Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 264
________________ • एकस्यापि बलवतो मुख्यता • ११५९ एतद् द्वयं प्रत्येकजन्यत्वव्यपदेशे नियामकं (=प्रत्येकजन्यत्वव्यपदेशनियामकम्), अन्यथा सर्वस्य बहुत्वमेव । एकोऽपि सिंहो बलवानुच्यते न तु मेषाऽजादिशतम् । ननु प्रकृतग्रन्थकारेणैव उपदेशरहस्यवृत्तौ → अल्पप्रयाससाहाय्येन फलमुपनयमानेन कर्मणा जनितं दैवकृतमिति व्यपदिश्यते, बहुप्रयाससाहाय्येन फलमुपनयमानेन च तेन जनितं पुरुषकारकृतमिति । अथवा अल्पकर्मसहकृतपुरुषकारजन्यं पुरुषकारकृतमिति व्यपदिश्यते बहुकर्मसहकृतपुरुषकारजन्यञ्च दैवकृतम् + (उप.रह.५२ वृ.पृ.११३) इत्युक्तमिति कथमस्य तेन समं न विरोधः? इति चेत् ? न, तत्राऽप्यल्प-बहुत्वयोरनुत्कटत्वोत्कटत्वरूपताया एवाऽभिमतत्वात्, न त्वल्पपरिमाण-सङ्ख्याकत्वादिरूपतायाः। साम्प्रतं प्रकृतगौण-मुख्यभाव उपदेशपदप्रसिद्धसार्धगाथाद्वयेनोपदर्श्यते । तथाहि- तदुक्तं तत्र → ववहारो वि हु दोण्ह वि इय पाहण्णाइ निप्फण्णो + (उप.पद.३४९) इति । व्याख्या- “व्यवहारो दैवकृतमिदं पुरुषकारकृतमिदमिति विभागेन यः प्रवर्त्तमान उपलभ्यते सोऽपि द्वयोरपि दैव-पुरुषकारयोरित्येवमुभयतथाभावे सति प्राधान्यादिनिष्पन्नः प्रधानगुणभावनिष्पन्नो वा वर्त्तते” । (उप.पद ३४९ वृत्ति)। “जमुदग्गं थेवेणं कम्मं परिणमइ इह पयासेण । तं दइवं विवरीयं तु पुरिसगारो मुणेयव्वो ।।" (उप.प.३५०) व्याख्या- 'यदुदग्रमुत्कटरसतया प्राक्समुपार्जितं स्तोकेनापि कालेन परिमितेन कर्म सद्वेद्यादि परिणमति = फलप्रदानं प्रति प्रवीभवति, इह जने प्रयासेन राजसेवादिना पुरुषकारेण, तथैव लोके समुघुष्यते । विपरीतं तु यदनुदगं बहुना प्रयासेन परिणमति पुनस्तत्पुरुषकारो मुणितव्य इति (उप.प. ३५० वृ.) । “अहवप्पकम्महेऊ ववसाओ होइ पुरिसगारोत्ति । बहुकम्मणिमित्तो पुण अज्झवसाओ उ दइवोत्ति ।।” (उप.प.३५१) व्याख्या- 'अथवेति पक्षान्तरद्योतनार्थः। अल्पं = तुच्छं कर्म = दैवं पुरुषकारापेक्षया हेतुर्निमित्तं फलसिद्धौ यत्र स तथाविधो व्यवसायः = पुरुषप्रयत्नो भवति पुरुषकार इति। बहु = प्रभूतं पुरुषकारमाश्रित्य कर्म निमित्तं यत्र स पुनरध्यवसायः (इह नोऽल्पार्थत्वादल्पो व्यवसायः?) पुनर्दैवमिति। यत्र हि कार्यसिद्धावल्पः कर्मणो भावो बहुश्च पुरुषप्रयासस्तत्कार्यं पुरुषकारसाध्यमुच्यते। यत्र पुनरेतद्विपर्ययस्तत्कर्मकृतमिति । पूर्वगाथायामल्पप्रयाससाहाय्येन फलमुपनयमानं कर्म दैवमुपदिष्टं विपर्ययेण पुरुषकारः, इह तु पुरुषकार एवाल्पकर्मसाहाय्योपेतः पुरुषकारः प्रज्ञप्तो बहुकर्मसाहाय्योपगृहीतस्तु स एव पुरुषकारोऽदृष्टमित्यनयोः प्रज्ञापनयोर्भेदः (उप.प.३५१) इति । यद्वा योगबिन्दुवृत्तिकृद्दर्शितरीत्या (यो.बि.३३८) बाध्यत्वं गौणत्वं बाधकत्वं च मुख्यत्वमित्यवधेयम् । एतद्वयं = निरुक्तगौणत्व-मुख्यत्वद्वितयं प्रत्येकजन्यत्वव्यपदेशे = दैवकृतत्वव्यवहारे पुरुषकारकार्यत्वव्यवहृतौ च नियामकम् । अनुत्कटपुरुषकारोत्कटदैवजन्यपदार्थे 'अयं दैवकृतः' इति व्यवहारे पुरुषકરતાં બળવાન હોવાથી પ્રાણીઓમાં મુખ્ય ગણાય છે, ગૌણ નહિ,) તથા મુખ્યત્વ એટલે ઉત્કટતા. આ અનુત્કટતા અને ઉત્કટતા જ કાર્યમાં પ્રત્યેકજન્યતાના = ભાગ્ય-પુરુષાર્થજન્યતાના વ્યવહારનું નિયામક છે. (અર્થાત્ જે કાર્ય પ્રત્યે ભાગ્ય મુખ્ય = ઉત્કટ કારણ તરીકે ભાગ ભજવે તે કાર્યમાં “આ કાર્ય ભાગ્યનિષ્પન્ન છે આવો વ્યવહાર થાય છે તથા જે કાર્ય પ્રત્યે પુરુષાર્થ મુખ્ય = ઉત્કટ હેતુસ્વરૂપે ભાગ ભજવે તે કાર્યમાં “આ કાર્ય પુરુષાર્થજન્ય છે. આ પ્રમાણે વ્યવહાર થાય છે. આમ એક-એક કારણથી ઉત્પન્ન થવાનો વ્યવહાર Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378