Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
१२१४
• उपदेशपदविरोधपरिहारः • द्वात्रिंशिका-१७/३१ (२) श्रद्धा = शुद्धानुष्ठानगता तीव्ररुचिः । (३) प्राज्ञस्य = पण्डितस्य प्रज्ञापना = अर्थविशेषदेशना', __ प्रकृते → सदन्धसङ्गतिसमं गीतं चास्येदमावि(?खि)लम् । सद्भावनेत्राऽभावे तथा मार्गाऽनुसारिणः ।। - (ब्र.सि.५३) इति ब्रह्मसिद्धान्तसमुच्चयवचनमपि स्मर्तव्यम् ।
ननु ग्रन्थिभेदात्सम्यग्दृष्टेरपि सदा सज्जाक्षत्वं उपदेशपदे → जच्चंधो इह णेओ अभिण्णगंठी, तहंधलयतुल्लो । मिच्छद्दिट्ठी, सज्जक्खओ य सइ सम्मदिट्ठी ओ ।। एसो मुणेइ आणं विसयं च जहट्ठियं णिओगेणं । एईए करणंमि उ पडिबंधगभावओ भयणा ।।
6 (उप.पद.४७७-४७८) इत्यादिनोक्तं, इह तु चारित्रिणोऽप्यन्धत्वमुच्यते भवद्भिरिति कथं न विरोधः इति चेत्? अत्रोच्यते, कृष्ण-श्रेणिकादीनां सम्यग्दृष्टीनां करतलकलितमुक्ताफलन्यायेन निश्चिताऽऽज्ञायथावस्थितोत्सर्गाऽपवादादिरूपत्वेन सदा प्रगुणलोचनत्वसम्भवेऽपि निबिडज्ञानावरणाद्युदयेन चारित्रिणामपि केषाञ्चिन्माषतुषादिवत् यथावस्थितश्रुतोपयोगराहित्याऽगीतार्थत्वादिसम्भवेनान्धत्वोक्तिविरोधाऽभावादिति समाधेयम् । यथोक्तमेतदभिप्रायेण पञ्चाशके → चारित्तओ च्चिय दढं मग्गणुसारी इमो हवइ पायं । एत्तो हिते पवत्तति तह णाणातो सदंधो व्व ।। अंधोऽणंधो व्व सदा तस्साऽऽणाए तहेव लंघेइ । भीमं पि हु कंतारं भवकंतारं इय अगीतो ।। (पञ्चा.११/१०-११) -- इति प्रागप्युक्तं (पृ.१६४) स्मर्तव्यमत्र । तदुक्तं उपदेशरहस्येऽपि → अन्धो असायरहिओ पुराऽणुसारी जहा सयं होइ । एवं मग्गणुसारी मुणी अणाभोगपत्तोऽवि ।। 6 (उप.रह. ८६) इति भावनीयमागमपरिकर्मितमतिभिः। धर्मरत्नप्रकरणे तु चारित्रिलिङ्गभूतमार्गानुसारिक्रियानिरूपणे → मग्गो आगमनीई अहवा संविग्गबहुजणाऽऽइण्णं । उभयाऽणुसारिणी जा सा मग्गणुसारिणी किरिया ।। - (ध.रत्न.८०) इति यदुक्तं तदप्यत्राऽनुसन्धेयम् ।
प्रथमं चारित्रलिङ्गमभिधाय द्वितीयं तदाह- श्रद्धा = शुद्धाऽनुष्ठानगता तीव्ररुचिः कान्तारोत्तीर्णब्राह्मणहविःपूर्णगोचररुच्यतिशायिनी। चारित्रिणो द्वितीयलिङ्गनिरूपणे पञ्चाशकवृत्तौ उपदेशपदवृत्तौ च → श्राद्धः = तत्त्वं प्रति श्रद्धावान्, तत्प्रत्यनीकक्लेशहासातिशयाद्, अवाप्तव्यमहानिधानतद्ग्रहणविधानोपदेशश्रद्धालुनरवत् । विहिताऽनुष्ठानकारिरुचिर्वा (पञ्चा.३/६ वृत्ति/उप.पद.१९९ वृत्ति) इति ।
प्रकृते चारित्रिलिङ्गभूता श्रद्धा तु (१) विधिसेवा, (२) ज्ञान-चारित्र-वैयावृत्त्य-तपःप्रभृतिगोचराऽतृप्तिः, (३) शुद्धदेशना, (४) आलोचनया स्खलितपरिशुद्धिरित्येवं चतुर्विधा ज्ञेया । तदुक्तं धर्मरत्नप्रकरणे → सद्धा तिव्वभिलासो धम्मे पवरत्तणं इमं तीसे । विहिसेव (१) अतित्ती (२) सुद्धदेसणा (३) खलियपरिसुद्धी (४)।। (ध.रत्न.९०) इति । द्रव्य-क्षेत्रादिवैषम्येन कदाचित्सत्क्रियावैकल्येऽप्येतद्गुणादेव तत्पक्षपातोऽनाविलः । तदुक्तं उपदेशरहस्ये → मालइगुणण्णुणो महुअरस्स तप्पक्खवायहीणत्तं । पडिबंधेऽवि ण कइआ एमेव मुणिस्स सुहजोगे ।। (उप.रह.८९) इति ।
तृतीयं तल्लिङ्गं व्याख्यानयति-पण्डितस्य अर्थविशेषदेशना, तत्र = अर्थविशेषप्रज्ञापनायां श्रवण
શુદ્ધ અનુષ્ઠાન વિશે તીવ્ર રુચિ શ્રદ્ધા કહેવાય છે. આ ચારિત્રનું બીજું લક્ષણ છે. તથા પંડિત પોતાને વિશિષ્ટ શાસ્ત્રાર્થસંબંધી ઉપદેશ આપે તેને સાંભળવાની અને તે વિષયને અમલમાં મૂકવા માટેની
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378