Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
११८२
• कर्मविरहे प्रायश्चित्तविधिवैफल्यम् • द्वात्रिंशिका-१७/१६ अपि च प्रायश्चित्तविधेरपि अदृष्टमन्तरा वैयर्थं प्रसज्येत । अधर्मनाशेनैव तस्य फलवत्त्वात्, नरकादिदुःखानां प्रायश्चित्तविषयकर्मजन्यानामप्रसिद्ध्या तन्नाशस्य कर्तुमशक्यत्वात्, दुःखप्रागभावस्याप्यसाध्यत्वात् ।
ध्वंसस्य व्यापारत्वे दोषान्तरमाह- ‘अपि चेति । अधर्मनाशेनैव = निषिद्धक्रियाजन्यदुरितध्वंसेनैव तस्य = प्रायश्चित्तविधेः फलवत्त्वात् = सफलत्वात् । न च तस्याऽधिकारसम्पत्तिरेव प्रयोजनम्, अधिकाराविरोधिन्यपि पातके तद्विधानात्, क्वचिच्च प्राणान्तिकस्यापि तस्य विधानाच्च । न च जन्मान्तरीयमपि पातकमधिकारं विरुणद्धि । न च प्रायश्चित्ताऽऽचरणदुःखमेव पातकफलं, नरकादेरिव तस्य तत्फलत्वाऽश्रवणात्, प्रायश्चित्तवैयर्थ्याच्च । तेन विनापि नरकादेरिव तस्यापि गलेपादिकया दुरितेनैव सम्पादनीयत्वात् । न खलु निवृत्तये कर्मजन्यमनिष्टं विधीयते । अपि तु कर्मणोऽनिष्टसाधनत्वं बोध्यते, विना प्रायश्चित्ताऽऽचरणदुःखं तत्तन्महारौरवादिदुःखोपभोगेनापि पापस्य विनाशप्रसङ्गाच्च (न्या.खं.खा. श्लो.६१-पृ.६२५) इति व्यक्तमुक्तं न्यायखण्डखाद्ये एतद्ग्रन्थकृता।
इत्थञ्च यदि ह्यधर्मो न स्यात् तदा प्रायश्चित्तादिना नाश्यत्वं कस्यापि न स्यादिति प्रायश्चित्तविधिर्युर्घटः स्यात् । यदि च निषिद्धक्रियाभिर्दुरितं न जन्यते स्वध्वंसद्वारैव च नरकादिः जन्यते तर्हि ध्वंसस्य ध्वंसाऽप्रतियोगित्वेन प्रायश्चित्तविधिश्चरिताऽर्थो न स्यात् । तथा च प्रायश्चित्तकरणेऽपि नरकगमनादिकमनिवारितप्रसरमेव प्रसज्येत । न हि तेन निषिद्धब्रह्महत्यादीनां नाशः प्रतिबन्धो वा विधातुं शक्यते, तेषां पूर्वमेव विनष्टत्वात् । न च प्रायश्चित्तकरणतो निषिद्धक्रियाजन्यनरकादिदुःखानामेवोच्छेदान्नायं दोष इति वाच्यम्, नरकादिदुःखानां प्रायश्चित्तविषयकर्मजन्यानां = प्रायश्चित्तविषयभूतनिषिद्धक्रियाजनितानां अप्रसिद्ध्या = प्रायश्चित्तकरणकालेऽनुत्पन्नतया तन्नाशस्य = तादृशनरकादिदुःखोच्छेदस्य कर्तुमशक्यत्वात्, प्रतियोगिनोऽपि स्वध्वंसं प्रति कारणत्वात् । न हि मुद्गरप्रहारेणाऽनुत्पन्नघटस्य ध्वंस उपजायते कदापि । ननु प्रायश्चित्तविधेः नरकादिदुःखप्रागभावसाधकत्वेन सफलताऽस्त्विति चेत् ? न, दुःखप्रागभाव
જ પ્રાયશ્ચિત્તનાશ્યરૂપે પણ ક્મસિદ્ધિ છે. अपि च. मने वजी महत्पनी पात भेछ शास्त्रोत प्रायश्चित्तविधि ५५ विना निष्ण જશે. (કારણ કે પ્રાયશ્ચિત્ત પાપના નાશ માટે કરવાનું છે. જો કમ કે પાપકર્મ જ ન હોય તો પ્રાયશ્ચિત્ત શા માટે કરવાનું ? નિષિદ્ધક્રિયાન્વેસના નાશ માટે કાંઈ પ્રાયશ્ચિત્ત કરવાનું નથી. કારણ કે ધ્વસનો કદિ ધ્વંસ થતો નથી.) પાપનો નાશ કરવા દ્વારા જ પ્રાયશ્ચિત્ત સફળ બની શકે છે.
નરકાદિના દુઃખોનો પ્રાયશ્ચિત્ત દ્વારા નાશ થશે - આમ કહેવું પણ વ્યાજબી નથી. કારણ કે જે નિષિદ્ધ ક્રિયા બદલ પ્રાયશ્ચિત્ત કરવું પડે તેવી ક્રિયાથી ઉત્પન્ન થયેલ નરકાદિ દુઃખ જ અપ્રસિદ્ધ છે, = પ્રાયશ્ચિત્ત કરવાના સમયે અનુત્પન્ન છે. જે માણસ પરસ્ત્રીગમન, ખૂન વગેરે શાસ્ત્રનિષિદ્ધ ક્રિયા કરીને પ્રાયશ્ચિત્ત કરવા માટે શાસ્ત્રજ્ઞ સંત પાસે હાજર થયેલ છે તે સમયે તો નરકાદિના દુઃખો તેના જીવનમાં – આત્મામાં ઉત્પન્ન જ નથી થયા. તો તેનો નાશ પ્રાયશ્ચિત્તવિધિ કઈ રીતે કરી શકે ? અનુત્પન્ન દુઃખનો નાશ કરવો શક્ય જ નથી. કેમ કે નાશ પ્રત્યે પ્રતિયોગી પણ કારણ છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org