Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
मार्गानुसारितास्वरूपविद्योतनम्
१२१३
6
मार्गेति । (१) मार्गानुसारिता = अनाभोगेऽपि सदन्धन्यायेन मार्गानुसरणशीलता । यदुक्तं“ असातोदयशून्योऽन्धः कान्तारपतितो यथा । गर्तादिपरिहारेण सम्यक् तत्राऽभिगच्छति ।। तथाऽयं भवकान्तारे पापाऽऽदिपरिहारतः । श्रुतचक्षुर्विहीनोऽपि सत्सातोदयसंयुतः ।। अनीदृशस्य तु पुनश्चारित्रं शब्दमात्रकम् । ईदृशस्याऽपि वैकल्यं विचित्रत्वेन कर्मणाम् ।।” (यो. बिं. ३५४-५५-५६) इति ।
·
=
=
चारित्रलिङ्गान्याह- ‘मार्गे’ति । मार्गं = तत्त्वत्पथं अनुसरति = अनुयाति इत्येवंशीलः = मार्गानुसारी निसर्गतः तत्त्वाऽनुकूलप्रवृत्तिः, चारित्रमोहनीयकर्मक्षयोपशमात् । एतच्च तत्त्वाऽवाप्तिं प्रति अवन्ध्यं कारणं, कान्तारगतविवक्षितपुरप्राप्तिसद्योग्यतायुक्ताऽन्धस्येव इति उपदेशपदवृत्तिकारः ( उप पद.१९९) । तस्य भावः = मार्गानुसारिता = अनाभोगेऽपि = तथाविधश्रुतोपयोगवैकल्येऽपि सदन्धन्यायेन वक्ष्यमाणेन मार्गाऽनुसरणशीलता । अन्धस्य शोभनत्वञ्च सज्जाऽक्षसहायनरवचनाऽनुवर्तकत्वात् । यथा हि सदन्धः सहायाऽनुवर्तनेनेप्सितस्वस्थानप्राप्तिरूपे हिते प्रवर्तते तथैवाऽगीतार्थचारित्र्यपि तथाज्ञानान्मार्गाऽनुसारित्वेन गीतार्थाऽऽज्ञाकरणादौ हिते प्रवर्तत इति पञ्चाशकवृत्तिकारः ( पञ्चा. ११/१० ) ।
=
=
ग्रन्थकारोऽत्र कारिकात्रितयेन योगबिन्दुसंवादमाह यदुक्तं- 'असातोदये'ति, 'तथाऽयमिति, 'अनीदृशस्येति च। तद्व्याख्या चैवम् → असातोदयशून्यः = असद्वेदनीयविपाकरहितः अन्धः प्रतीतरूपः कान्तारपतितः गर्तादण्डारण्यादिमहाटवीमध्यमग्नः यथा इति दृष्टान्तार्थः गर्तादिपरिहारेण दरीप्रभृतिविषममार्गत्यागेन सम्यग् = यथा विवक्षितस्थानाऽवाप्तिः स्यात् तथा तन्त्र कान्तारे अभिगच्छति गन्तुं प्रवर्तते ( यो. बिं. ३५४) । तथाऽयं चारित्री भवकान्तारे संसाराऽटव्यां पापादिपरिहारतः पापकरण-पापफलपरित्यागेन श्रुतमेव सद्भूताऽर्थाऽवलोकहेतुत्वात् चक्षुः तेन विहीनोऽपि = माषतुषादिवद् विरहितः किं पुनः तदन्यरूप इत्यपिशब्दार्थः, सन् = अतिदृढतया यः सुन्दरः सातोदयः तेन संयुतः (यो . बिं. ३५५ ) । अत्रैव व्यतिरेकमाह- अनीदृशस्य तु पुनः चारित्रं देशतः सर्वतो वा शब्दमात्रकं शब्दरूपमेव, न त्वर्थतोऽपि । ननु सम्यग्दृष्टेरविरतस्यापि मार्गानुसारित्वमस्ति कथं न चारित्रम् ? इत्याशङ्क्याह - ईदृशस्यापि
=
मार्गाऽनुसारित्वादिलिङ्गविकलस्य पुनः
मार्गानुसारिणोऽपि कस्यचित्
वैकल्यं चारित्रस्य, कथम् ? इत्याह- विचित्रत्वेन निकाचितादिरूपतया कर्मणां = चारित्रमोहादीनाम् । तथा चोक्तम्- 'कम्माइ नूणं घणचिक्कणाई गरुयाइं वज्जसाराई । नाणड्ढयं पि पुरिसं पहाओ उप्पहं न्ति' ।। ( ) इति ← (यो . बिं. ३५६ वृत्ति) |
=
·
=
=
=
=
=
ટીકાર્થ :- (૧) અજાણતાં પણ સદંધન્યાયથી માર્ગાનુસારિતા ચારિત્રનું પ્રથમ લિંગ છે. યોગબિંદુ ગ્રંથમાં જણાવેલ છે → ‘જેમ અસાતાના ઉદય વગરનો જન્માંધ માણસ જંગલમાં રહેલો હોવા છતાં ખાડા-ટેકરા વગેરેનો પરિહાર કરીને સારી રીતે જંગલમાંથી પસાર થઈ જાય છે. તેમ શ્રુતચક્ષુશૂન્ય હોવા છતાં પણ સારા સાતાવેદનીયના ઉદયવાળા ચારિત્રધર સાધક પાપાદિનો ત્યાગ કરીને ભવાટવીમાંથી પસાર થઈ જાય છે. જો આ રીતે મોક્ષમાર્ગને સાધક અનુસરે નહિ તો તેનું ચારિત્ર નામમાત્રસ્વરૂપ બને છે. તથા માર્ગાનુસારી એવા પણ સમકિતી જીવનેં ચારિત્રવિકલતા કર્મની વિચિત્રતાના કારણે સમજવી.' <
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378