Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
१२४८
• शान्तोदात्तस्य ध्यानं कुशलानुबन्धि •
द्वात्रिंशिका - १८/२०
=
रुजि सम्यगनुष्ठानोच्छेदाद्वन्ध्यफलं हि तत् । एतान् दोषान् विना ध्यानं शान्तोदात्तस्य तखितम् ।। २० ।। रुजीति । रुजि = पीडारूपायां भङ्गरूपायां वा सत्यां सम्यगनुष्ठानोच्छेदात् = सदनुष्ठानसामान्यविलयात् वन्ध्यफलं = मोघप्रयोजनं हि तद् अनुष्ठानं बलात्कारेण क्रियमाणम् । तदुक्तं-" रुजि निजजात्युच्छेदात्करणमपि हि नेष्टसिद्धये नियमात् । अस्येत्यननुष्ठानं तेनैतद् वन्ध्यफलमेव ।।” (षो. १४/१०) तत् = तस्माद् एतान् दोषान् विना शान्तोदात्तस्य = क्रोधादिविकाररहितोदाराशयस्य योगिनो ध्यानं हितं कुशलानुबन्धि ॥ २० ॥
उद्दिष्टक्रमाऽऽगतरुग्दोषमाह - 'रुजी 'ति । सदनुष्ठानसामान्यविलयात् = सदनुष्ठानत्वाऽसम्पत्तेः मोघप्रयोजनं = सदनुष्ठानत्वाऽवच्छिन्नसाध्यताऽऽक्रान्तफलाऽनिमित्तं हि बलात्कारेण व्यवहारतः क्रियमाणं अनुष्ठानं भवति, श्रेणिकाऽऽदेशात् कपिलादासीकृतसुपात्रदानवत् ।
=
प्रकृते षोडशकसंवादमाह - 'रुजी'ति । अत्र योगदीपिकाव्याख्यैवम् रुजि रोगे चित्तदोषे सति निजजातेः = अनुष्ठानसामान्यस्य उच्छेदात् करणमपि हि अस्य = प्रस्तुताऽर्थस्य नियमात् नेष्टसिद्धये = नाभिमतसम्पादनाय इति हेतोः अननुष्ठानं अकरणम् । तेन कारणेन एतत् करणं वन्ध्यफलमेव, इष्टफलाऽभावात् । इयं हि रुग् भङ्गरूपा पीडारूपा वा अनुष्ठानजात्युच्छेदकत्वात् सर्वकृताऽनुष्ठानवन्ध्यत्वाऽऽपादिकेति विवेकिना परिहर्तव्या ।
=
=
=
अथ भङ्गरूपायाः पीडारूपाया वा रुजः शक्तौ सत्यामपरिहारः पुरुषस्य स्वतन्त्रं दोषान्तरं तत्र अव्यापृतानामनुष्ठानानां तु कोऽपराधः इति चेत् ? न, यदनुष्ठानव्यासङ्गेन पुरुषस्य रुक्परिहारोपायाऽनुपयोगस्तत्र रुग्दोषस्य न्यायप्राप्तत्वात् ← ( षो. १४/१० यो. दी.) इति ।
=
=
तस्मात् निरुक्तदोषाणां सदनुष्ठानवैफल्य-विपरीतफलत्वाद्यापादकत्वात् एतान् खेदोद्वेगादीन् दोषान् विना शान्तोदात्तस्य क्रोधादिविकाररहितोदाराऽऽशयस्य ध्यानं कुशलानुबन्धीति । शान्तरसः → न यत्र दुःखं न सुखं न रागो न द्वेष-मोहौ न च काचिदिच्छा । रसः स शान्तो विहितो
* રોગ દોષને નિવારીએ ક
ગાથાર્થ :- રીંગ દોષ હોય ત્યારે સમ્યગ્ અનુષ્ઠાનનો ઉચ્છેદ થવાથી તે ક્રિયા અવંધ્યફળવાળી બનતી નથી. તેથી આ દોષો વિના થતું શાંતોદાત્ત યોગીનું ધ્યાન હિતકારી બને છે. (૧૮/૨૦) ટીકાર્થ :- રોગ દોષ માનસિક પીડારૂપ હોય છે. અથવા ભંગસ્વરૂપ હોય છે. તે હોય ત્યારે સદનુષ્ઠાન સામાન્યનો તમામ સમ્યગ્ અનુષ્ઠાનનો ઉચ્છેદ થઇ જાય છે. તેથી બળાત્કારે કરાતું તે અનુષ્ઠાન અમોઘફળવાળું બનતું નથી. ષોડશક ગ્રંથમાં જણાવેલ છે કે → ‘રોગ દોષ હોય ત્યારે પોતાની અનુષ્ઠાનની જાતિનો ઉચ્છેદ થવાથી પ્રસ્તુત અનુષ્ઠાનને કરવામાં આવે તો પણ તે નિયમા ઇષ્ટ સિદ્ધિ માટે થતું નથી. માટે તે અનનુષ્ઠાન અકારણ જ જાણવું. અર્થાત્ અનુષ્ઠાન બાહ્ય દૃષ્ટિએ કરવામાં આવતું હોવા છતાં પણ પરમાર્થથી કરેલ નથી તેમ જ જાણવું. તે કારણે તેવી આરાધના ક્રિયા નિષ્ફળ જ છે' ← તેથી આ આઠ ચિત્તદોષોને છોડીને ક્રોધાદિ વિકારથી રહિત અને ઉદારઆશયવાળા યોગી પુરુષ દ્વારા થતું ધ્યાન કુશલાનુબંધી જાણવું. (૧૮/૨૦)
=
Jain Education International
For Private & Personal Use Only
=
=
=
www.jainelibrary.org