Book Title: Jainagamo me Syadvada
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana
Catalog link: https://jainqq.org/explore/010345/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ THE FREE INDOLOGICAL COLLECTION WWW.SANSKRITDOCUMENTS.ORG/TFIC FAIR USE DECLARATION This book is sourced from another online repository and provided to you at this site under the TFIC collection. It is provided under commonly held Fair Use guidelines for individual educational or research use. We believe that the book is in the public domain and public dissemination was the intent of the original repository. We applaud and support their work wholeheartedly and only provide this version of this book at this site to make it available to even more readers. We believe that cataloging plays a big part in finding valuable books and try to facilitate that, through our TFIC group efforts. In some cases, the original sources are no longer online or are very hard to access, or marked up in or provided in Indian languages, rather than the more widely used English language. TFIC tries to address these needs too. Our intent is to aid all these repositories and digitization projects and is in no way to undercut them. For more information about our mission and our fair use guidelines, please visit our website. Note that we provide this book and others because, to the best of our knowledge, they are in the public domain, in our jurisdiction. However, before downloading and using it, you must verify that it is legal for you, in your jurisdiction, to access and use this copy of the book. Please do not download this book in error. We may not be held responsible for any copyright or other legal violations. Placing this notice in the front of every book, serves to both alert you, and to relieve us of any responsibility. If you are the intellectual property owner of this or any other book in our collection, please email us, if you have any objections to how we present or provide this book here, or to our providing this book at all. We shall work with you immediately. -The TFIC Team. Page #2 -------------------------------------------------------------------------- Page #3 -------------------------------------------------------------------------- ________________ 7 / mo'tthu Na samaraNassa bhagavao mahAvIrassa // jaina - zAstra-mAlA - paJcamaratnam // jainAgamoM meM syAd-vAda saMgrAhakajainadharmadivAkara, sAhitya ratna, jainAgamaratnAkara, * zrImajjainAcArya pUjya zrI AtmArAmajI mahArAja prati 1000 prathama vAra -~ jaina zAstramAlA - kAryAlaya jainasthAnaka, ludhiyAnA vIra sa0 0477 vikrama sa0 2008 C mUlya lAgatamAtra 1) Page #4 -------------------------------------------------------------------------- ________________ sAdhuvAdArtha do zabda I sthAnakavAsI jaina-saMpradAya ke agamAbhyAsI vidvAnoM meM pUjya AcArya zrI AtmArAma jI mahArAja kA nAma vizeSa ullekhanIya hai Apa AgamoM ke viziSTa abhyAsI aura gambhIra paryAlocaka haiM | tattvArtha sUtra kA jainAgama - samanvaya (joki Apa ke dvArA saMpAdita huA hai) Apake jainAgama-saMbandhi asAdhAraNa cintana aura manana kA hI viziSTa phala hai| isake atirikta Apa ne AgamoM ke vivecanIya viSayoM se sabandha rakhane vAle katipaya maulika aura anuvAda rUpa graMthoM ke nirmANa se sthAnakavAsI sapradAya ke prasupta kalevara me abhUtapUrva jAgRti utpanna karane kA bhI paryApta zreya prApta kiyA hai / Ajase kucha samaya pahale maine Apa se prArthanA kI thI ki yadi Apa jainAgamoM me vibhinna sthAnoM para vidyamAna mUla pAThoM aura khAsakara syAdvAda anekAnta-vAda viSaya ke ullekhoM ko-- una para kI gaI pUrvAcAryoM kI vyAkhyA ke sAtha -eka jagaha saMgRhIta kara ke eka pustaka ke AkAra meM prakAzita karA deveM to jainadarzana kA tulanAtmaka paddhati se abhyA sa karane vAle vidyArthiyoM aura tAttvika tathA aitihAsika dRSTi se jainadharma ke maulika svarUpa kI gaveSaNA karane vAle viziSTa vidvAnoM ke liye Apa kI yaha parva dena hogI / unheM isa ke liye adhika parizrama na karanA par3egA aura yatna- sAdhya vastu anAyAsa hI prApta ho jAyagI / isa ke sivAya Arya saMskRti ke viziSTa aga-bhUta jaina - saMskRti me vidyamAna dArzanika vicAroM kI prAcIna praNAlI se ajJAta mainetara vidvAnoM ko usa ke -- Page #5 -------------------------------------------------------------------------- ________________ (3) viziSTa svarUpa kA jJAna bhI sulabha ho jAyagA