Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• नयमतभेदेन भगवतो दातृत्वविचारः •
११४३ यदातव्यं जिनैः सर्वैर्दत्तमेव तदेकदा । दर्शन-ज्ञान-चारित्रमयो मोक्षपथः सताम् ।।३०।।
नन्वनुग्रहे मुख्यतयाऽनुग्राहकस्यैव कर्तृत्वं दृष्टम् । इह निरुक्तानुग्रहे त्वनुग्राह्यस्यैव तदिति कथमेतादृशानुग्रहस्वरूपं स्वीकर्तुं युज्यते ? इति मुग्धाशङ्कायामाह- यदिति । यद् दातव्यं तद् एकदा = युगपदेव दत्तमेव सर्वेः जिनैः ऋषभादिभिः । किं तद् दातव्यम् ? इत्याह- दर्शन-ज्ञान-चारित्रमयो मोक्षपथः सतां उपदेशरूपेणेति गम्यते । अयं प्रथम ईशानुग्रहः । तदुक्तं आवश्यकनिर्युक्तौ → जं तेहिं दायव्वं तं दिन्नं जिणवरेहिं सव्वेहिं । दसण-णाण-चरित्तस्स एस तिविहस्स उवएसो ।। 6 (आ.नि.१०९६) इति । तदुक्तं उत्तराध्ययनसूत्रे अपि → णाणं च दंसणं चेव चरित्तं च तवो तहा । एस मग्गुत्ति पन्नत्तो जिणेहिं वरदंसिहिं ।। (उत्तरा. २८/२) इति ।।
यथोक्तं सम्यक्त्वप्रकरणे अपि → सम्मत्त-नाण-चरणा मग्गो मुक्खस्स जिणवरुद्दिट्ठो - (स.प्र. १०७) इति । यथोक्तं मूलाचारे अपि → मग्गो मग्गफलं ति य दुविहं जिणसासणे समक्खादं 6 (मूला.२०२) इति । एतेनैतावता भगवतो मोक्षमार्गदेशकत्वमेव सिद्धं न तु तदनुग्रहान्मोक्षसिद्धि-रिति निरस्तम्, निरुपधि-निरवधि-भावकरुणया प्रसूतेन मोक्षमार्गदर्शकवचनेन नरकादिप्रस्थितानामपि तद्भवे मोक्षगामित्वसिद्ध्या 'भगवदनुग्रहान्मोक्ष' इत्यस्य व्यवहारस्य न्याय्यत्वात् । इदमेवाऽभिप्रेत्य सूत्रकृताङ्गनिर्युक्ती
→ अवि य हु भारियकम्भा नियमा उक्कस्सनिरयठितिगामी । तेऽवि हु जिणोवदेसेण तेणेव भवेण सिझंति ।। (सू.कृ.नि. १६०) इत्युक्तमित्यवधेयम् ।
एतेन सायणसंहिताभाष्ये भगवदाचार्येण → यथा सूर्यः सर्वेषां पदार्थानामुपद्रष्टा अर्थादुपदर्शयिता चास्ति तद्वत् प्रकृतिविशिष्टः परमात्मापि सर्वेषां द्रष्टा मार्गदर्शयिता चास्ति । स च प्रार्थनावचोऽनुधावति । यदि कश्चिद् भावतो भगवन्तं भावयति स भगवानवश्यं तच्छ्रेयः सम्पादयति (सा. सं.भा.२/५/१/२/२/१६,पृ.७०) इत्युक्तं तदपि यथातन्त्रं व्याख्यातं द्रष्टव्य ।
यदपि सर्वदर्शनसङ्ग्रहे रामानुजदर्शननिरूपणाऽवसरे → एवमुपासनाकर्मसमुच्चितेन विज्ञानेन द्रष्टदर्शने नष्टे भगवद्भक्तस्य तन्निष्ठितस्य भक्तवत्सलः परमकारुणिकः पुरुषोत्तमः स्वयाथात्म्यानुभवानुगुणनिरवधिकाऽऽनन्दरूपं पुनरावृत्तिरहितं स्वपदं प्रयच्छति - (सर्वद.रामानुज. पृ.१९५) इत्युक्तं तदपि करुणापदार्थश्चेद् यथार्थमोक्षमार्गदेशकत्वरूपः तदा समीचीनमित्यवधेयम् ।
यत्तु सायणसंहिताभाष्ये भगवदाचार्येण → विशुद्धानि कर्माणि कुर्वाणं जनं दृष्ट्वा प्रसीदति परमात्मा - (सा.सं.भा. २/६/१/२/२/२०,पृ.७८) इत्युक्तं तत्रापि प्रसादपदार्थः करुणारूपेणाऽवगन्तव्यः ।
अत एव भगवतः मोक्षमार्गानुसारिक्षयोपशमदायकत्वं, मोक्षमार्गानुसारिप्रज्ञादातृत्वं, मोक्षदायित्वं च સગવડવાદ છે. ભગવંતને માન્ય હોય તે પ્રકારે શાસ્ત્રાનુસારે શક્તિ છૂપાવ્યા વિના પ્રવૃત્તિ કરવી તે ४ तात्त्वि भगवड्मनु वाय. (१६/२८)
છે ભગવાન ઉપકર ક્રીને મોક્ષમાં ગયા છે ગાથાર્થ - જિનેશ્વર ભગવંતોએ જે કાંઈ આપવાનું હતું તે બધા જ જિનેશ્વર ભગવંતોએ સજ્જનોને એકી સાથે આપેલ જ છે અને તે આપવા લાયક ચીજ છે દર્શન-જ્ઞાન ચારિત્રમય મોક્ષમાર્ગ. (૧૬/૩૦) १. हस्तादर्श 'सदा' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378