Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 278
________________ • दैवोद्यमव्याख्यानम् • “दैवमात्मकृतं विद्यात् कर्म यत्पौर्वदेहिकम् । स्मृतः पुरुषकारस्तु क्रियते यदिहाऽपरम्।। 'नैतदात्मक्रियाऽभावे यतः स्वफलसाधकम् । अतः पूर्वोक्तमेवेह लक्षणं तात्त्विकं तयोः ।। " (यो . बिं. ३२५-२६) इति । द्वारत्वेन व्यापारत्वेन च गौणत्वं उच्यमानं उभयत्र = यत्ने कर्मणि च न दुर्वचम् ऐहिकयत्नस्य कर्मव्यापारत्ववत् प्राग्भवीयकर्मणोऽपि प्राग्भवी ययत्नव्यापारत्वाऽविशेषादिति भावः ।। १३ ।। = पुष्पतुग्दृढफलवत् । एवञ्च क्रियासहायश्च स फलं प्रयच्छति, क्रियासहायस्य फलप्रदाने सापेक्षानपेक्षशक्तित्वात् भारोत्पाटवत् ← ( द्वा. न. अर- ४ / पृ. ४८६ ) इति । = तदुक्तं योगबिन्दौ- 'दैवमिति 'नैतदिति च । तद्व्याख्या चैवम् दैवं आत्मकृतं मिथ्यात्वादिभिर्हेतुभिर्जीवेन विहितं विद्यात् = जानीयात् 'किम् ?' इत्याह कर्म यत् पौर्वदेहिकं = पूर्वदेहभवम् । स्मृतः अनुध्यातः पुरुषकारस्तु = पुरुषकारः पुनः क्रियते व्यवहारिभिः यदिह अपरं तथाविधे कर्मणि सत्यपि वाणिज्यराजसेवादि ( यो . बिं. ३२५ वृत्ति) । न = नैव इदं (? एतद्) कर्म आत्मक्रियाऽभावे जीवव्यापारविरहे यतः निजफलकारि = यस्मात् स्वफलसाधकं क्वचिदुपलभ्यते । अतः = अस्माद् हेतोः पूर्वोक्तमेव यत् परस्परोपष्टम्भवत् प्रागुपन्यस्तं इह प्रक्रमे लक्षणं स्वरूपं तात्त्विकं सद्भूतं तयोः दैव-पुरुषकारयोः ← (यो . बिं. ३२६ वृत्ति) । ननु चक्रवर्त्यादेरैहिकपुरुषकारस्य पारलौकिकदैवव्यापारत्वात्फलस्य चक्रवर्तिप्रभृतिपदस्य दैवकार्यतैवोच्यमाना सङ्गतिमङ्गति, इहलौकिकपुरुषकारस्य दैवव्यापारत्वात्तत्र गौणत्वमेवेति चेत् ? मैवम्, एवं दैवजन्यत्वे सति दैवजन्यजनकत्वाद् व्यापारत्वेन पूर्वभवीयदैवव्यापारत्वेन च = पुनः इहलौकिक = पुरुषकारे गौणत्वं = उपसर्जनत्वं साङ्ख्यैः उच्यमानं यत्ने इव कर्मणि न = नैव दुर्वचम् | ऐहिकयत्नस्य कर्मव्यापारत्ववत् प्राग्भवीयदैव-प्रकृत्याद्यपराऽभिधानकर्मद्वारत्ववत् प्राग्भवीयकर्मणोऽपि = इहभवीय = यत्नद्वारकपूर्वभवीयदैवलक्षणकर्मणोऽपि प्राग्भवीययत्नव्यापारत्वाऽविशेषात् तत्कर्मपूर्वभवीयपुरुषकारद्वारत्वतुल्यत्वात् । यथा दैवं प्राग्भवीयमिहलौकिकपुरुषकारद्वारा स्वफलमुपदधाति तथा पूर्वभवीय યોગબિંદુ ગ્રંથમાં જણાવેલ છે કે → ‘પૂર્વભવમાં પોતે કરેલ ક્રિયાને ભાગ્ય જાણવું. તથા આ લોકમાં જે કરવામાં આવે છે તેને પુરુષાર્થ જાણવો. જીવ પુરુષાર્થ = व्यापार ક્રિયા ન કરે તો ભાગ્ય પોતાનું ફળ આપવા સમર્થ બનતું નથી. માટે પૂર્વે જણાવેલ પરસ્પરસહાયતારૂપ લક્ષણ જ તે जन्नेनुं तात्त्वि स्व३५ छे.' ← = = = = = = = ११७३ = = ભાગ્યને મુખ્ય કારણ ગણાવી પુરુષાર્થને ભાગ્યદ્વાર ગણાવીને જો ગૌણ કહેતા હો તો તેવું વ્યાપારત્વ – દ્વારત્વસ્વરૂપ ગૌણત્વ તો પુરુષાર્થની જેમ ભાગ્યમાં પણ બતાવવું મુશ્કેલ નથી. કારણ કે આ લોકમાં થતો પુરુષાર્થ જેમ પરલોકના નસીબનું દ્વાર = વ્યાપાર છે તેમ પૂર્વ ભવનું નસીબ પણ તેના પૂર્વભવના पुरुषार्थनुं द्वार छे. खा वात तो तुल्य ४ छे. (१७/१3) १. योगबिन्दुप्रतौ अत्र 'नेदमात्म.' इति पाठो लभ्यत इत्यवधेयम् । २. 'साधनमिति मुद्रितप्रतौ हस्तादर्शे च पाठः । किन्तु योगबिन्दौ तद्वृत्तौ च ' साधकमिति पाठः । अतोऽस्माभिः स पाठो गृहीतः । ३. हस्तादर्शे 'व्यापारत्वेन' इति पदं नास्ति । ४. हस्तादर्शे 'वीन' इत्यशुद्धः त्रुटितः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378