Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
१२१६
शक्यारम्भस्वरूपविवरणम् •
द्वात्रिंशिका - १७/३१
भावनिवृत्तेरिति (यो.श.१५ वृत्ति) योगशतकवृत्तिकृत् । न शक्ये प्रमाद्यति न चाऽशक्यमारभत इति पञ्चाशकवृत्तिकार उपदेशपदवृत्तिकारश्च । शक्यमेव ह्यनुष्ठानं विधीयते, नाऽशक्यम् ← (वि.आ.भा. २६८५ मल.वृ.) इति विशेषावश्यकभाष्यवृत्ती श्रीहेमचन्द्रसूरयः । अशक्याऽऽरम्भस्योत्तरकालमावश्यकपरिहाणि-शरीरग्लान्यादिजनकत्वेनोत्तरशुभाऽनुबन्धाऽनुवृत्त्यनुपपत्तेरिति (उप. रह. गा. १० वृत्ति) उपदेशरहस्वृत्तौ । पूर्वोक्तं (पृ.१०१३) पुरिसंतस्सुवयारं अवयारं चप्पणो य णाऊणं । कुज्जा वेयावडियं, आणं काउं निरासंसो ।। ← उप पद.२३७) इति उपदेशपदवचनमप्यत्राऽविसंवादितया स्मर्तव्यम् । ततश्चाऽशक्याऽनारम्भोऽत्र कुत्सिताऽनारम्भलक्षणः शुभाऽनुबन्धव्याघातकाऽनारम्भात्मको वा ज्ञेयः । इत्थमेव सो हु तवो कायव्वो जेण मणो मंगुलं न चिंतेइ । जेण न इंदियहाणी, जेण य जोगा न हायंति ।। ← (पं.व.२१४, म.नि. चू. २४) इति पूर्वोक्तं (पृ.५१२) पञ्चवस्तुकवचनं महानिशीथचूर्णिवचनं च सङ्गच्छते । धर्मरत्नप्रकरणे अपि
बहुलाभमप्पछेयं
सुसारविसारओ सुई ।।
संघयणादणुरूवं आरंभइ सव्वमेवणुट्ठाणं । जह तं बहु साहइ निवडइ अस्संजमे दढं न जओ । जणिउज्जमं बहूणं विसेसकिरियं तहाऽऽढवइ ।। ← (ध. रत्न. ११५-११६ ) इति गदितं श्रीशान्तिसूरिभिः ।
अपिशब्देन क्रियापरतादिग्रहः । तदुक्तं चारित्रिलिङ्गोपदर्शने योगशतके पञ्चाशके चमग्गसारी सद्धो पण्णवणिज्जो कियापरो चेव । गुणरागी सक्कारंभसंगओ तह य चारिती ।। ← (यो.श.१५ / पञ्चा.३/६) इति । उपदेशपदेऽपि मग्गणुसारी सद्धो पन्नवणिज्जो कियावरो चेव । गुणरागी सक्कारंभसंगओ जो तमाहु मुणिं ।। ← ( उप पद. १९९) इति ।
क्रियापरत्वञ्च चारित्रमोहनीयकर्मक्षयोपशमाद् मुक्तिसाधनाऽनुष्ठानकरणपरायणत्वं, तथाविधनिधिग्राहकवत् । प्रयोगश्चात्रैवम्, चारित्रं क्रियापरमेव, सत्क्रियारूपत्वादिति । सत्क्रियास्वप्रमादपरत्वे एव चारित्रं सम्भवतीत्याशयः । तदुक्तं धर्मरत्नप्रकरणे →
सुगइनिमित्तं चरणं तं पुण छक्कायसंजमो एव । सो पालिउं न तीरइ विगहाइपमायजुत्तेहिं । पव्वज्जं विज्जं पिव साहंतो होइ जो पमाइल्लो । तस्स न सिज्झइ एसा करेइ गरुयं च अवयारं ।। पडिलेहणाइचिट्ठा छक्कायविघाइणी पमत्तस्स । भणिया सुयंमि तम्हा अपमाई सुविहिओ हुज्जा ।। रक्ख वसु खलियं उवउत्तो होइ समिइगुत्तीसु । वज्जइ अवज्जहेउं पमायचरियं सुथिरचित्तो || कालंमि अणूणहियं किरियंतरविरहिओ जहासुत्तं । आयरइ सव्वकिरियं अपमाई जो इह चरित्ती ।।
← (ध. रत्न. ११०-११४) इति । इत्थञ्च पञ्चाशक- योगशतकोपदेशपदानुसारेण चारित्रस्य षड्विधानि लिङ्गान्यवसेयानि। एतानि चाऽवक्रगामिलक्षणरूपेणापि विज्ञेयानि मग्गणुसारी सड्ढो पन्नवणिज्जो कियावरो चेव । गुणरागी जो सक्कं आरभइ अवंकगामी सो ।। ← ( उप रह. १०) इति उपदेशरहस्यवचनात् । तथा गुर्वाज्ञाराधनमपि चारित्रलक्षणमवसेयम् । तदुक्तं धर्मरत्नप्रकरणे एयस्स उ लिंगाइं सयला मग्गाणुसारिणी किरिया । सद्धा पवरा धम्मे पण्णवणिज्जत्तमुजुभावा ।। किरियासु अपमाओ, आरंभो सक्कणिज्जऽणुट्ठाणे । गुरुओ गुणानुराओ गुरुआणाऽऽराहणं परमं ।। ← (ध. रत्न. ७८-७९) इति । गुर्वाज्ञाराधनस्वरूपन्तु धर्मरत्नप्रकरणे
गुरुपयसेवानिरओ गुरु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378