ityAdi, mujhe yaha kahate hue atyanta harSa hotA hai ki merI isa ucita prArthanA ko Apane pUre dhyAna se sunA aura usake liye yathAzakti prayAsa karane kA vacana diyA || baDI prasannatA kI bAta hai ki jima sagraha ke liye maiMne AcArya zrI jI se mAnurodha prArthanA kI thI vaha sucAru rUpa se sampanna huA / ra Aja eka acche rUpa meM mudrita hokara pAThakoM ke kara kamalo kI zobhA baDhA rahA hai| ana merI aura mere sahacArI anya vidvanTala joki isa viSaya se hArdika prema rakhatA hai kI ora se Apa ke isa sAdhujanocita samucita kArya ke liye anekAneka sAdhuvAda | merI dRSTi me vidvAno ke liye yaha vastu bar3e kAma kI hai| ve isa se yathAzakti yathA-mati lAbha uThAne kA avazya yatna kareMge aisI mujhe pUrNa AzA hai | nivedakahaMsa rAja zAstrI Page #6 -------------------------------------------------------------------------- ________________ Q syAd vAda syAd-vAda kI maulikatA, mahAnatA evaM upAdeyanA ko jAnane se pUrva usa ke zAbdika artha para dRSTipAta kara lenA ucita pratIta hotA hai| ___syAd-vAda ke nirmANa karane vAle syAd aura vAda ye do pada haiM / syAdu yaha avyayapada hai, jo *anekAnta artha mA bodha karAtA hai, vAda kA artha hai karana arthAt anekAnta dvArA kathana, vastutatva kA pratipAdana syAd-vAda hai / isa artha-vicAraNA se syAd-vAda kA dUsarA nAma anekAntavAda bhI hotA hai| ekAnta-vAda kA abhAva anekAnnavAda hai| ekAnta vAda meM kisI bhI padArtha para bhinna dRSTiyoM se vicAra nahIM kiyA jAtA pratyuta eka padArtha ko eka hI dRSTi se dekhA jAtA hai jaba ki anekAnta-vAda pratyeka vastu kA bhinna 2 dRSTikoNoM se vicAra karatA hai, dekhatA hai, aura kahatA hai| jaina-darzana anekAnta-vAdI hai / ekAnta-vAda upe iSTa nahIM hai / ekAnta-vAda apUrNa hai, satyatA ko paGga banAne vAlA hai aura yaha lokavyavahAra kA sAdhaka na hokara vAdhaka banatA hai| ekAnta-vAda kI vyavahAra-vAdhakatA udAharaNa le samajhie eka vyakti dukAna para baiThA hai / eka ora se eka bAlaka prAtA hai, vaha kahatA hai - pitA jI ,dUsarI ora se eka bAlikA AtI hai, vaha kahatI hai-cAcA jI |, tIsarI ora se eka vRddhA AtI hai, vaha kahatI hai-putra / , cauthI ora se usa kA samavayaska ___*syAd ityavyayam anakAnta- dyotaka, tata syAd vAda - anekAnta-vAda / (syAd-vAda-sajarI me malliSeNasUri) Page #7 -------------------------------------------------------------------------- ________________ (y) eka manuSya AtA hai, aura kahatA hai bhaaii| itane meM eka bAlaka dukAna ke bhItara se nikalatA hai vaha karatA hai - mAmA jI / , matalaba yaha hai koI usa vyakti ko cAcA, koI tAU, koI mAmA aura koI pitA kahatA hai / pratyeka eka dUsare kI bAta mAnane ko taiyAra nahIM hai| putra kahatA hU~- ye to pitA hI hai / vRddhA kahatI he- nahIM nahIM, yaha to putra hI hai / Adi Adi / sabhI ekAnta-vAdI bane hue hai-eka hI dRSTi ko lekara tane hue hai| koI apanA Agraha choDane ko taiyAra nahIM, kahie ina kA nirNaya pha~se ho ? kaise una ke prazAnta mana ko zAnta kiyA jAe ? prakAnta-vAda to usa vivAda kA mUla hai, vaha bhalA ima me nirNAyaka kaise bana sakatA hai ? yahA anekAnta bAda kA Azraya karanA hogA / anekAntavAda isa vivAda ko baDI sundaratA se nipaTA detA hai / dekhieanekAnta-vAdI lar3ake se kahatA hai-putra / tuma ThIka kahate ho-ve tumhAre pitA hai, kintu yaha dhyAna rahe yaha tumhAre cha na ki saba kyoMki tuma enake putra ho / laDakI se kahanA hai - putri tuma bhI ' galta nahIM karatI ho, ye tumhAre cAcA hai, kyoMki ye tumAra pitA ke choTe bhAI hai, Adi Adi / 1 kAntavAda kahatA hai-eka vyakti meM aka dharma hai. parantu bhiSTriyoM se hai, na ki kevala eka dRSTi se vivAda taba hotA hai, jaba eka hI dRSTi kA hotA hai, aura anya dRSTiyo kAnAvara | dekhA, nepAlavAda yA apUrva nirNaya aura desI, ekAnna bAda kI toranyavahAra-vAdharanA syAbAda ke gRha janAne yAdavADI Page #8 -------------------------------------------------------------------------- ________________ anekAnta-bAdI kI dRSTi me borDa para khIMcI huI tIna ica- kI rekhA me apekSAkRta vaDApana tayA apekSAkRta hI rodApana rahA huA hai / yadi tIna ica kI rekhA ke nIce pAMca ica ko rekhA khIMca dI jAe to vaha (tIna ica kI rekhA) pAMca ica kI, rekhA kIapekSA choTI aura Upara do ica kI rekhA khIMca dI jAe to vaha Upara kI apekSA bar3I hai.