Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
• यत्किञ्चिद्वेदप्रामाण्याभ्युपगमविमर्शः •
=
प्रामाण्योपगमाद् = वेदप्रामाण्याऽभ्युपगमात् प्राक् तत्र काकभवोत्तरब्राह्मणे तत् न इति हेतोरलक्ष्यत्वादेव न सा अव्याप्तिः । वेदप्रामाण्याऽभ्युपगमे तु लक्षणसम्पत्त्यैवेति भावः । इति चेत् ? नन्वेवं यत्किंचिद्वेदप्रामाण्याऽभ्युपगम एव ग्राह्यः || २४ ।। तथा च यत्किञ्चित्तद्ग्रहे पश्चात् प्राक् च काकस्य जन्मनः । विप्रजन्माऽन्तराले स्यात्सा ध्वंसप्रागभावतः । । २५ ।।
=
=
ननु काकभवोत्तरमवाप्तब्राह्मणभवे किं तद्भवीयवेदप्रामाण्यपूर्वकालावच्छेदेनाऽव्याप्तिरापाद्यते तदुत्तरकालावच्छेदेन वा ? इति विकल्पयुगलमत्रोपतिष्ठते । तत्र नाद्योऽनवद्यः; यतो वेदप्रामाण्याभ्युपगमात् वर्तमानभवीयस्वारसिकवेदप्रामाण्यग्रहात् प्राक् = पूर्वकालावच्छेदेन बाल्यादिदशायां काकभवोत्तरब्राह्मणे शिष्टत्वं न = नैवाऽङ्गीक्रियतेऽस्माभिः इति हेतोः कारणात् अलक्ष्यत्वादेव प्रकृतशिष्टलक्षणनिरूपितलक्ष्यताशून्यत्वादेव न = नैव काकभवोत्तरमवाप्तब्राह्मणभावे वर्तमानभवीयस्वारसिकवेदप्रामाण्यग्रहपूर्वकालावच्छेदेन शिष्टत्वस्य अव्याप्तिः । न ह्यलक्ष्ये लक्षणाऽगमनं दूषणम् अपि तु भूषणमेव । अन्त्योऽपि न युक्तः, यतः काकभवोत्तरब्राह्मणभवे वेदप्रामाण्याभ्युपगमे स्वारसिकवेदप्रामाण्यग्रहकालावच्छेदेन तु लक्षणसम्पत्त्यैव प्रकृतशिष्टलक्षणगमनेनैव नाऽव्याप्तिरित्यावर्तते, लक्ष्यताऽऽक्रान्ते लक्षणसत्त्वात् । न हि काकभवोत्तरवर्त्तिब्राह्मणभवीय-स्वारसिक-वेदप्रामाण्याभ्युपगमसमानकालीनयावदपकृष्टज्ञानावच्छेदक-देहसम्बन्धाभावकूटसमानकालीनत्वं तदीयस्वारसिकवेदाऽप्रामाण्यानभ्युपगमे बाधितमिति मनुते कश्चिद् विपश्चिदिति चेत् ?
=
ग्रन्थकारोऽत्रोत्तरपक्षयति- ननु एवं काकभवोत्तरमवाप्तब्राह्मणभावे वर्तमानभवीयवेदप्रामाण्याभ्युपगमपूर्वकालावच्छेदेन वर्तमानभवीयाऽनागतकालीनवेदप्रामाण्यग्रहसमानकालीनयावदपकृष्टज्ञानावच्छेदकशरीरसम्बन्धाऽभावकूटसमानकालीनत्वस्य तदीयस्वारसिकवेदाप्रामाण्याऽनभ्युपगमेऽबाधादतिव्याप्तिर्दुर्वारैवेति हेतोः शिष्टलक्षणमध्ये यत्किञ्चिद्वेदप्रामाण्याऽभ्युपगम इहभवीयत्व- पूर्वभवीयत्वादिविशेषणविनिर्मुक्त-स्वारसिकवेदप्रामाण्यग्रह एव ग्राह्यो भवद्भिः ||१५ / २४ ।।
ભવમાં તે બ્રાહ્મણમાં શિષ્ટલક્ષણની અવ્યાપ્તિ આવશે.
પૂર્વપક્ષ :- બ્રાહ્મણ કાગડો થઈને ફરીથી બ્રાહ્મણ થાય ત્યારે તે ત્રીજા ભવમાં વેદપ્રામાણ્યનો સ્વીકાર કરે તે પૂર્વે તો તેમાં શિષ્ટત્વ અમને માન્ય જ નથી. તેથી તે અમારા શિષ્ટલક્ષણનું લક્ષ્ય જ નથી. આથી અવ્યાપ્તિને અવકાશ નથી રહેતો. લક્ષ્યમાં લક્ષણ ન જાય તો અવ્યાપ્તિ કહેવાય. પણ અલક્ષ્યમાં લક્ષણ ન જાય તેને કોઈ અવ્યાપ્તિ માનતું નથી. વળી, જો તે બ્રાહ્મણ ત્રીજા ભવમાં વેદનું પ્રામાણ્ય સ્વીકારી લે તો તેમાં શિષ્ટનું લક્ષણ રહી જ જશે. માટે ત્યારે શિષ્ટલક્ષણમાં અવ્યાપ્તિ દોષ આવવાની શક્યતા રહેતી નથી.
=
Jain Education International
=
१०४९
शिष्टत्वं
=
—
ઉત્તરપક્ષ :- ના, આમ કહેવું વ્યાજબી નથી. કારણ કે આવું માનવામાં તો ગમે તે વેદપ્રામાણ્યનો स्वीडअर ४ मान्य ९२वो पडशे. (१५ / २४) खारीते तो
ગાથાર્થ :- ગમે તે વેદપ્રામાણ્યસ્વીકારને માન્ય કરવામાં કાગડાના ભવની આગળ અને પાછળ બ્રાહ્મણ જન્મના અંતરાલમાં ધ્વંસ અને પ્રાગભાવની અપેક્ષાએ તે અતિવ્યાપ્તિ આવશે. (૧૫/૨૫)
For Private & Personal Use Only
www.jainelibrary.org