Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
• सामानाधिकरण्यगर्भ शिष्टलक्षणम् .
१०४५ ज्ञानावच्छेदकशरीरसम्बन्धाऽभावसमानकालीनस्तावन्तं कालं स शिष्टः । ब्राह्मणोऽपि बौद्धो जातो वेदाऽप्रामाण्यं यावन्नाऽभ्युपगतवान् तावच्छिष्ट एव । बौद्धोऽपि ब्राह्मणो जातो वेदप्रामाण्यं यावन्नाऽङ्गीकृतवांस्तावदशिष्ट एवेति फलितमाह पद्मनाभः ।
अत्र च वेदप्रामाण्याऽभ्युपगमसमानकालीनत्ववत्तत्सामानाधिकरण्यमपि वाच्यम् ।
अन्यथोत्तरकालं तत्कालीन यत्किंचिद्व्यधिकरणाऽपकृष्टज्ञानाऽवच्छेदकशरीरसम्बन्धप्रागभावकालीनत्वविशिष्टः तावन्तं कालं स शिष्ट इति तात्पर्यम् । ततश्च ब्राह्मणे पातकात्प्राप्तकाकभावे काकभवेऽपि नातिव्याप्तिः; तदानीं ब्राह्मणकालीनवेदप्रामाण्याभ्युपगमसमकालीनयावदपकृष्टज्ञानावच्छेदकदेहसम्बन्धाभावान्तःप्रविष्टस्य काकदेहसम्बन्धप्रागभावस्य प्रच्यवेन वेदाप्रामाण्यानभ्युपगमस्य तत्समानकालीनत्वविरहात् ।
न च ब्राह्मणोऽपि मरणानन्तरं यदा बौद्धः सञ्जातस्तदा वेदाऽप्रामाण्यानभ्युपगमकालं यावत्तत्र शिष्टत्वापत्तिर्दुर्निवारैव, तादृशविशेषणविशिष्टवेदाऽप्रामाण्यानभ्युपगमस्य सत्त्वादिति शङ्कनीयम्, इष्टापत्तेः, यतो ब्राह्मणोऽपि मृत्वा यदा बौद्धो जातो यावद् वेदाऽप्रामाण्यं स्वरसतो नाऽभ्युपगतवान् तावत् शिष्ट एव स्वीक्रियतेऽस्माभिः । एवमेव बौद्धोऽपि मृत्वा यद्वा कारणवशाद् तत्रैव जन्मनि यदा ब्राह्मणो जातो यावत् च वेदप्रामाण्यं स्वरसतो नाऽङ्गीकृतवान् तावदशिष्ट एवेति शिष्टलक्षणस्य फलितं = फलितार्थं आह पद्मनाभः ।
ग्रन्थकारोऽत्रैवावशिष्टपरिष्कारमाह- अत्र च यावदपकृष्टज्ञानावच्छेदकशरीरसम्बन्धाभावे विशेषणविधया वेदप्रामाण्याभ्युपगमसमानकालीनत्ववत् तत्सामानाधिकरण्यमपि = वेदप्रामाण्याभ्युपगमसमानाधिकरणत्वमपि वाच्यं = उपादेयमेव । अन्यथा = यावदपकृष्टज्ञानावच्छेदकशरीरसम्बन्धाभावस्य वेदप्रामाण्याभ्युपगमसामानाधिकरण्यविशिष्टत्वाऽविवक्षणे उत्तरकालं = वेदप्रामाण्यग्रहानन्तरकालं तत्कालीनयत्किञ्चिद्व्यधिकरणापकृष्टज्ञानावच्छेदकशरीरसम्बन्धप्रागभावनाशेन = श्रोत्रियब्राह्मणकर्तृकवेदप्रामाण्याभ्युपત્યાં સુધી તે જીવ શિષ્ટ કહેવાય.
બ્રાહ્મણ પણ બીજા ભવમાં બૌદ્ધ થાય અને જ્યાં સુધી વેદમાં અપ્રામાણ્ય ન સ્વીકારે ત્યાં સુધી શિષ્ટ જ છે. તથા વેદવિરોધી બૌદ્ધ પણ મરીને બ્રાહ્મણ થાય અને જ્યાં સુધી વેદમાં પ્રામાણ્ય ન સ્વીકારે ત્યાં સુધી અશિષ્ટ જ છે. આ પ્રમાણે ઉપરોક્ત શિષ્ટ લક્ષણનો ફલિતાર્થ પદ્મનાભ નામના વિદ્વાન જણાવે છે. ___ अत्र.। अंथ.७५२ श्री. म. विशे पोतानो अभिप्राय ४९uqal : छ प्रामाण्यवाही पमनाने ઉપરોક્ત શિષ્ટલક્ષણમાં અપકૃષ્ટ જ્ઞાનના અવચ્છેદક શરીરના સંબંધના અભાવના વિશેષણ તરીકે જેમ વેદપ્રામાણ્યસ્વીકાર સમકાલીનત્વ મૂક્યું છે તેમ વેદપ્રામાણ્ય સ્વીકારનું સામાનાધિકરણ્ય પણ તેના વિશેષણરૂપે માન્ય કરવું જરૂરી છે. જો વેદપ્રામાણ્યસ્વીકારસામાનાધિકરણ્યને અપકૃષ્ટજ્ઞાનાવચ્છેદકશરીરસંબંધીભાવનું વિશેષણ માનવામાં ન આવે તો બ્રાહ્મણ દ્વારા વેદપ્રામાણ્ય સ્વીકાર થયા પછીના સમયે વેદપ્રામાણ્યસ્વીકાકાલીન જે બૌદ્ધાદિગત અપકૃષ્ટજ્ઞાનાવચ્છેદકશરીરસંબંધપ્રતિયોગિક પ્રાગભાવ છે તેનો નાશ થવા માત્રથી અવ્યામિની
१. हस्तादर्श 'लीनत्वं वत्त...' इत्यशुद्धः पाठः । २. ...लीनंय...' इति मुद्रितप्रतावशुद्धः पाठः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org