| eka hI rekhA meM, choTApana tathA baDApana-ye dono dharma apekSA se raha rahe haiM / syAd-vAdI tIna iMca kA rekhA ko ' yaha choTI hI ha" athavA "yaha baDI hI hai" ina zabdoM se nahIM kaha skegaa| __ Upara ke vive vana me abhI taka sthUla laukika udAharaNoM se syAd-vAda ko samajhAne kA prayatna kiyA gayA hai| aba jarA dArzanika udAharaNoM se syAd-vAda kI upAdeyatA ko samajhie / __ jaina dazana kahatA hai ki pratyeka padArtha nitya bhI hai. aura anitya bhI hai| pAThaka isa bAta se avazya vismita hoMge aura unhe sahasA yaha khyAla AegA ka jo padArtha nitya hai, vaha bhalA anitya kaise ho sakatA hai / , aura jo anitya hai vaha nitya __ kaise ho sakatA hai , parantu pAThaka jarA gaMbhIra cintana kareM aura dekheM syAd-vAda isa samasyA ko kaise sulajhAtA hai kalpanA kIjiye-eka sone kA kuNData hai| hama dekhate hai ki jisa suvarNa se vaha banA hai, usI se aura bhI kaTaka Adi kaI prakAra ke AbhUSaNa bana sakate haiN| yadi usa kuNDala ko tor3a kara hama usI kuNDala ke suvarNa se koI dUsarA bhUSaNa taiyAra karale to use kadApi kuNDala nahIM kahA jA skegaa| usI suvarNa ke hote hue bhI usa ko Page #9 -------------------------------------------------------------------------- ________________ guNDala na kahane kA kAraNa ? unara spaSTa hai, usa meM aba kuNDala kA prAkAra nahIM rhaa| isa saM yaha svata siha hai ki kuNDala koI svatantra dravya nahIM hai, balki suvarga kA eka AkAra vigapa hai| aura yaha prAkAra vizeSa suvaNa se macA bhinna nahIM hai, umI kA eka rUpa hai| kyoki bhinna AkAroM meM parivatita suvA jaba kuNDala kaTaka prAdi bhinna nAmoM se sambAdhita hotA hai to usa sthiti meM zrAkAra mavarga se marvayA bhina kama ho sakatA hai? zrava dayanA hai. ki. ena dAnA baspoM meM vinAzI-svapa kaunamA 1 ra nitya mAnanA yaha pratyakSa ki kusTala kA yAkAra svarUpa vinAzI hai| kyoki vA banatA hai gora vigaDanA pAle nahIM yA bAda meM bhI nahIM rhegaa| gaura muNTala kA jo damaga svarapa suvarga hai, vaha pravinAzI ,kyori uma kA kabhI nAza nahIM hotA kurA Tala kI nimini meM pUrva bhI vA yA, 'nora umake banane para bhI vara, maujUda hai, jaba rahADala naTa jAyagA taba bhI dAmojUda rhegaa| pratyeka dazA meM savarNa suvarNI TegA / varga apane Apa meM nyA- nava hai, use bananA kirAnA nAtI, ema vivecana meM yaha pa hai ki Tala kA eka svarupa binAnI hai aura maga 'dinAnI / pha bananA zrIra nahAtA, paratu damana mezA panA radanA hai, ninya raanaa| "pata 'anekAnta-vAda kI prio-raTala apane 'prAraSTi se vinaSTa hone paM. pArasa nitya hai aura mUla varga mpa meM avinAritra nitya / ma emAlI padArtha meM parampara virodhI TImane vAle nityatA ra niyatA napa dharmoM ko sirahane vAlA lina praantbaatt| Page #10 -------------------------------------------------------------------------- ________________ (8) saMsAra me jitane bhI ekAnta-vAdI vicAraka hai ve padArtha ke eka 2 aMza-dharma ko hI pUrA padArtha samajhate haiN| isI liye una kA dUsare dharma-vAloM se vivAda hotA hai, aura kabhI kabhI to ve itane AgrahI hokara laDate-jhagaDate dikhAI par3ate hai ki manuSyatA se bhI hAtha dho baiThate hai| jisa samaya rAjagRhanagara ke caurAhoM para paNDitoM ke dala ke dala ghUmA karate the, dharma aura satya ke nAma para kadAgraha kI pUjA ho rahI thI, sabhyatA ko muha chipAne ke liye bhI jagaha nahIM mila rahI thI, asalyatA vidvattA ke siMhAsana para baiThI huI thI, paNDitoM ke daloM me jo Apasa me aneka taraha se bhiDa par3ate the, bolAcAlI ke sAtha 2 hAthApAI mukkAmukkI taka kI naubata bhI AjAtI thI, ye paNDita bar3I tejI se dharma-rakSA ke liye prANa dene aura lene ke liye pratikSaNa taiyAra rahate the, kahIM nityavAdI anityavAdI kA mastaka patthara mAra kara isaliye phoDa detA ki jaba padArtha anitya (sthAyI na rahane vAle) hai to mastaka ke phUTane se tumhArA kyA bigaDA / , kahIM anityavAdI nityavAdI ke mastaka ko isaliye phor3atA ki tuma to kahate ho padArtha nitya (sthAyI hI rahane vAlA) hai to phira rote kyoM ho / , isa taraha se eka dUsare ko pachAr3atA, vaha dazenoM kA yuga thA, jahAM jisa kI Takkara hotI vahIM yuddha kA zrIgaNeza ho jAtA, paNDitoM ke ina bhISaNa dharma-dvandvoM se nagara meM sarvatomakhI AtaMka chAyA huA thA, janatA dharmatatva se Uba cukI thI usa se ghRNA karane laga gaI thii| aba to vahAM kisI zAnti ke pathapradarzaka kI pratIkSA ho rahI thii| Page #11 -------------------------------------------------------------------------- ________________ (6) ahimA aura satya ke devatA bhagavAna mahAvIra svAmI isI yuga me sasAra meM avatarita hue the,jo ki eka viziSTa vaidya ke rUpa me zrAdhi, vyAdhi aura upAdhirUpa tritApa se satapta saMsAra ko zAnti kA amara sandeza