Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 301
________________ ११९६ • स्वरूपयोग्यताकारणस्य फलोपधायकत्वव्याप्त्यभावः • द्वात्रिंशिका-१७/२३ = प्रतिमाभावः सर्वतः = सर्वस्माद् ध्रुवो = निश्चितः प्रसज्येत । योग्यस्य दादिरेव अयोग्यता प्रतिमाऽनाक्षेपे वा इति = एतत्प्रसज्येत । न च = न पुनः एषा = अयोग्यता, लोक(प्र)सिद्धितः । न हि दादीनि प्रतिमानिष्पत्त्यभावेऽपि अयोग्यानीति प्रसिद्धिरस्ति, तदापि योग्यतयैव तेषां रूढत्वादिति ।।२३।।। दलस्य = प्रतिमोपादानकारणस्य स्वयोग्यतयैव = स्वकीयप्रतिमाजननयोग्यतयैव प्रतिमाऽऽक्षेपे = प्रतिमानिष्पत्त्या फलोपधाने स्वीक्रियमाणे हि सर्वस्मात् दार्वादेः सकाशात् प्रतिमाभावो निश्चितः प्रसज्येत । न चैवं भवति, किन्तु तक्षण-दल-वेधादिव्यापारैरेवाऽवहितप्रयुक्तैः योग्यात् काष्ठात् प्रतिमा निष्पद्यते । यथोक्तं बृहत्कल्पभाष्ये → जं पि य दारु जोग्गं जस्स उ वत्थुस्स तं पि हु न सक्का । जोएउमणिम्मविउं तच्छण-दल-वेह-कुस्सेहिं ।। - (बृ.क.भा.२१७) इति । युक्तञ्चैतत् । न हि समुचितसाधनव्यतिरेकेणोपादानमात्रात्कार्यसिद्धिः सम्भवति । तदुक्तं व्यवहारसूत्रभाष्ये → उवकरणेहिं विहूणो जह वा पुरिसो न साहए कज्जं - (व्य.सू.भा.१०/५४०) इति । ___ कल्पान्तरमाह- योग्यस्य = प्रतिमाजननयोग्यस्य एव दार्वादेः प्रतिमाऽनाक्षेपे = प्रतिमानुपधाने अयोग्यता वा = अथवा इति = एतत् प्रसज्येत । न चास्त्वयोग्यतैव तादृशदार्वादेः, फलानुपहितयोग्यतायां मानाभावादिति वक्तव्यम्, फलाऽभावेऽपि तत्र योग्यताव्यवहारस्य लोकसिद्धितः = प्रामाणिकलोकप्रसिद्धितः न पुनः प्रतिमाया अयोग्यता फलाऽनुपधायकदादौ वक्तुं शक्यते । तदापि = प्रतिमानुपधानदशायामपि योग्यतयैव = प्रतिमाजननसामर्थ्यवत्तयैव तेषां दादीनां रूढत्वात् = स्वरसतः प्रसिद्धत्वात तदुक्तं उपदेशपदेऽपि → न हि जोग्गे नियमेणं जायइ पडिमादि ण य अजोगत्तं। तल्लक्खणविरहाओ पडिमातुल्लो पुरिसगारो त्ति ।। 6 (उप.पद.३४३) तद्व्याख्यैवम् → न = नैव हि = यस्माद् योग्ये = दलभावापन्ने दादौ नियमेन = अवश्यन्तया जायते प्रतिमादि, किन्तु कस्मिंश्चिदेव पुरुषकारोपगृहीते। न च वक्तव्यं “शक्तयः सर्वभावानां कार्याऽर्थापत्तिगोचराः(?साधनाः)” (तत्त्वसङ्ग्रह१५८८, २८३९) इति वचनात् कार्यानुदये कथं योग्यता समस्तीति ज्ञातुं शक्यत इत्याशक्याह- न च = नैवायोग्यत्वं योग्यतया सम्भावितानां समस्ति। कुत इत्याह- तल्लक्षणविरहाद् = अयोग्यतालक्षणविपर्ययात् । न हि फलानुदयेऽपि व्यवहारिणः कारणमकारणतया व्यपदिशन्ति, भिन्नलक्षणतया योग्याમાનવામાં આવે તો તમામ લાકડા વગેરેમાંથી ચોક્કસ પ્રતિમાની ઉત્પત્તિ થઈ જશે. અથવા લાકડામાંથી પ્રતિમા ઉત્પન્ન ન થાય તો યોગ્ય એવા લાકડા વગેરેમાં જ અયોગ્યતા આવી જશે અર્થાત જે લાકડું પ્રતિમાને ઉત્પન્ન ન કરે, જે લાકડા વગેરેમાં પ્રતિમા ઉત્પન્ન ન થઈ હોય તે લાકડામાં પ્રતિમાજનનયોગ્યતાનો અભાવ માનવો પડશે. પરંતુ આવું તો નથી. જે લાકડામાં પ્રતિમા પ્રગટ થઈ ન હોય તેમાં અયોગ્યતા મનાતી નથી. કારણ કે તે લાકડામાં યોગ્યતા લોકોમાં પ્રસિદ્ધ છે. પ્રતિમાની નિષ્પત્તિ ન થયેલી હોય તો પણ “આ લાકડા વગેરે પ્રતિમા માટે અયોગ્ય છે' આ વાત લોકોમાં પ્રસિદ્ધ નથી. પ્રતિમા ઉત્પન્ન ન થઈ હોય તેવી અવસ્થામાં પણ તે લાકડા વગેરે પ્રતિમાજનનયોગ્ય તરીકે જ લોકમાં પ્રસિદ્ધ = રૂઢ છે. (૧૭૨૩). हस्तादर्श .........' चिह्नद्वयमध्यवर्ती पाठो नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378