Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
११४४
• स्वशक्तिस्फोरणे भगवदनुग्रहसाफल्यम् •
द्वात्रिंशिका - १६/३१
जिनेभ्यो याचमानोऽन्यं लब्धं 'बोधिमपालयन् । तं विह्वलो विना भाग्यं केन मूल्येन' लप्स्यसे' ? ।। ३१ ।।
तत्तन्नयाभिप्रायेणोच्यते । एतेन प्रज्ञया त्वं विजानासि ईश्वरानुगृहीतया ← ( महो.४ / १) इति महोपनिषद्वचनमपि व्याख्यातम्, भगवदुपदेशनिमित्तकप्रज्ञायां भगवदनुगृहीतत्वस्य न्याय्यत्वात् । इत्थमेव तीर्थकृतो महेश्वरत्वमपि सङ्गच्छते । प्रकृते अथ कस्मादुच्यते भगवान् महेश्वरः ? यस्माद् भक्तान् ज्ञानेन भजन्ति अनुगृह्णाति च वाचं संसृजति विसृजति च सर्वान् भावान् परित्यज्य आत्मज्ञानेन योगैश्वर्येण महति महीयते तस्मादुच्यते भगवान् महेश्वरः ← ( बटु. पृष्ठ - ४ ) इति बटुकोपनिषद्वचनमपि यथातन्त्रमनुयोज्यं स्वपरसमयसारवेदिभिः ।
स्वदोषोच्छेदोद्देशतो जिनोपदिष्टेन मोक्षमार्गेण निजशक्त्यगोपनेन प्रवर्तनं तु द्वितीय ईशानुग्रहः । अयमेव तत्पूजोच्यते तत्त्वतः । यथोक्तं अध्यात्मतत्त्वालोके प्रभोर्गुणानां स्मरणात् स्वचेतः शोधप्रवीणीभवनं हि पूजा । अपास्य दोषान् गुणचारु वृत्तं स्रष्टुं मतः कर्मविधिः समग्रः ।। ← ( अ. तत्त्वा. २/१५ ) इति । एतेन भगवान् नृसिंहः प्रसीदति तस्य कैवल्यं सिध्यति ← (नृ.ष. ६) इति नृसिंहषट्चक्रोपनिषद्वचनमपि व्याख्यातम्, अर्थक्रियाकारितया द्वितीयानुग्रहस्य तत्र विवक्षितत्वात् । द्वितीयं विना प्रथमस्य विफलत्वात् समुपलब्धे जिनोक्तापवर्गमार्गे यथाशक्ति स्वोचितभूमिकया यतितव्यमित्यत्रोपदेशः ।।१६ / ३० ।
ननु बोधिलाभप्राप्तावपि जिनभक्तिमात्रादेव पुनर्बोधिलाभो भविष्यति । किमनेन वर्तमानकालदुष्करेण तपः संयमाद्यनुष्ठानेन ? इत्येवंवादिनं अनुष्ठानप्रमादिनं सत्त्वमधिकृत्योपदेशिकं पद्यमाह - जिनेभ्य इति । जिनेभ्यः तीर्थकरेभ्यः अन्यं = अनागतं धर्मं याचमानः = प्रार्थयन् लब्धं च बोधि जिनेश्वरोपदिष्टधर्मं अपालयन् कर्मपराधीनतया सदनुष्ठानद्वारा सफलमकुर्वन्, विह्वलः भाग्यं विना = सदनुष्ठानोपार्जितपुण्यमृते केन मूल्येन तं अनागतं जिनेश्वरधर्मं लप्स्यसे ? यथोक्तं आवश्यकनिर्युक्तौ अपि
=
=
लद्धिल्लियं च बोहिं अकरिंतोऽणागयं च पत्थंतो । दच्छिसि जह तं विब्भल ! इमं च अन्नं च चुक्किहिसि ।। लद्धिल्लियं च बोहिं अकरिंतोऽणागयं च पत्थंतो । अन्नं दाई बोहिं लब्भिसि कयरेण मुल्लेण ? ।।
← (आ.नि.१११२/१११३ ) इति ।
इयमत्र भावना - बोधिलाभे सति तपः संयमानुष्ठानपरस्य प्रेत्य वासनावशात् तत्तत्प्रवृत्तिरेव बोधि
=
=
વિશેષાર્થ :- જેમાં ભગવાને કાંઇક કરવાનું હોય તેવો અનુગ્રહ પણ ભગવાને કરેલ જ છે. તે કાર્ય છે રત્નત્રયમય મોક્ષમાર્ગની સાચી ઓળખાણ. ભગવાને કરેલા આ અનુગ્રહને સફળ કરવા માટે તેનો અમલ કરવા મંડી પડવું એ જ આપણું કર્તવ્ય છે. (૧૬/૩૦)
* નિષ્ક્રિયના ભાગ્યમાં કેવળ નિરાશા ક
ગાથાર્થ :- ભવિષ્યમાં મળે તેવા ધર્મની જિનેશ્વર ભગવંતોને પ્રાર્થના કરતો અને મળેલા ધર્મને નહિ આચરતા હે વિહ્વળ માણસ ! ભાગ્ય વિના તું કઇ કિંમતથી ભવિષ્યકાલીન ધર્મને મેળવશે ? (૧૬/૩૧)
१. मुद्रितप्रतौ सर्वत्र 'धर्मम...' इति पाठः । २. हस्तादर्शे 'मूल्यन' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'लप्स्यते' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378