dene ke liye padhAre the, unho ne deza ke roga ke nidAna-mUlakAraNa ko TaTolA aura anekAntavAda ke divya opava se usa kA upacAra kara use zAnta kiyaa| ___bhagavAna mahAvIra ne saMsAra ko anekAnta-vAda kA amara sandeza diyA / prabhu mahAvIra ne siha-garjanA se kahA--he Agryo paraspara meM lar3ane se kabhI zAnti nahIM hogii| pArasparika dvandvo se kabhI kisI kI unnati nahIM ho pAI hai ata paraspara sneha sthApita karo aura paraspara me bhrAtRbhAva kA popaNa kro| vivAda kA mUla tumhArA ekAntavAdI honA hai use chor3o aura anekAnta-vAdI vano / kisI bhI padArtha ko eka dRSTi se mata dekho, usa me sthita sabhI prazoM para gaMbhIratA se vicAra kro| ___ jo kahatA hai ki AtmA nitya hI hai, vaha bhUlatA hai aura jo kahatA hai ki AtmA anitya hI hai, vaha bhI bhUla karatA hai / vAstava meM prAtmA nityAnitya hai-nitya bhI hai, anitya bhI hai| sasArI AtmA kabhI manuSyaparyAya (avasthA) me tathA kabhI pazu Adi paryAyoM meM yAtAyAta karatI rahatI hai,eka avasthA meM sthiranahIM rahatI hai, naTa kI bhAMti anekavidha nepathya dhAraNa karatI hai, isa dRSTi se yaha AtmA anitya hai / tathA AtmA kisI bhI manuSya Adi paryAya me rahe kintu vaha rahatI AtmA hI hai, anAtmA nahIM bana jAtI, jJAna darzana kI anantatA se zUnya nahIM ho pAtI hai, isa dRSTi se AtmA nitya hai| AtmA ko nityAnitya mAnane para Page #12 -------------------------------------------------------------------------- ________________ (10) hI loka vyavahAra sadhatA hai, aura pArasparika zAti sthAyI raha sakatI hai astu / pRthivI, ap, tejas, vAyu aura AkAza kisIbhI padArtha ke sabhI azoM para kiye gaye vicAra ko hI syAdvAda yA anekAntavAda kahA jAtA hai, isI syAdvAda kI divya auSadhI ne usa samaya rASTra ke antara svAsthya ko surakSita rakhA / syAdvAda eka amara vibhUti hai, jo sandeza vAhikA hai, tathA prema aura zAnti hai / svAda-vAdI kabhI kisI darzana se ghRNA nahIM karegA, yadi saMsAra ke samasta dArzanika apane ekAnta graha ko tyAgakara anekAnta se kAma lene lage to darzana - jIvana ke sabhI prazna sahaja me hI nipaTa sakate hai / syAdavAda kI samanvaya-dRSTi baDI vilakSaNa hai| jisa prakAra janma ke andhe kaI manuSya kisI hAthI ke bhinna 2 avayavoM ko hI pUrNa hAthI samajha kara paraspara lar3ate haiM / pUMcha pakar3ane vAlA kahatA hai- hAthI to moTe rasse jaisA hotA hai| sUDa pakar3ane vAlA kahatA hai jhUTha kahate ho, hAthI to mUsala jaisA hotA hai / kAna pakar3ane vAlA kahatA hai are bhAI / yadi AkheM nahIM, hAtha to haiM hI, hAthI to chAja jaisA hotA hai| peTa ko chUne vAle andha-devatA bole- tuma saba jhUThe ho, bakavAdI ho, vyartha kI gappe hAMkane vAle ho, hAthI ko to maiMne samajhA hai, hAthI to anAja bharane vAlI koThI jaisA hotA hai / matalaba yaha hai pratyeka andhA apane 2 pakaDe hue hAthI ke ekara aMga ko hAthI samajhatA hai eka dUsare ko jhUThA kahatA hai, tathA eka dUsare se lar3ane marana ke liye taiyAra ho jAtA hai / sad bhAgya se vahA koI zAMtipriya, zrAkhoM vAlA ajjana amaratva kI kI janikA Page #13 -------------------------------------------------------------------------- ________________ AgayA, una janmAndho kI tU tU mai maiM ko suna tayoM sArI sthiti samajha kara, una para karuNA karatA huA bola uThatA hai-bandhuyo / kyoM laDa 2 kara mara rahe ho ? kyoM carma-cakSu kho lene para bhI Antarika divya cakSuo ko vinaSTa karane meM udyata ho rahe ho suno, merI bAta suno / mai tumhArA vivAda nipaTAe detA hU~, tuma sacce hokara bhI jhUThe ho / tuma ne hAthI ko samajhA hI nhiiN| hAthI ke eka 2 avayava ko hI tuma hAthI samajha rahe ho / eka dUsare ko muThalAne kI koziza mata kro| tuma apanI 2 dRSTi kA Agraha choDa kara hAthI ke samasta ago ko milA DAlo vasa hAthI bana gayA / yaha ThIka hai ki hAthI kI pUcha rasse jaisI moTI hotI hai evaM hAthI ke kAna chAja jaise hote hai parantu kevala kAna ko yA pUcha Adi ko hAthI samajhanA yA kahanA bhUla hai / sabhI aMgoM ke samudAya kA nAma hAthI hai, aura yahI satya hai / apanA 2 Agraha choDo aura dekho jhagaDA abhI nipaTA par3A hai| ThIka isI prakAra sthAd-vAda bhI paraspara eka dUsare para AkramaNa karane vAle darzano ko sApekSa satya mAna kara samanvaya kara detA hai| upAdhyAya yazovijaya jI ne kitane sundara zabdoM me syAd-vAda kA rahasya prakaTa kiyA hai--* 'saccA anekAnta vAdI kisI bhI darzana se dveSa nahIM karatA / vaha sampUrNa nayarUpa darzanoM ko isa prakAra vAtsalya-dRSTi se dekhatA hai, jaise koI pitA apane * yasya sarvatra samatA