Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• प्राचीनाऽर्वाचीनग्रन्थानुसारेणाऽदृष्टिसिद्धिः
११७९
तदिदमुक्तं भाष्यकृता - "जो तुल्लसाहणाणं फले विसेसो ण सो विणा हेउं । कज्जत्तणओ गोयम घडो व्व हेऊ अ से कम्मं ।। " ( वि. आ. भा. १६१३) ।। १५ ।।
त्वात् = उत्तरकालीनत्वात्, समानजातीयदुग्धपानात्त्वेकस्य साक्षात्सुखाऽनुभवोऽपरस्य तु साक्षाद्दुःखाऽनुभव इत्यत्राऽदृष्टभेदमृते नाऽन्यत्किञ्चिद्वक्तुं पार्यत इति अदृष्टसिद्धिः । न च शरीरविशेषादेव सुखादिविशेषसिद्धिरिति वाच्यम्, शरीरविशेषाऽदर्शनेऽपि सर्वतोऽनुकूलवेदनीयोदये भोगविशेषदर्शनादिति वादमालायां अदृष्टवादे (वा.मा.पृ. १३५) स्पष्टमुक्तमेतद्ग्रन्थकृता । पित्तादिरसोद्बोध्यधातुवैषम्यादिविरहितदुग्धपानत्वादिना सुखादिहेतुत्वे गौरवात्, अदृष्टप्रयोज्यजातिव्याप्यजात्यवच्छिन्नं प्रत्येव दुग्धपानादेर्हेतुत्वौचित्याच्चेति व्यक्तं स्याद्वादकल्पलतायाम् (स्या. क. १/९२) ।
तन्दु लवैचारिक प्रकीर्णके अपि न वि जाई कुलं वा वि विज्जा वा वि सुसिक्खिया । तारेइ नरं व नारीं वा सव्वं पुण्णेहिं वड्ढई ।। ← (त. वै.६२ ) इत्येवं दैवे सुखसामग्रीयोग- क्षेमवृद्ध्यादिकारित्वमुपदर्शितम् । तदिदमुक्तं भाष्यकृता = विशेषावश्यकभाष्यकारेण जिनभद्रगणिक्षमाश्रमणेन 'जो तुल्ले 'ति । अत्र च मलधारवृत्तिरेवं इह यस्तुल्यसाधनयोरिष्टशब्दादिविषयसुखसाधनसमेतयोरनिष्टाऽर्थसाधनसंयुक्तयोश्च द्वयोर्बहूनां वा फले सुख-दुःखाऽनुभवनलक्षणे विशेषः तारतम्यरूपो दृश्यते नासौ अदृष्टं कमपि हेतुमन्तरेण उपपद्यते, कार्यत्वात् घटवत् । यश्च तत्र विशेषाऽऽधायकोऽदृष्टहेतुस्तद् गौतम ! कर्म इति प्रतिपद्यस्वेति ← (वि. आ.भा. १६१३ मल. वृत्ति) ।
इदमेवोपजीव्य श्रीहरिभद्रसूरिभिः धर्मसङ्ग्रहण्यां तुल्लफलसाधगाणं तुल्लारंभाण इट्ठविसयम्मि । दीसइ य फलविसेसो स कहं अदिट्ठभावम्मि ।। ← (धर्मसं. १४२ ) इत्युक्तमित्यवधेयम् । यथोक्तं वैराग्यकल्पलतायां अपि यस्तुल्यसाधनानां फले विशेषोऽपहेतुको नासौ । इति सुख-दुःखनिदाने धर्माधर्मो दुरापौ ।। ← (वै.क. २/११७ ) इति ।
किञ्चाऽऽत्मनो ज्ञानादिस्वभावत्वेऽपि तद्व्याघातदर्शनेन तद्व्याघातकतयाऽपि कर्म सिध्यति । तदुक्तं श्रीहरिभद्रसूरिभिः धर्मसङ्ग्रहण्यां नाणादिपरिणतिविघायणादिसामत्थसंयं कम्मं । तं पुण अट्ठपगारं पण्णत्तं वीयरागेहिं ।। ← ( धर्मसं. ६०६ ) इति । पुरुषकारैकान्तनिराकरणाऽवसरे द्वादशारनयचक्रे श्रीमल्लवादिसूरिभिरपि यदि प्रवर्त्तयितृत्वात् पुरुषकारः कारणं, न कर्मापीति चेत् ? तत इदमनिष्टं ते प्राप्तम्, उत्कर्षार्थिपुरुषकारैकत्वात् प्रधान - मध्यमाऽधमभेदभिन्नाः पुरुषकारा न स्युः, ततश्च तत्फलभूताः सप्रभेदास्ताः सिद्धयोऽसिद्धयश्च नानाजातीया न स्युः अव्यतिरिक्तकारणत्वात्, तुल्यतन्तुपटवत् ← (द्वा.न.अर-४/पृ.४६४ ) इत्युक्तमित्यवधेयम्ं ।
•
ધાતુમાં વૈષમ્ય તો ઉત્તરકાલીન હોય છે. જ્યારે સમાનજાતીય દુગ્ધપાનથી એકને તત્કાલ સુખાનુભવ અને બીજાને તત્કાલ દુ:ખાનુભવ થાય છે. તેમાં તો કર્મ સિવાય બીજું કશુંય નિયામક બની શકતું નથી. તેથી વિશેષાવશ્યકભાષ્યમાં જણાવેલ છે કે → ‘હે ગૌતમ! તુલ્યસાધનસામગ્રીવાળા જીવોને જે ફળભેદ વિભિન્ન ફળ દેખાય છે તે હેતુ વિના હોઇ ન શકે. કારણ કે તે કાર્ય છે, ઘટની જેમ. खने के हेतु ते अर्भ भरावं. '
(१७/१५)
Jain Education International
=
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378