेन निर्धार्य तत्पुष्टिहेतुक्रियां कुर्वन् अधर्मं धर्मवृत्त्या इच्छन् प्रवृत्तः स एव निरामयः निस्सङ्गः शुद्धात्मभावनाभावितान्तःकरणस्य स्वभाव एव धर्म इति योगवृत्त्या अध्यात्मयोगः १। सर्वपरभावान् अनित्यादिभावनया विबुध्य अनुभवभावनया स्वरूपाभिमुखयोगवृत्तिमध्यस्य आत्मानं मोक्षोपाये युजन् भावनायोगः २। स एव पिंडस्थ-पदस्थ-रूपातीत-ध्यानपरिणतरूपैकत्वी ध्यानयोगी भण्यते ३ । ध्यानबलेन भस्मीभूतमोहकर्मा तप्तत्वादिपरिणतिरहितः समतायोगी उक्तः ४। तथा योगाऽधीनकर्मोदयाऽधीना अनादिवृत्तिः जीवस्य, तस्याः क्षयः = अभावः स्वरूपवृत्तिः वृत्तिक्षययोगी उच्यते ५ (ज्ञा.सा.६/१ ज्ञा.मं.) इत्येवमध्यात्मादिस्वरूपमुक्तमित्यवधेयम् ।।१८/२६।। થાય છે. વિકલ્પાત્મક વૃત્તિનો નાશ કેવલજ્ઞાનની પ્રાપ્તિ વખતે થાય છે. તથા પરિસ્પંદનાત્મક વૃત્તિનો ઉચ્છેદ યોગનિરોધના અવસરે થાય છે. અહીં વૃત્તિક્ષયના બદલે વૃત્તિસંક્ષય કહેવાનું કારણ એ છે કે એકવાર તેવી વૃત્તિઓનો ત્યાગ કર્યા પછી આત્મા ફરી ક્યારેય પણ, ક્યાંય પણ, કોઈ પણ અવસ્થામાં તેવી વૃત્તિઓનો શિકાર બનવાનો નથી. આ નૈૠયિક વૃત્તિસંક્ષય સમજવો. તે પૂર્વે વ્યાવહારિક વૃત્તિસંક્ષય होय छे.(१८/२५) વૃતિસંક્ષયનું ફળ મેળવીએ છે ગાથાર્થ :- કેવળજ્ઞાનનો લાભ, શૈલેશી દશાનો સ્વીકાર તથા અનાબાધ મોક્ષ પ્રાપ્તિ આ વૃત્તિસંક્ષયનું ३१ उपाय . (१८/२६) વિશેષાર્થ :- ગાથાર્થ સ્પષ્ટ હોવાથી તેની ટીકા = સંસ્કૃત વ્યાખ્યા ગ્રન્થકારશ્રીએ કરેલી નથી. વિકલ્પાત્મક વૃત્તિના સંકોચનું સાક્ષાત્ ફળ કેવલજ્ઞાન છે. તથા પરિશ્ચંદાત્મક વૃત્તિના સંક્ષયનું સાક્ષાત્ ફળ શૈલેશી દશાનો સ્વીકાર છે. બન્નેનું પરંપરાએ ફળ મોક્ષપ્રાપ્તિ છે. આવો ફળવિભાગ સમજી શકાય तेम छ. (१८/२६) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378