nayeSu tanayeSviva / tamyAnekAntavAdasya ka nyUnAdhikazemuSI / / Page #14 -------------------------------------------------------------------------- ________________ (12) putrAM ko dekhatA ho / kyoMki anekAnta-vAdI kI nyUnAdhika buddhi nahIM ho sakatI / vAstava me saccA zAstrajJa kahe jAne kA adhikArI vahI hai jo anekAnta-vAda kA avalambana lekara sampUrNa darzanoM meM samAna bhAva rakhatA hai / mAdhyasthabhAva hI zAstroM kA gUDha rahasya hai| yahI dharma-vAda hai| mAdhyasthabhAva rahane para zAstroM ke eka pada kA jJAna bhI saphala hai / anyathA kror3oM zAstroM ke par3ha jAne se bhI koI lAbha nhiiN| syAd-vAda kI avyAvAdha gati hai / kahIM para bhI usa kI gati stabhita nahIM hotI / jahA dekho vahIM syAda. vAda Asana jamAe baiThA hai| AcArya-pravara zrI hemacandra sUri to yahA taka bola uThe haiM ki vaiyAkaraNoM ke jo vikalpa, vAhulaka Adi haiM ve saba ke saba syAd-vAda ke hI Azrita hai| una kA kahanA hai ki *vyAkaraNa kI siddhi hI syAd-vAda se hotI hai / syAd-vAda ke vinA vyAkaraNa kA koi mahattva nahIM rhtaa| tena syAdvAdamAlabya, sarvadarzanatulyatAM / mokSoddezAvizeSeNa ya pazyati sa zAstravit / / mAdhyasthameva zastrArtho yena taccAru sidhyati / sa eva varmavAda syAdanyadvAlizavalganama / / mAdhyasthasahitaM tvekapada-jJAnamapi pramA / zAstrakoTi. vRthaivAnyA, tathA cokta mahAtmanA / / (adhyAtmasAra) * siddhi syAdvAdAt / 1 / 12 // (haimatrama) Page #15 -------------------------------------------------------------------------- ________________ (13) syAd-vAda ke isa amara midvAnta ko dArzanika saMsAra ne baDA mAna diyA hai, mahAtmA gAMdhI jaise sasAra ke mahAna purupAM ne bhI isa kI mahAna prazasA kI hai / pAzcAtya vidvAna DA0 thAmasa Adi ne bhI kahA hai ki- 'syAd-vAda kA siddhAnta baDA hI gabhIra hai| yaha vastu kI bhinna 2 sthitiyo para acchA prakAza DAlatA hai|" Aja cAroM ora, jo pArivArika, sAmAjika, rASTrIya tathA dharmika virodha dRSTigocara ho rahe haiM tathA kalaha IrSyA, anudAratA, sAmpradAyikatA aura saMkIrNatA Adi doSoM ne mAnavasamAja ko khokhalA banA DAlA hai, ina saba ko zAnta karane kA ekamAtra yadi koI upAya hai tovaha basa syAd-vAda hI hai| vizva me jaba bhI kabhI zAnti hogI to vaha svAd-vAda se hI hogI yaha vAta ni sadeha satya hai| jisa syAd-vAda ke sambandha me upara kucha kahA gayA hai / usa kA udgama sthAna hai-~-jainAgama | jainAgamoM me syAd-vAda kA bar3I sundaratA se vivecana milatA hai| vivecana kA Dhaga bhI baDA nirAlA hai / sAdhAraNa buddhi kA dhanI bhI use par3ha kara gadgad ho uThatA hai / jAnakArI ke liye eka udAharaNa detA hU~__bhagavatI sUtra me likhA hai bhagavAna mahAvIra rAjagRha, nagarI meM virAjamAna the| bhagavAna ke pradhAna ziSya anagAra gautama bhagavAna se eka prazna pUchate haiM / anagAra gautama bole bhadanta | jIva zAzvata (nitya) haiM yA azAzvata anitya) haiM, bhagavAna vole-gautama | jIva kathaJcit zAzvata haiM, kathazcita AzAzvata / gautama,~bhadanta / jIva kathaJcit zAzvata hai, tathA kathaJcit azA ata haiM, yaha kahane se abhipreta kyA hai ? Page #16 -------------------------------------------------------------------------- ________________ (14) bhagavAna, - gautama / pratyeka padArtha ko aneka dRSTiyoM se dekhA jAtA hai / yadi jIva ko dravyatveva (dravya kI apekSA se) dekhate hai to ve zAzvata haiM, kyoMki ve kisI bhI avasthA meM raheM, kintu raheMge dravyatva - viziSTa hI; dravyatva se cyuta nahIM hoMge / yadi avasthA parivartana kI dRSTi se vicAra karate he to ve azAzvata hai / kyoMki kabhI to ve manuSya zarIra ko tyAga kara pazu- dehadhArI bana jAte hai aura kabhI pazudeha ko choDa kara devatAoM ke sasAra meM jA utpanna hote hai- una meM avasthAoM kA parivartana hotA rahatA hai, ve eka avasthA me nahIM raha paate| isa prakAra aneka dRSTiyoM se vicAra karane para jIva zAzvata bhI haiM tathA azAzvata bhI hai * / zrI isa prakAra ke aneka udAharaNa haiM jina se zrI bhagavatI sUtra, sUtrakRtAGga, aura zrI jIvAbhigama Adika * sUtra bhare par3e hai / joki svatantra adhyayana se sambandha rakhate hai / bhate / kiM sAsayA asAsayA / * pra0 - jIvA u0- goyamA / siya sAsayA, siya asAsayA / pra0 - sekeNa bhate / eva vuccai, - jIvA siyA sAsayA 1 siya sAsayA / 1 se te siya sAsayA / u0- goyamA / davvaTTayAe sAsayA, bhAvaTTayAe asAsayA goyamA / eva vucai - jAva siya sAsayA, (bhagavatI sUtra ) * prastuta "jainAgamoM me syAd vAda" nAmaka pustaka me zrI prajJApanA sUtra kA pAMcavA pada tathA zrI sUtra kRta ga