________________
२९३८
.
भगवती सूत्र-श. २० उ. १० चौरासी-समजित
चाहिये । बेइन्द्रियों से ले कर वैमानिक तक नरयिकों के समान ।
२३ प्रश्न-सिद्धाणं-पुच्छा।
२३ उत्तर-गोयमा ! सिद्धा चुलसीइसमजिया वि १, णोचुलसीइसमजिया वि २, चुलसीईए य णोचुलसीईए य समजिया वि ३, णो चुलसीईहिं समजिया ४, णोचुलसीईहि य णोचुलसीईए य समजिया ५।
प्रश्न-से केणटेणं जाव 'समजिया'।
उत्तर-गोयमा ! जे णं सिद्धा चुलसीईएणं पवेसणएणं पविसंति ते णं सिद्धा चुलसीइसमजिया । जे णं सिद्धा जहण्णेणं एक्केण वा दोहि वा तीहिं वा उक्कोसेणं तेसीइएणं पवेसणएणं पविसंति ते णं सिद्धा णोचुलसीइसमजिया । जे णं सिद्धा चुलसीइएणं अण्णेण य जहण्णेणं एक्केण वा दोहिं वा तीहिं वा उपकोसेणं तेसीइएणं पवेसणएणं पविसंति ते णं सिद्धा चुलसीईए य णोचुलसीईए य समजिया । से तेणटेणं जाव 'समजिया'।
२४ प्रश्न-एएसि णं भंते ! णेरइयाणं चुलसीइसमजियाणं णोचुलसीइसमजियाण० ? ___ २४ उत्तर-सव्वेसि अप्पाबहुगं जहा छक्कसमजियाणं जाव वेमाणियाणं, णवरं अभिलावो चुलसीईओ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org