Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 268
________________ • पुरुषकारप्राधान्यप्रस्थापनम् ११६३ अभिमानवशाद्वाऽयं भ्रमो विध्यादिगोचरः । निविष्टबुद्धिरेकत्र नाऽन्यद्विषयमिच्छति ||८|| 'अभिमाने' यद्वाऽयं = 'दैवकृतमिदं न पुरुषकारकृतमित्यादिर्व्यवहारो विध्यादिगोचरो विधि-निषेधविषयो भ्रमो = विपर्यासः, अभिमानवशाद् = अहङ्कारदोषवशात्; यद् = यस्माद् एकत्र निविष्टबुद्धिः एकविषयोपरक्तग्रहणतीव्राऽभिलाषो नान्यद्विषयमिच्छति । इत्थं चैकधर्मोत्कटजिज्ञासयैवाऽपरधर्माऽग्रहस्तदभावग्रह ' श्चोपपद्यत इति भावः । विप्रपञ्चितोऽयमर्थ उपदेशपदप्रसिद्ध उपदेशरहस्येऽस्माभिः ।। ८ ।। = = पुरुषकारकृतत्वगोचरं उपपाद्य अविशेषदर्शिनः अव्युत्पन्नस्य तं दैव- पुरुषकारजन्यत्वगोचरविधिनिषेधव्यपदेशं प्रकाराऽन्तरेण, व्यवहारनयवादी उपपादयति- 'अभिमाने 'ति । 'दैवकृतमिदं न पुरुषकारकृतमि'त्यादिः व्यवहारः = प्रसिद्धलोकव्यवहारः विधि - निषेधगोचरः कृतत्वविधान-प्रतिषेधविषयः विपर्यासः = भ्रान्त एव, यतः कार्यत्वाऽवच्छिन्नस्य दैव- पुरुषकारोभयजन्यत्वे प्रमाणनिश्चिते सति अपि अहङ्कारदोषवशात् = बाधितविषयकेच्छाजनितविकल्पलक्षणाहङ्कारात्मकदोषसामर्थ्यात् स प्रवृत्तः । यस्मात् कारणात् एकविषयोपरक्तग्रहणतीव्राऽभिलाषः स्वसाध्येष्टविषयमात्रसमभिव्याप्तोपलम्भोत्कटेच्छः सन् नान्यद्विषयमिच्छति = तत्र तदभावज्ञानमिच्छति । एतेन पौरुषं स्पन्दफलवद् दृष्टं प्रत्यक्षतो न यत् । कल्पितं मोहितैर्मन्दैर्देवं किञ्चिन्न विद्यते ।। ← (यो. वा. मुमुक्षुप्रकरण - ४ /१०-पृष्ठ- १२२ ) इति योगवाशिष्ठवचनमपि व्याख्यातम्, पौरुषोपरक्तबुद्धिप्रसूतवचनत्वादिति । एतेन दैवमेव परं लोके धिक् पौरुषमकारणम् ← (ह.वं.पु.४३/६८) इति हरिवंशपुराणवचनमपि व्याख्यातम् तस्य दैवोपरक्तबुद्धिप्रयुक्तत्वादिति भावनीयम् । इत्थञ्च एकधर्मोत्कटजिज्ञासयैव = स्वाऽभिमतैकधर्मगोचरतीव्रबुभुत्सयैव निजेष्टविषयप्रतितिष्ठासयैव वा अपरधर्माऽग्रहः तदन्यधर्माऽप्रकाशनं तदभावग्रहः = तदन्यधर्मनिषेधनं चोपपद्यत इति भावः । विप्रपञ्चितोऽयमर्थः उपदेशरहस्ये अस्माभिः = प्रकृतग्रन्थकृन्महोपाध्याययशोविजयगणिवरैः । तदुक्तं उपदेशरहस्ये → अहवाभिमाणमत्तं ववहारो ण य ण एस तच्वंगं । णियविसयदीवणत्थं इच्छाजणिओ जमभिमाणो ।। ← (उप.रह. ५३) इति । एतद्व्याख्या अथवा अभिमानमात्रं इतरनिषेधांऽशे बाधितविषय एव કર્યા બાદ સામાન્યદર્શી જીવના વ્યવહારનું સમર્થન કરવામાં આવે છે. ગાથાર્થ :- અથવા અભિમાનના લીધે વિધિ-નિષેધવિષયક ઉપરોક્ત વ્યવહાર ભ્રમ જાણવો. કારણ કે એક વિષયમાં જેની મતિ ગોઠવાયેલી છે તે અન્યવિષયક વ્યવહારને ઇચ્છતો નથી. (૧૭/૮) ટીકાર્થ :- અથવા ‘આ કાર્ય ભાગ્યનિર્મિત છે, પુરુષાર્થજન્ય નથી' આવો વિધિ-નિષેધવિષયક વ્યવહાર વિપર્યાસરૂપ છે, ભ્રાન્ત છે. કારણ કે અહંકારરૂપ દોષના લીધે તેવો વ્યવહાર થયેલ છે. (પ્રત્યેક કાર્ય ભાગ્ય અને પુરુષાર્થ દ્વારા ઉત્પન્ન થવા છતાં પણ એમાં એક કારણનો અપલાપ કરવો તે અભિમાન. તેથી તેને પ્રામાણિક માની ન શકાય.) આનું કારણ એ છે કે એક જ વિષયથી રંગાયેલી બુદ્ધિની તીવ્ર અભિલાષાવાળો માણસ પ્રસ્તુત બાબતમાં અન્ય વિષયને ઇચ્છતો નથી. આ રીતે એક ગુણધર્મને જાણવાની ઉત્કટ ઝંખનાથી જ અન્ય ગુણધર્મનો અસ્વીકાર અને તેના અભાવનો સ્વીકાર કરવા સ્વરૂપ અભિમાન સંગત થઈ શકે છે - એવો અહીં આશય છે. આ પદાર્થ ઉપદેશપદમાં પ્રસિદ્ધ છે તથા ઉપદેશરહસ્યમાં અમારા વડે (=મહામહોપાધ્યાયશ્રી વડે) વિસ્તારથી તેની છણાવટ કરાયેલ છે. (૧૭/૮) = = = = १. मुद्रितप्रतौ 'तदभावग्रह' इति पाठः त्रुटितः, नास्तीत्यर्थः । २. 'विपंचित' इति मुद्रितप्रतौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378