Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
• जीव-शिवचित्तयोः वैलक्षण्यम् •
१०९७ सुख-दुःख-मोहतया विपरिणतं चित्तं निर्मले सात्त्विके धर्मात्मप्रख्ये प्रतिसङ्क्रान्तं चिच्छाया'सङ्क्रान्तान्तःसंवेद्यं भवति, नैवमिश्वरस्य, किं तु तस्य केवल एव सात्त्विकः परिणामो भोग्यतया व्यवस्थित इति । किं च प्रकृतिपुरुषसंयोगवियोगयोरीश्वरेच्छाव्यतिरेकेणाऽनुपपत्तेरनादिज्ञानादिमत्त्वमस्य सिद्धम् ।।२।। सात्त्विकः परिणामोऽत्र काष्ठाप्राप्ततयेष्यते । नाऽक्षप्रणालिकाप्राप्त इति सर्वज्ञतास्थितिः ।।३।। दीनामन्योऽन्याश्रयत्वमपाकृतम्, परस्परानपेक्षत्वात् । ते हीश्वरसत्त्वे वर्तमाना अनादिभूताः, तेन च तथाविधेन सत्त्वेन तेषामनादिरेव सम्बन्धः । शुद्धसत्त्वस्य = ईश्वरीयशुद्धसत्त्वप्रधानचित्तस्य अनादिसम्बन्धात् ते हि ज्ञानादयः सहजाश्च । राजमार्तण्डानुसारेणाह- यथा हि इतरेषां जीवानां संसारिणां सत्त्वरजस्तमोगुणोपेतत्वेन सुख-दुःख-मोहतया विपरिणतं = विकाराऽऽपन्नं सत् चित्तं निर्मले सात्त्विके धर्मात्मप्रख्ये योगिशरीरे प्रतिसङ्क्रान्तं = प्रतिबिम्बितं भवति तदैव चिच्छायासङ्क्रान्तान्तःसंवेद्यं भवति, नान्यथा । नैवमीश्वरस्य भवति, किन्तु तस्य = ईश्वरस्य केवल एव सात्त्विकः परिणाम उत्कर्षवाननादिसम्बन्धेन भोग्यतया व्यवस्थितः । अतः पुरुषान्तरविलक्षणतया स एवेश्वरः । मुक्तात्मनां तु क्लेशादियोगः तैस्तैः शास्त्रोक्तोपायैः निवर्तितः । अस्य पुनः सर्वदैव तथाविधत्वान्न मुक्तात्मतुल्यत्वमिति राजमार्तण्डे भोजः । अस्ति ईश्वरस्याऽनादिसिद्धं शुद्धसत्त्वात्मकं चित्तं प्रधानजं निरतिशयज्ञान-क्रियाशक्तिमत् ।
ईश्वरीयज्ञानादेरनादिमत्त्वसाधनार्थं हेत्वन्तरमाह- किञ्चेति । प्रकृति-पुरुषसंयोग-वियोगयोः संसारापवर्गव्यवहारप्रयोजकयोः ईश्वरेच्छाव्यतिरेकेण = ईश्वरीयेच्छां विना अनुपपत्तेः = असङ्गतेः, संसारिणामात्मनां हिताऽहितप्रवृत्तिनिवृत्त्युपायाऽनभिज्ञत्वेनाऽसमर्थत्वात् । अज्ञानां प्रवृत्तौ परप्रेरणाया हेतुत्वावधारणात्, पश्वादिप्रवृत्तौ तथादर्शनात् । अत एवोक्तं महाभारते तदनुवादरूपेण च शास्त्रवार्तासमुच्चये 'अज्ञो जन्तुरनीशोऽयमात्मनः सुख-दुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा ।। (म.भा.वन. ३०/२८, शा.वा.स.३/३) इति । ततश्च अनादिज्ञानादिमत्त्वं अस्य = ईश्वरस्य सिद्धम् ।।१६/२॥
ईश्वरस्य सर्वज्ञतासिद्ध्यर्थमुपक्रमते- 'सात्त्विक' इति । ईश्वरत्वञ्चास्येच्छामात्रेण सकलजगदुद्धरणक्षસંબંધ છે. સંસારી જીવોનું સુખ-દુઃખ-મોહરૂપે વિશેષ પ્રકારે પરિણત થયેલ ત્રિગુણાત્મક ચિત્ત નિર્મલ અને સાત્ત્વિક એવા ધર્માત્મનામક યોગીશરીરમાં જ્યારે પ્રતિસંક્રાન્ત થયેલું = પ્રતિબિંબિત બનેલું હોય છે ત્યારે જ ચિત્તછાયાની સંક્રાન્તિ દ્વારા અંદરમાં વેદાય છે. અન્યથા નહિ. સંસારી જીવમાં ચિત્તવેદન જે રીતે થાય છે તે રીતે ઈશ્વરમાં નથી હોતું. ઈશ્વરને તો માત્ર સાત્ત્વિક પરિણામ જ ભોગ્ય તરીકે હાજર હોય છે. રાજસ પરિણામ અને તામસ પરિણામ ઈશ્વર માટે ભોગ્ય નથી હોતા. વળી, બીજી વાત એ છે કે પ્રકૃતિ અને પુરુષનો સંયોગ તથા વિયોગ ઈશ્વરની ઇચ્છા વિના થઈ શકતા નથી. (તેમ જ ઇચ્છા તત્ત્વજ્ઞાન વિના થઈ ન શકે. જે વિષયનું જ્ઞાન ન હોય તેની ઇચ્છા કોઈને કદિ થતી નથી. ઇશ્વરની ઇચ્છા અનાદિકાલીન છે.) તેથી ઇશ્વરમાં અનાદિ કાળથી જ્ઞાનાદિ સિદ્ધ થાય છે. (૧૬/૨)
ગાથાર્થ :- ઈશ્વરમાં સાત્ત્વિક પરિણામ પરાકાષ્ઠા પ્રાપ્ત છે એવું મનાય છે. તે સાત્ત્વિક પરિણામ ઇન્દ્રિયપ્રણાલિકા દ્વારા આવેલ નથી. માટે સર્વજ્ઞતાની તેમાં સિદ્ધિ થાય છે. (૧૬/૩) १. हस्ताद” 'संक्रान्तः सं....' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org