Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
११५२
• दैवस्वरूपोपदर्शनम् .
द्वात्रिंशिका-१७/३ अनयोः द्वयोः प्रत्येकं स्वकार्यजनने अन्योऽन्यनिरपेक्षयोः सिद्धिः ।।२।। ____ अत्रैव युक्तिमाह - सापेक्षमसमर्थं हीत्यतो' यद् व्यापृतं यदा। तदा तदेव हेतुः स्यादन्यत्सदपि नाऽऽदृतम् ।।३।।
सापेक्षमिति । 'सापेक्षं 'ह्यसमर्थ' इत्यतो न्यायात् दैव-पुरुषकारयोर्मध्ये यत् यदा व्यापृतं, "तदा तदेव अधिकृतकार्ये हेतुः स्यात्, कुर्वद्रूपस्यैव कारणत्वात् । धानं, पुरुषकारश्च स्वोद्यमसंज्ञकः = आत्मव्यापाराऽपरनामा, न पुनः परमपुरुषव्यापारः । यथोक्तं योगबिन्दौ 'दैवं नामेह तत्त्वेन कर्मैव हि शुभाऽशुभम् । तथा पुरुषकारश्च स्वव्यापारो हि सिद्धिदः।।' (यो.बि.३१९) इति । विशिकायां तु → पुव्वकयं कम्मं चिय चित्तविवागमिह भन्नई दिव्वो । कालाइएहिं तप्पायणं तु तह पुरिसगारुत्ति ।। ( (विं.५/१४) इत्युक्तम् ।
निश्चयनयेन = निश्चयनयाऽभिप्रायेण अनयोः = दैव-पुरुषकारयोः प्रत्येकं स्वकार्यजनने = स्वकीयफलोपधाने अन्योऽन्यनिरपेक्षयोः = परस्पराऽसव्यपेक्षयोः सिद्धिः = प्रसिद्धिः ।।१७/२।। ____ अत्रैव = अन्योऽन्यनिरपेक्षतत्सिद्धावेव निश्चयनयो युक्तिमाह- 'सापेक्षमिति । अयमत्र भावः - निश्चयनयः पुरुषकारप्रवृत्तौ तमेव कार्यहेतुतया प्रतिपद्यते, न पुनः सदपि दैवम् । दैवप्रवृत्तौ च दैवमेव कार्यहेतुतयाऽङ्गीकरोति; न तु सन्तमपि पुरुषकारम्, अन्यथा अन्योऽन्यसापेक्षत्वेनानयोरसामर्थ्य स्यात्, ‘सापेक्षमसमर्थमिति (न्या.सं.२८) न्यायसङ्ग्रहदर्शिताद् न्यायात् । व्याकरणे तत्त्वनिर्णयादौ च प्रसिद्धोऽयं न्यायः । अतः तस्मिंश्च सापेक्षत्वप्रयुक्ताऽसामर्थ्य सत्यर्थक्रियाकारित्वविरहलक्षणमवस्तुत्वं बलादाऽऽढौकेत । तस्माद् यद् यदा प्रधानभावेन व्याप्रियते तदेव तदा कार्यहेतुरिति योगबिन्दुवृत्तौ प्रसिद्धम् (यो.बि.३२०७.)।
युक्तञ्चतत्, कार्यं कुर्वद् रूपं = स्वरूपं यस्य स तथा तस्यैव = कुर्वद्रूपस्यैव निश्चयनयमतेन નિશ્ચયનયથી પોત-પોતાનું કાર્ય કરવામાં નસીબ અને પુરુષાર્થ એક બીજાથી નિરપેક્ષ છે. આ રીતે मा बन्नेनी सिद्धि थाय छे. (१७/२)
विशेषार्थ :- माय, हैप, नसीब, स्वधर्म, महेष्ट वगेरे पर्यायवाय. २६ . तथा न२.१२, પુરુષકાર, પુરુષાર્થ, ઉદ્યમ, પ્રયત્ન, મહેનત, ઉદ્યોગ વગેરે પણ સમાનાર્થક શબ્દો છે. નિશ્ચયનય કહે છે કે નસીબને પોતાનું કાર્ય કરવામાં પુરુષાર્થની અપેક્ષા નથી તથા પુરુષાર્થને પોતાનું કામ કરવા માટે ભાગ્યની અપેક્ષા નથી. આ રીતે સ્વતંત્રપણે પોત-પોતાનું કામ કરતા નસીબ અને પુરુષાર્થની સિદ્ધિ निश्चयनय ७३. छ. (१७/२)
પ્રસ્તુત બાબતમાં જ નિશ્ચયનય યુક્તિને દેખાડતાં કહે છે કે
ગાથાર્થ - ખરેખર સાપેક્ષ હોય તે અસમર્થ હોય છે. તેથી જે જ્યારે પ્રવૃત્તિ કરે તે જ ત્યારે કારણ બની શકે. તેથી બીજું બધું હાજર હોવા છતાં પણ કારણ તરીકે સ્વીકારવામાં આવતું નથી. (૧૭/૩)
જ નિશ્ચયનયમાન્ય કારણ વિમર્શ હ ટીકાર્ય - કાર્ય કરવામાં બીજાની અપેક્ષા રાખે તે અસમર્થ કહેવાય અર્થાત તે કાર્ય કરવાની તેનામાં ક્ષમતા ન કહેવાય. આવો એક ન્યાય = કાયદો છે. તે મુજબ વિચાર કરવામાં આવે તો १. हस्तादर्श 'हि ततो' इति पाठः । परं व्याख्यानुसारेणाऽशुद्धः । २. हस्तादर्श 'तदैव' इति पाठः । ३. हस्तादर्श 'हीयम...' इत्यशुद्धः पाठः । ४. 'तदा' नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org