Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 249
________________ ११४६ • नयविशेषेण भगवतो जगत्कारणत्वसमर्थनम् • द्वात्रिंशिका-१६/३२ अनुष्ठानं ततः स्वामिगुणरागपुरःसरम् । परमानन्दतः कार्यं मन्यमानैरनुग्रहम् ।।३२।। आर्षमित्यारभ्य स्पष्टम् ।।२७ - ३२ ।। उपसंहरति- 'अनुष्ठानमिति । ततः लब्धधर्माऽननुपालनेऽनागततत्प्रार्थनस्य निष्फलप्रायत्वात् स्वा-मिगुणरागपुरःसरं = जिनगुणगोचरान्तःकरणप्रणिधानलक्षणाऽनुरागपुरस्कारेण जिनेश्वराणां अनुग्रहं उप-कारं मन्यमानैः मुमुक्षुभिः परमानन्दतः अनिर्वचनीयनिरतिशयोत्साहतो जिनेश्वरोपदिष्टं अनुष्ठानं ज्ञान-दर्शनचारित्राऽऽचारपालनं कार्यम् । तात्त्विकस्वामिगुणगोचरप्रशस्तरागपूर्वकतयाऽऽसक्तिविच्छेदः ततः सञ्जायते । तदुक्तं महावीरगीतायां निरासक्तिर्भवेन्नृणां पूर्णमद्रागयोगतः । आसक्तिः कर्मबन्धाय निरासक्तिर्विमुक्तये ।। ← (म.गी. २/१७० ) इति । इत्थमेव पूर्वसञ्चितकर्मक्षयद्वारा बोधिलाभसमाधिमरणादिप्राप्तिः । तदुक्तं आवश्यकनिर्युक्तौ भत्तीइ जिणवराणं खिज्जंती पुव्वसंचिआ कम्मा । आयरियनमुक्कारेण विज्जा मंता य सिज्झति ।। भत्तीइ जिणवराणं परमाए खीणपिज्ज- दोसाणं आरुग्ग-बोहिलाभं समाहिमरणं च पावंति ।। ← (आ.नि.१०९७-९८ ) इति । वस्तुतो जिनेश्वरभक्तिसहितस्यैवानुष्ठानस्याभिलषिताऽर्थप्रसाधकत्वमित्यत्र ग्रन्थकृदाशयः । एतेन → ये हि भगवदाज्ञानुकूलवर्तिनो भवन्ति त एव भगवता परमात्मना रक्ष्या भवन्ति । ← (सा.सं.भा. १/ ६/१/१/३/२१,पृ.४०) इति सायणसंहिताभाष्यवचनमपि व्याख्यातम्, भगवद्भक्तिपुरस्सरं भगवदाज्ञापालनतः तथाविधपुण्यबन्धोदयादिना स्वात्मनः त्राणोपपत्तेः । एतेन = - = तित्थंकरभत्तीए सुसाहुजणपज्जुवासणाए य । उत्तरगुणसद्धा य एत्थ सया होइ जइयव्वं ।। एवमसंतो वि इमो जायइ जाओ य ण पडइ कया वि । ता एत्थं बुद्धिमया अपमाओ होइ कायव्वो । । ← ( पञ्चा. १।३७-३८) इति पञ्चाशकगाथे अपि व्याख्याते द्रष्टव्ये । प्रकृतार्थे च एकरूपोऽप्यनेकोऽसावचिन्त्यगुणभाजनम् । अव्ययो निष्कलः शुद्धः परमात्मा सनातनः ।। स बुद्ध:, स महादेवः, स विष्णुः स पितामहः । स वीतरागो भगवान् कथितस्तत्त्वदर्शिभिः ।। निरिच्छो न करोत्येष त्वत्कार्यव्यूहमिच्छया । किन्त्वाज्ञा विद्यते तस्य, लोकानां करणोचिता ।। कार्या निरन्धकारेयं, चित्तवृत्तिर्महाटवी । हन्तव्यं रिपुबुद्ध्या च महामोहाऽऽदिकं बलं ।। चारित्रधर्मराजाद्यं, पोष्यं बन्धुधिया बलम् । आज्ञेयमियती विश्व-हितकृत् पारमेश्वरी ।। ध्यानेन ब्रह्मविधिना, स्तवेन व्रतचर्यया । इयमाराध्यते शिष्टैर्दुष्टाचारैर्विराध्यते ।। तां च यो यावतीं धीमानाराधयति सर्वदा । अजानतोऽपि तद्रूपं तस्य तावद् भवेद् सुखम् ।। यो यावत् कुरुते मूढस्तदाज्ञाया विराधनम् । तावद् दुःखं भवेत् तस्य तद्रूपाऽवेदिनोऽपि हि ।। तदाज्ञालङ्घनाद् दुःखं, तदाज्ञाकरणात् सुखम् । ततः स निर्वृतिस्थोऽपि जगतां हेतुरुच्यते ।। प्रस्तुतमां जास नोंषपात्र छे. ( १६ / ३१ ) 1 ગાથાર્થ :- માટે ભગવાનનો અનુગ્રહ માનતા સાધકોએ પ્રભુના ગુણોના રાગ પૂર્વક પરમાનંદથી साधना रवी भेजे. ( १६ / ३२ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378