jI ke dvitIya zrutaskandha kA 5vA adhyAya bhI sampUrNa prakAzita hai tAki pAThaka suvidhApUrvaka syAdvAda ke svarUpa ko avagata kara sake 1 Page #17 -------------------------------------------------------------------------- ________________ (15) para yaha syAdvAda premiyoM kI yaha cirakAla se bhAvanA tathA kAmanA calI A rahI thI ki jainAgamoM meM jahA kahIM bhI lokopayogI syAdavAda pradarzana karane vAle pATha hai una kA tathA sAtha me una pAThoM para kI gaI prAcIna AcAryoM kI saMskRta TIkAyoM kA bhI graha ho jAya / tAki pratyeka jijJAsu apanI jijJAsA ko eka hI sthAna para pUrNa kara sake / kAma koI sAdhAraNa kAma nahIM thA, isa kAma ke liye AgamoM ke manthana karane vAle kisI AgamoM ke mAmika vidvAna kI AvazyakatA thI / mai yaha vaDe gaurava se likhane lagA hU~ ki mere gurudeva, jainadharma- divAkara, sAhitya- ratna, jainAgamaratnAkara zrImajjainAcArya paramapUjya,paramazradveya, zrI AtmArAmajI mahArAja ke AgamasambandhI viziSTa adhyayana tathA tadviSayaka satata cintana ne usa AvazyakatA ko pUrA kara DAlA hai / pUjya zrI jI ma0 ne apane Agama svAdhyAya ke bala se jahA kahIM bhI syAd vAda sambandhI AgamoM meM pATha the una ko eka sthAna para sakalita kara diyA aura sAtha me una pAThoM para kI gaI prAcIna AcAryoM kI saMskRta vyAkhyAbhI saMgRhItakara dI hai / vahI sakalana Aja " jainAgamoM me syAd-vAda" ke rUpa se pAThakoM ke kara kamaloM me zobhA pA rahA hai / " isa grantharatna me prAya Avazyaka sabhI syAd vAda sambandhI Agama pAThoM kA sagraha he jo ki syAdvAda premI pAThakoM kI kAmanA ko pUrNakarane me kalpa vRkSa ke samAna paryApta hai / aisA mujhe pUrNa vizvAsa hai I Page #18 -------------------------------------------------------------------------- ________________ (16) anta meM maiM AzA karatA hUM ki vidvahanda isa sagraha se prAvazya lAbha uThAne kA yatna karegA / yaha anamola saMgraha hai| eka pATha TaTolane ke liye grantha ke saiMkar3oM pRSThoM ko idhara udhara ulaTAnA par3atA hai / yahA to Apa ko prAya sabhI pATha vinA pariprama ke eka sthAna para hI mila sakege, isaliye isa saMgraha se adhika se adhika lAbha lene kA udyoga kareM tAki jainAgamoM ke mArmika vettA aura prAkRta bhASA ke advitIya vidvAna saMgrAhaka pUjya zrI jI ma0 kA kRta parizrama saphala ho sake / OM zAnti , zAnti , zAnti / zrAvaNa kRSNA 8, 2008, jaina sthAnaka, ludhiyaanaa| prArthI jJAna muni TES FFER, . SSES - - THE HTHHVIRTUTENEPARARIETIES MEHATARLILAILITOTAir HAI ALAM Page #19 -------------------------------------------------------------------------- ________________ (O dhanya-vAda 9 jainAgamoM me syAd-vAda ke prakAzana meM jina dAnI mahAnubhAvoM ne sahayoga diyA hai una kA maiM samAja kI ora se sAdara dhanyavAda karatA hU~, aura anya dhanikoM se bhI jaina sidvAntoM ke pracAra meM yathAzakti yatnapUrvaka sahayoga dekara puNyopArjana kara lene kI kAmanA karatA huuN| dAnI mahAnubhAvoM ke nAma ye haiM1. zrImAn lAlA tArAcanda jI jaina jAlandhara chAvanI 400) 16 Kc 2. zrImAn lAlA balI rAma jI mAlerakoTalA 300) 3. zrImAn caudharI lakSmIcanda jI ambAlA zahara 100) zrImAn lAlA divAna canda jI jagAdharI 100) 5. zrImAna lAlA bAlamukunda jI rAvalapiNDI vAle dehalI 100) 6 zrImAna lAlA rAma canda jI ludhiyAnA 110) 7 zrImAn lAlA kastUrI lAla milkhI rAma jaina malerakoTalA 101) 8 zrImatI bhAgyavantI devI jaina jAlandhara chAvanI 101) 6 zrImAn lAlA sohana lAla jugalakizora jaina ludhiyAnA 101) 10. zrImAn lAlA prasannA mala vRSabhAna jaina danaudA 50) 11. zrImAn lAlA sohana lAla jaina hakIma ludhiyAnA 50) prArthImantrIjaina-zAstramAlA kAryAlaya, ludhiyAnA. Page #20 -------------------------------------------------------------------------- ________________ samatA nayeSu tanayeSviva / yasya sarvatra tasyAnekAntavAdasya kva nyUnAdhikazemuSI || syAdvAdamAlamvya, sarvadarzanatulyatAM / mokSodda zAvizeSeNa, yaH pazyati saH zAstravita | tena Page #21 -------------------------------------------------------------------------- ________________ namo'tthuNa samaNassa bhagavo mahAvIrassa jainAgamoM meM syAdvAda zrI sUyagaDAGga sUtra evameyANi japatA, bAlA paMDipramANiNo / niyayAniyayaM saMta ayAto abuddhiyA || Apra -zrI sUyagaDAGga sUtra // 1|1|2| 4 | TIkA - eva lokadvayena niyativAdimatamupanyasyAsyottaradAnAyAha / evamItyanantaroktasyopapradazane / etAni pUrvoktAni niyativAdAzritAni cacanAni jalpanto'bhidadhato bAlA iva bAlA ajJA sadasadvivekavikalA api santaH paNDitamAnina AtmAnaM paNDitaM