Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• लौकिक-लोकोत्तरभावनामार्गफलविचारः
१२३३
= काम-क्रोधादिपरिचयात् निवृत्तिः उपरतिः भाववृद्धिश्च 'शुद्धसत्त्वस
भावनाफलम् ।।९।।
अशुभाऽभ्यासात् मुत्कर्षरूपा तत्फलं विशेषावश्यकभाष्यवृत्ती भावना पौनःपुन्येनाऽनित्यत्वादिप्रकारतो भवनैर्गुण्यपरिभावनरूपा ← (वि.आ.भा.२४०४) इत्येवं ध्यानोपयोगिनी भावना दर्शिता । तत्रैव भावना = पुनः पुनः तत्क्रियाभ्यासवृत्तिः ← (वि. आ.भा. २९०४ वृ.) इति तु कोट्याचार्यैः, शान्तिसूरिभिस्तु उत्तराध्ययनबृहद्वृत्तौ भाव्यते आत्मसान्नीयतेऽनयाऽऽत्मेति भावना ← ( उत्त. वृ. पृष्ठ ७१० ) इत्येवं सामान्यरूपेण भावनास्वरूपमावेदितमित्यवधेयम् ।
=
=
=
=
प्रकृतमुच्यते- अयमभ्यासोऽपि प्रायशः कुलयोग्यादीनान्तु बहुतरभवाऽनुवृत्तः शुद्धो भवति । तदुक्तं षोडशके अभ्यासोऽपि प्रायः प्रभूतजन्माऽनुगो भवति शुद्धः । कुलयोग्यादीनामिह तन्मूलाऽऽधानयुक्तानाम् ।। ← ( षो. १३/१३ ) इति । आज्ञाभङ्गभीतिपरिणामवतां तथाविधोत्साहवतां चारित्रिणात्वेकेनाऽपि भवेनाभ्यासः प्रायः सिध्यति । तदुक्तं षोडशके अविराधनया यतते यस्तस्याऽयमिह सिद्धिमुपयाति ← (षो. १३/१४) इति । 'अयं = अभ्यासः' 1
=
अभ्यासस्य फलमाह - काम-क्रोधादिपरिचयात् = विभावदशाध्यासात् उपरतिः, शुद्धसत्त्वसमुत्कर्षरूपा विशुद्धचित्तवर्धमानतालक्षणा भाववृद्धिः = शुभाऽभ्यासाऽनुकूलता च भावनाफलम् । तदुक्तं योगबिन्दो → निवृत्तिरशुभाऽभ्यासाच्छुभाऽभ्यासाऽनुकूलता । तथा सुचित्तवृद्धिश्च भावनायाः फलं मतम् ।। ← (यो.बिं.३६१) इति। ततश्च जन्मादिसङ्क्षयः सम्पद्यते । तदुक्तं शीलप्राभृते जे पुण विसयविरत्ता णाणं णाऊण भावणामहिदो । छिंदंति चादुरगदिं तवगुणजुत्ता ण संदेहो ।। ← ( शी. प्रा. ८) इति भावनीयम् । बौद्धदर्शने भावनाया द्वैविध्यम् । तदुक्तं अभिधर्मकोशभाष्ये वसुबन्धुना द्विविधो भावनामार्गःलौकिकः लोकोत्तरश्च ← ( अ. ध. को. ६ । १ ) इति । बौद्धदर्शने भावनाफलं अंगुत्तरनिकाये “कतमञ्च, भिक्खवे, भावनाबलं । तत्र, भिक्खवे, यमिदं भावनाबलं सेखानमेतं बलं । सेखहि सो, भिक्खवे, बलं आगम्म रागं पजहति, दोसं पजहति, मोहं पजहति । रागं पहाय, दोसं पहाय, मोहं पहाय यं अकुसलं न तं करोति, यं पापं न तं सेवति । इदं वच्चति, भिक्खवे भावनाबलं । कतमञ्च, भिक्खवे, भावनाबलं ? इध भिक्खवे, भिक्खु सतिसम्बोज्झ भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोसग्गपरिणामिं धम्मविचयसम्बोज्झङ्गं भावेति.. वीरिय सम्बोज्झङ्गं भावेति... पीतिसस्बोज्झङ्गं भावेति... पस्सद्धिसम्बोज्झङ्गं भावेति... समाधिसम्बोज्झङ्गं भावेति उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोसग्गपरिणामिं । इदं वुच्चति, भिक्खवे, भावनाबलं । ← (अंगु.भाग-१, स्कन्ध१ / पृष्ठ-७०-१ २ ।१२ ) इत्येवमुपवर्णितं तदपि यथागममत्र योज्यं, भूमिकाभेदेन भावनायोगस्य सार्वतन्त्रिकत्वात् ।।१८/९।।
ભાવનાનું ફળ છે કામ-ક્રોધાદિ અશુભ તત્ત્વોના પિરચયથી પાછા ફરવું અને શુદ્ધ સત્ત્વનો સારી રીતે ઉત્કર્ષ સાધવા સ્વરૂપ શુભભાવવૃદ્ધિ. (૧૮/૯)
વિશેષાર્થ :- તત્ત્વજ્ઞાનગર્ભિત હોય તેવો અને વર્ધમાન હોય એવો અધ્યાત્મવિષયક અભ્યાસ ભાવના१. हस्तादर्शे 'मुद्ध' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378