Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 331
________________ • करुणाव्युत्पत्तिप्रदर्शनम् • द्वात्रिंशिका - १८/४ १२२४ करुणा दुःखहानेच्छा 'मोहाद् दुःखितदर्शनात् । संवेगाच्च स्वभावाच्च प्रीतिमत्स्वपरेषु च ॥ ४ ॥ करुणेति। दुःखहानस्य = दुःखपरिहारस्य इच्छा (= दुःखहानेच्छा) करुणा । सा च मोहाद् = अज्ञानादेका। यथा ग्लानयाचिताऽपथ्यवस्तुप्रदानाऽभिलाषलक्षणा । अन्या च दुःखितस्य दीनादेर्दर्शनात् (=दुःखितदर्शनात् ) तस्य लोकप्रसिद्धाऽऽहार-वस्त्र-शयनाऽऽसनादिप्रदानेन । संवेगाद् अवसरसङ्गत्यायातां करुणामाह- 'करुणे 'ति । दुःखपरिहारस्य = परपीडाप्रभञ्जनस्य इच्छा = करुणा । प्रकृते च (१) किरतीति करुणा, परदुक्खं विक्खिपति अपनेतीति अत्थो । अथवा (२) किणातीति करुणा, परदुक्खे सति कारुणिकं हिंस विबाधतीति अत्थो । ( ३ ) परदुक्खे सति साधूनं कम्पनं हृदयखेदं करोतीति वा करुणा । अथवा (४) कमिति सुखं तं रुन्धतीति करुणा । एसा हि परदुक्खापनयनकामतालक्खणा अत्तसुखनिरपेक्खताय कारुणिकानं सुखं रुन्धति = विबन्धतीति अत्थो ← ( अङ्गुत्तरनि. टी. १/१/१-पृ.६ ) इति अगुत्तरनिकाये एककनिपातटीकावचनमप्यनुसन्धेयम् । अत्र परदुक्खे सति साधूनं हृदयकम्पनं करोतीति करुणा । किणाति वा परदुक्खं हिंसति विनासेतीति करुणा ।। ← (वि.म. ९ / ९२ ) इति विसुद्धिमग्गवचनमपि स्मर्तव्यम् । करुणाया अन्यविधानि लक्षणानि नानातन्त्रानुसारेणाऽस्माभिः कल्याणकन्दल्यां (षोड. टीका.४/१५- पृ.१०८) दर्शितानि जिज्ञासुभिस्ततोऽवसेयानि । अस्याश्चतुर्विधत्वं भावयति - सा च करुणा अज्ञानाद् एका = प्रथमा, ज्ञेयेति शेषः । यथा ग्लाने 'ति स्पष्टम् । अहिकुण्डलन्यायेन सर्वेष्वेव स्वभावात् प्रवर्तमानेति । → अहेः सर्पस्य यथा कुण्डलाऽऽकृतिवेष्टनं स्वाभाविकं तथा यस्य स्वाभाविकधर्मो व्यपदिश्यते तत्राऽस्य प्रवृत्तिः ← ( वाच. ) इति तारानाथकृत- वाचस्पत्यं संवदत्यत्र । चतुर्थी करुणा हि सर्वतीर्थकरगुणनिबन्धना । = = = = કહેવાય. આમના વિશે જે મૈત્રીભાવ તે બીજા નંબરની મૈત્રી છે. મૈત્રીના સ્વરૂપમાં જો કે કોઇ ફરક પડતો નથી. પરંતુ તે મૈત્રીના વિષયભૂત જીવોને ચાર વિભાગમાં ઉપરોક્ત રીતે ગોઠવી શકાતા હોવાથી મૈત્રીના ચાર ભેદ પડે છે. આ રીતે આગળ પણ યથાયોગ્ય રીતે સમજી લેવું.(૧૮/૩) * रुलाना यार प्रहार १. हस्तादर्शे 'महा' इत्यशुद्धः पाठः । २. हस्तादर्शे 'क सा' इत्यशुद्धः त्रुटितश्च पाठः । Jain Education International For Private & Personal Use Only गाथार्थ :- श्रीभना हु:जने दूर डरवानी ईच्छा ते अरुणा उडेवाय. (१) मोहथी, (२) हु:श्री જીવોને જોવાથી, (૩) સુખી જીવો ઉ૫૨ પણ સંવેગથી તથા (૪) બીજા બધા જીવો ઉપર સ્વભાવથી रुला प्रवर्ते छे. (१८/४) ટીકાર્થ :- બીજાના દુઃખના પરિહારની ઇચ્છા કરુણા કહેવાય. તેના ચાર પ્રકાર છે. (૧) મોહથી પ્રવર્તતી કરુણા પ્રથમ જાણવી. જેમ કે રોગી વ્યક્તિએ માગેલ અપથ્ય વસ્તુના દાનની ઇચ્છા. (૨) ભાવના દીન-હીન-ગરીબ વગેરેને જોવાથી થાય તે બીજી કરુણા છે. લોકોમાં પ્રસિદ્ધ એવા આહાર, વસ્ત્ર, શયન=પથારી, આસન વગેરે દુ:ખીને આપવાથી તે કરુણા ભાવના વ્યક્ત થાય છે. (૩) સુખી એવા પણ પ્રીતિયુક્ત છદ્મસ્થ જીવોને મોક્ષે પહોંચાડવાની ઝંખનાથી સાંસારિક દુઃખોથી બચાવવાની-છોડાવવાની www.jainelibrary.org


Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378