mantu zIla yeSA te tathA kimiti ta evamucyante / iti tadAha yato niyayAniyayaM satamiti' sukhAdikaM kiJcinniyatikRtam - avazyabhAvyudayaprApitaM tathA ca niyatam - AtmapurupakArezvarAdiprApitaM sat niyati kRtamevaikAntenAzrayanti, ato'jAnAnA sukhadu khAdikAraNamabuddhikA buddhirahitA bhavantIti tathAhi ---ArhatAnAM kicitsukhadukhAdi niyatita eva bhavati, tatkAraNasya karmaNa. kasmizcidavasare'vazyaMbhAvyudyasadbhAvAnayatikRtamityucyate, tathA kicida niyatikRtaJca - puruSakArakAlezvara Page #22 -------------------------------------------------------------------------- ________________ jainAgamoM meM syAdvAda samyak itaM-gataM sadanuSThAnatayA rAgadva parahitatvena samanayA vA, tathA coktam-'jahA puraNasya katthai tahA tucchassa katthaI' ityAdi, samaM vA-dharmam ut-prAbalyena Aha-uktavAn prANinAmanugrahArthaM na pUjAsatkArArthamiti // 4 // mUlam-saMkejja yA'kitabhAva mikkhU, vibhajjavAyaM ca viyAgarejjA / bhAsAduyaM dhammasamuhitehiM, viyAgarejjjA samayA supanne / -zrI sUyagaDAGga sUtra / / 1 / 14 / 22 // TIkA-sAmprataM vyAkhyAnavidhimadhikRtyAha-'bhikSu' sAdhurvyAkhyAna kurvannarvAgdarziyAdarthanirNayaM prati azakitabhAvo'pi 'zaMketa' auddhatyaM pariharannahamevArthasya vettA nApara' kazcidityedaM garva na kurvIta kintu viSamamartha prarUpayan sAzaGkameva kathayed , yadivA parisphudamapyazaGkitabhAvamapyarthaM na tathA kathayet yathA para zaMketa, tathA vibhajyavAda-pRthagarthanirNayavAda vyAgRNIyAt yadivA vibhajyavAdaH-syAdvAdastaM sarvatrAskhalita lokavyavahArAvisaMvAditayA sarvavyApina svAnubhavasiddha vadet, athavA samyagarthAn vibhajyapRthakakRtvA tadvAdaM vadeta, tadyathA--nityavAdaM dravyArthatayA paryAyArthatayA tvanityavAdaM vadeta, tathA svadravyakSetrakAlabhAvai sarve'pi padArthA. santi, paradravyAdibhistu na santi, tathA coktam-"sadava sarva ko necchetsvarUpAdi*yathA pUrNasya kathyate tathA tucchasya kathyate / Page #23 -------------------------------------------------------------------------- ________________ 5 zrI sUyagaDAGga sUtra catuSTayAt ? asadeva viparyAsAnnacenna vyavatiSThate // 1 // " ityAdika vibhajyavAda vadediti / vibhajyavAdamapi bhASAdvitayenaiva brUyAdityAha - bhAyo - Adyacaramayo' satyAsatyAmRSayodvikaM bhASAdvika tadbhASAdvayaM kvacitpRSTo vA dharmakathAvasare'nyaDhA vA sadA vA 'vyAguNIyAt' bhASena, kibhUta san ? samyak - satsyamAnuSThAnenotthitAH samutthitA satsAdhava udyuktavihAriNo na punaruDAyinRpamArakavaskRtrimAstai samyagutthitai saha viharan cakravartidramakayo samatayA rAgadve parahiMto vA zobhanaprajJo bhASAdvayopeta samyagdharmaM vyAguNIyAditi // 22 // l sAsayamasAsae mUlam - praNAdIyaM parinnAya, aNavadaggeti vA puNo / vA, iti dihiM na dhAraye // eehiM dohiM ThANehiM, vavahAro na vijjaI | eehiM dohiM ThANehiM NAyAraM tu jANae || - zrI sUyagaDAsa sUtra // 205/2,3 // TIkA - nAsya caturdazarajjyAtmakasya lokasya varmAdharmAdisvA dravyasyAdi - prathamotpattirvidyata ityanAdikastamevabhUta 'parijJAya' pramANana paricchidya tathA 'anavadayam' paryavasAna ca parijJAyobhayanayAtmakavyudAsenaikanayadRSTayA'vadhAraNAtmakapratyayamanAcAraM darzayati-rAzvadbhavatIti zAzvataM - nitya sAkhyAbhiprAyeNApracyutAnuyannasthirasvabhAva svadarzane cAnuyAyina sAmAnyAzamavalambya dharmAdharmAkAzAdiSvanAditvamaparyavasAnatya copalabhya sarvamida zA Page #24 -------------------------------------------------------------------------- ________________ jainAgamoM meM syAdvAda tathA samucchetsyantI' zvatamityevabhUtAM dRSTiM na dhArayediti' evaM pakSaM na samAzrayet / vizeSapakSamAzritya ' varttamAnanArakAH tyetacca sUtramaMgIkRtya yatsattatsarvamanityamityevaMbhUtavauddhadarzanAbhiprAyeNa ca sarvamazAzvatam - anityamityevaMbhUtAM ca dRSTiM na dhArayediti ||2|| kimityekAntena zAzvatamazAzvataM vA vastvityevabhUtAM dRSTi na dhArayedityAha - sarvaM nityamevAnityameva vai tAbhyAM dvAbhyAM sthAnAbhyAmabhyupagamyamAnAbhyAmanayorvA pakSayorvyavaharaNa vyavahAro - lokamyaihikAmuSmikayo kAryayo pravRttinivRttilakSaNo na vidyate, tathAhi -- apracyutAnutpannasthiraikasvabhAva sarvaM nityamityeva na vyava - hiyate, pratyakSeNaiva navapurANAdibhAvena pradhvasAbhAvena vA darzanAt, tathaiva ca lokasya pravRtte, AmuSmike'pi nityatvAdAtmano vandhamokSAdyabhAvena dIkSAyamaniyamAdikamanarthaka miti vyavahriyate / tathaikAntAnityatve 'pi loko dhanadhAnyaghaTapadAdikamanAgatabhogArthaM na saMgRhNIyAt, tathA''muSmike'pi kSaNikatvAdAtmana pravRttirna