Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 298
________________ • नय - प्रमाणाभ्यां ध्वंसस्वरूपप्रज्ञापनम् • ननु येन कर्मणा फलं न जन्यते, तत्र न तद्योग्यतैव, किं यत्नस्य तद्बाधकत्वेनेत्याशङ्कायामाहप्रतिमाया अनियमेऽप्यक्षता योग्यता यथा । फलस्यानियमेऽप्येवमक्षता कर्मयोग्यता ।। २२ ।। प्रतिमाया इति । प्रतिमाया अनियमेऽपि = ' अनैकान्त्येऽपि दार्वादिदले यथा योग्यता प्रतिमाया अक्षता तथालोकव्यवहारात् । यदुत्पत्तिप्रयोज्या यदनुपलब्धिः स तत्प्रध्वंस इति तात्पर्यम् । अवश्यं प्रतिमोत्पत्तिप्रयोज्या प्रतिमायोग्यतानुपलब्धिरिति प्रतिमैव प्रतिमायोग्यताध्वंस इति स्वध्वंसाऽभिन्नफलोत्पत्तिव्याप्यत्वमुपादानस्याऽनाविलमेव । तत्र ऋजुसूनये प्रतिमाक्षण एव प्रतिमोपादानक्षणध्वंसः । न च द्वितीयादिक्षणेष्वेवं ध्वंसस्याभावेन दार्वादेः पुनरुन्मज्जनाऽऽपत्तिरिति शङ्कनीयम्, ध्वंससन्तानाऽभावस्यैव तदापादकत्वात् । व्यवहारनये तु दार्वाद्युत्तरकालवर्त्ति प्रतिमादिस्वद्रव्यं प्रतिमायोग्यताध्वंसः । प्रमाणाऽर्पणात्तु प्रतिमादिरूपं दार्वादिद्रव्यं प्रतिमायोग्यताध्वंसः । तदित्थं नयाऽर्पणात् प्रमाणाऽर्पणाच्च भावस्वभाव एव ध्वंसोऽपि प्रसिद्धिसौधमधितिष्ठति । तुच्छस्वभावत्वे तु प्रध्वंसस्य दार्वादौ शिल्प्यादिव्यापारवैयर्थ्यं स्यात् । प्रमाण- नयार्पणया विस्तरतो ध्वंसस्वरूपं बुभुत्सुभिरस्मत्कृता जयलता विलोकनीया (स्याद्वादरहस्यव्याख्या -मध्यम-खण्ड -१ पृ.१४-२२) ।।१७/२१ ।। ननु येन कर्मणा फलं सुख-दुःखादिलक्षणं न जन्यते = नैवोपधीयते तत्र कर्मणि न तद्योग्यतैव सुखादिजननयोग्यतैव, कार्याऽनुपहितयोग्यतायां मानाऽभावात् किं यत्नस्य = पुरुषकारस्य तद्बाधकत्वेन कर्मगतफलजननशक्तिविघटनेनाऽजागलस्तनायमानेन ? अन्यथैकस्मिन्नपि कर्मणि सकलफलजननयोग्यताऽङ्गीकर्तव्या स्याद् इत्याशङ्कायामाह - 'प्रतिमाया' इति । दार्वादितः प्रतिमाया उत्पादस्य अनैका - न्त्येऽपि = भजनाविषयत्वेऽपि दार्वादिदले प्रतिमादलभूतकाष्ठादौ प्रतिमाया योग्यता यथा अक्षता = अव्याहता, तथालोकव्यवहारात् = 'इदं दार्वादिकं प्रतिमायोग्यमित्यादिरूपेण शिष्टलोकव्यवहृतिदर्शनात्। कुतोऽपि हेतोः प्रतिमानुत्पत्तावपि दार्वादिदले तथाविधशब्द- ज्ञानरूपस्य योग्यताव्यवहारस्याऽयोग्यत्वव्यवहारविलक्षणस्याऽऽगोपालाऽङ्गनाप्रसिद्धत्वेन पराकर्तुमशक्यत्वादिति व्यक्तं उपदेशरहस्यवृत्ती (उ. = = = ११९३ र.वृ.गा. ४८ ) । 66 જે કર્મ દ્વારા ફળ ઉત્પન્ન થતું નથી તે કર્મમાં ફળજનનયોગ્યતા જ નથી રહેતી. આમ માની લો ને ! પુરુષાર્થને કર્મગત યોગ્યતાનો બાધક માનવાની જરૂર શી છે ? વ્યર્થ ગૌરવ શા માટે કરવું?” આવી કોઇને શંકા થાય તો તેના નિરાકરણ માટે ગ્રંથકારશ્રી જણાવે છે કે * સ્વરૂપ યોગ્યતા પણ સ્વીકાર્ય ગાથાર્થ :- જેમ દરેક લાકડામાંથી પ્રતિમા ઉત્પન્ન થાય જ આવો કોઇ નિયમ ન હોવા છતાં તેમાં પ્રતિમાયોગ્યતા અવ્યાહત જ છે. તે જ રીતે દરેક કર્મ દ્વારા ફળ ઉત્પન્ન થાય જ' તેવો કોઇ નિયમ ન હોવા છતાં પણ કર્મમાં ફળજનન યોગ્યતા અવ્યાહત રીતે રહેલી જ છે. (૧૭/૨૨) ટીકાર્થ :- ‘દરેક લાકડામાંથી પ્રતિમા અવશ્ય ઉત્પન્ન થાય’ તેવો નિયમ ન હોવા છતાં જેમ લાકડા વગેરેમાં પ્રતિમાને ઉત્પન્ન કરવાની યોગ્યતા અવ્યાહત છે, કારણ કે લોકોમાં તેવા પ્રકારનો વ્યવહાર દેખાય છે. १. हस्तादर्शे 'आने.' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378