Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 329
________________ १२२२ • विविधानि अध्यात्मलक्षणानि • द्वात्रिंशिका - १८/३ करुणा-‍ - मुदितोपेक्षालक्षणैः समन्वितं ( ? संयुक्तं ) = सहितं ( = मैत्र्यादिभावसंयुक्तं ) अध्यात्मं तद्विदो = अध्यात्म-ज्ञातारो विदुः जानते ||२|| = = सुखचिन्ता मता मैत्री सा क्रमेण चतुर्विधा । उपकारि - स्वकीय-स्वप्रतिपन्नाऽखिलाऽऽश्रया ।।३।। सुखेति । सुखचिन्ता = सुखेच्छा मैत्री मता । सा क्रमेण विषयभेदेन चतुर्विधा । स्वोपकारकर्ता, स्वकीयः अनुपकर्ताऽपि नालप्रतिबद्धादिः, स्वप्रतिपन्नश्च = स्वपूर्वपुरुषाऽऽश्रितः ← (यो.श. ७९) इति । यथोक्तं हरिवंशपुराणे अपि मैत्री - प्रमोद - कारुण्य- माध्यस्थ्यं च यथाक्रमम् । सत्त्वे गुणाधिके क्लिष्टे ह्यविनेये च भाष्यते ।। ← ( ह.पु.५८ / १२५ ) इति । अध्यात्मलक्षणं योगबिन्दौ अपि → औचित्याद् वृत्तयुक्तस्य वचनात् तत्त्वचिन्तनम् । मैत्र्यादिसारमत्यन्तमध्यात्मं तविदो विदुः ।। ← (यो.बिं.३५८) इत्येवमुक्तम् । अध्यात्मतत्त्वालोके न्यायविजयेन तु शुद्धाऽऽत्मतत्त्वं प्रविधाय लक्ष्यममूढदृष्ट्या क्रियते यदेव । अध्यात्ममाहुर्मुनिपुङ्गवास्तत् चिनं प्रबुद्धात्मन एतदस्ति ।। ← (अ. त.१/१७) इत्येवं तल्लक्षणमुक्तम् । अध्यात्मोपनिषदि च आत्मानमधिकृत्य स्याद् यः पञ्चाचारचारिमा । शब्द-योगार्थनिपुणास्तदध्यात्मं प्रचक्षते ।। ← ( अ. उप. १/२) इति तल्लक्षणमेतद्ग्रन्थकृतोक्तम् । अध्यात्मसारे च → गतमोहाऽधिकाराणामात्मानमधिकृत्य या । प्रवर्तते क्रिया शुद्धा तदध्यात्मं जगुर्जिनाः ।। ← (अ.सा.२/२) इति तल्लक्षणमुक्तम् । अध्यात्मबिन्दुवृत्तौ तु आत्मानमधिकृत्य प्रवर्तमानः कर्तृत्वभोक्तृत्वादिधर्मनिरासपुरस्सरः कश्चन विचारविशेषः शुद्धाऽऽत्मस्वरूप श्रवण-मनन-निदिध्यासनरूपोऽपि लक्षणयाऽध्यात्मम् ← (अ. बिं. १/१ वृत्ति) इत्येवं हर्षवर्धनोपाध्यायैरुक्तम् । नयमतभेदेनाऽत्रत्यं तत्त्वमस्माभिर्व्यावर्णितं अध्यात्मवैशारद्यामिति नयरसिकैः साऽध्यात्मोपनिषट्टीकाऽवलोकनीया ।।१८ / २ ।। मैत्रीं निरूपयति- 'सुखे 'ति । सुखेच्छा मैत्री मता । निशीथचूर्णिकारमते मित्तभावो मैत्री ← (नि.भा.२७३४-चू.भाग - ३) । परहितचिन्ता मैत्री ← ( षोड. ४/१५ ) इति षोडशके । स्याद्वादकल्पलतायां मैत्री = प्रत्युपकारनिरपेक्षा प्रीतिः ← (स्या. क. १ / ६ ) इत्युक्तम् । अन्यविधा मैत्रीव्याख्या मत्कृतकल्याणकन्दलीतः ( षोड. ४/१५ वृत्ति) अवसेया । मैत्रीचतुर्विधत्वमाह - 'उपकारी 'त्यादि । ननु स्वोपकारकर्तेत्यनेनैव स्वकीयपदोपादानमनतिप्रयोजनमित्याशङ्कायामाह - स्वकीयः अनु = = युक्त होय - खावु अध्यात्मवेहीखो भये छे. (१८/२) વિશેષાર્થ :- અણુવ્રત, મહાવ્રત વગેરેનો સ્વીકાર ઔચિત્યગર્ભિત હોવો જોઇએ. અધ્યાત્મના અધિકારી જીવનું આ વિશેષણ છે. જીવાદિ નવતત્ત્વનું ચિંતન જિનવચનાનુસાર થવું જોઇએ, સ્વકલ્પનાથી નહિ. તથા તત્ત્વનું ચિંતન શુષ્ક રીતે નહિ પણ મૈત્રી વગેરે ભાવોથી ગર્ભિત રીતે થવું જોઇએ. (૧૮/૨) गाथार्थ :- श्रीभना सुजनी छा से मैत्री मनायेस छे. ते यार प्रहारनी छे. (१) उपहारी, (२) स्व४न, (3) स्वाश्रित जने (४) सर्व कवीने विशे मैत्री भावी. (१८/3) १. हस्तादर्शे 'मुदितसमन्वितं ' इति त्रुटितः पाठः । Jain Education International = ટીકાર્થ :- બીજા જીવોના સુખની ઇચ્છા મૈત્રી મનાયેલી છે. તે વિષયના ભેદથી ક્રમસર ચાર પ્રકારની છે. (૧) પોતાના ઉપર ઉપકાર કરનારના વિશે, (૨) પોતાના ઉપર ઉપકાર ન કરનાર હોવા છતાં પણ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378