syAt, tathA ca dIkSAvihArAdikamanarthaka, tammAnnityAtmake eva syAdvAde sarvavyavahArapravRtti, ataeva tayo - nityAnityayo sthAnayorekAntatvena samAzrIyamANayorai hikAmuSmikAkAryavidhvaMsarUpamanAcAra maunIndrAgamabAhyarUpa vijAnIyAt, tuzabdo vizepaNArtha, kathaJcinnityAnitye vastuni sati vyavahAro yujyata ityetadvizinaSTi, tathAhi - sAmAnyamanvayinamazamAzritya syAnnityamiti bhavati, vizeSAMza pratikSaNamanyathA ca zranyathA ca navapurANAdidarzanata syAdanitya iti bhavati, tathotpAdavyayazravyANi cAha - darzanAzritAni vyavahArAGga bhavati tathA coktam- ghaTamauli suvarNA 6 na Page #25 -------------------------------------------------------------------------- ________________ zrI sUyagaDAGga sUtra rthI, nAzotpAdasthitiSvayam / zokapramoda mAdhyasthya, jano yAti sahetukam // 1 // ' ityAdi / tadevaM nityAnityapakSayorvyavahAro na vidyate, tathA'nayora vAnAcAra vijAnIyAditi sthitam // 3 // tathA'nyamapyanAcAraM pratiSeddhukAma Aha mUlam - samucchihiMti satthAro, savve pANA alisA / gaMThigA vA bhavissaMti sAsayanti va No vae // eehiM dohiM ThANehiM, vavahoro Na vijjai / ehi dohiM ThAhiM NAyAraM tu jAe || - zrI sUyagaDAGga sUtra // 25 // 4, 5 TIkA -- samyaka niravazeSatayA 'ucchetsyanti' uccheda yAsyanti - kSayaM prApsyanti sAmastyenot - prAbalyena setsyanti vA siddha yAsyanti, kete ? zAstAra -tIrthakRta sarvajJAstacchAsanapratipannA vA 'sarve' niravazeSAH siddhigamanayogyA bhavyA', tatazcocchinnabhavyaM jagatsyAditi, zuSkatarkAbhimAnagrahagRhItA yukti cAbhidadhatijIvasadbhAve satyAyapUrvotpAdAbhAvAdabhavyasya ca siddhigamanAsabhavAtkAlasya cA''nantyAdanArataM siddhigamanasabhavena tadvyayopapattera pUrvAyAbhAvAdbhavyoccheda ityevaM no vadet, tathA sarve'pi 'prAgino' jantava' 'anIdRzA' visadRzA sadA parasparavilakSaNA eva, na kathavitteSAM sAdRzyamastItyevamadhye kAntena no vadet, yadivA sarve - SAM bhavyAnAM siddhisadbhAve'vaziSTA saMsAre 'anIdRzA' abhavyA eva bhaveyurityevaM ca no vadet, yukti cottaratra vakSyati / tathA karmA Page #26 -------------------------------------------------------------------------- ________________ jainAgamoM me syAdvAda tmako grantho yethoM vidyate te anyikA , sarve'pi prANina karmagranthopetA eva bhaviSntItyevamapi no vadet , idamukta bhavati--sarve'pi prANina setsyantyeva karmAvRtA vA sarve bhaviSyantItyevamekamapi pakSamekAntika no vadet / yadivA-'pranthikA' iti granthikasattvA bhaviSyantIti. granthibhedaM katumasamarthA bhaviSyantItyevaM ca no vadeta, tathA 'zAzvatA' iti zAstAra. 'sadA' sarvakAlaM sthAyinastIrthakarA bhaviSyanti 'na samucchetsyanti' nocchedaM yAsyantIyetva no vadediti // 4 // tadeva darzanAcAravAdanipedha vADamAtreNa pradAdhunA yukti darzayitukAma Aha 'etayoH' anantaroktayo sthAnayo tadyathA zAstAraH kSayaM yAsyantIti zAzvatA vA bhaviSyantIti, yadivA sarve zAstArastadarzanapratipannA vA setsyanti zAzvatA vA bhaviSyanti, yadivA sarva prANino hyanIhazA'-visadRzA sahazA vA tathA granthikasattAstadrahitA bhaviSyantItyevamanayo. sthAnayoyaMvarahaNaM vyavahArastadastitve yukta rabhAvAnna vidyate, tathAhi --yattAvaduktaM 'sarve zAstAra kSayaM yAsyantI' tyetadayukta,kSayanibaMdhanasya karmaNo'bhAvAtsiddhAnAM kSayAbhAva , atha bhavasthakevalyapekSayedamabhidhIyate, tadapyanupapanna yato'nAdyanantAnAM kevalinAM sadbhAvAt pravAhApekSayA tadabhAvAbhAva / yadapyuktam-'apUrvasyAmA siddhigamanasadbhAvena ca vyathasadbhAvAdbhavyazUnya jagat syAdityetadapi siddhAntaparamArthAve dino vacanaM, yato bhavyarAze rAddhAnte bhaviSyatkAlasyevAnantyamuktam, taccevamupapadyate yadi kSayo na bhavati, sati ca tasmin AnandayaM na syAt, nApi cAvazyaM sava Page #27 -------------------------------------------------------------------------- ________________ zrI sUyagaDAGga sUtra syApi bhavyasya siddhigamanena bhAvyamityAnantyAdbhavyAnAM tatsAmaJcabhAvAdyogya dalika pratibhAvattadanupapattiriti / tathA nApi zAzva - tA eva bhavasthakevalina | zAstrINAM siddhigamanasadbhAvAtpravAhApekSayA ca zAzvatatva kathaJcicchAzvatA kathacidazAzvatA iti / tathA sarve'pi praNino vicitrakarmasadbhAvAnnAnAgatijAtizarIrAGgopAGgAdisamanvitatvAdanIdRzA - visadRzAstathopayogAsaMkhyeyapradezatvA mUrtasvAdibhirdharme kathaJcitsadRzA iti, tathollasitasadvIryatayA kecidbhinagranthayo'pare ca tathAvidhapariNAmAbhAvAd granthikasattvA eva bhavantItyeva N ca vyavasthite naikAntenaikAntapakSo bhavatIti pratiSiddha', tadecametayoreva dvayo sthAnayoruktanItyA'nAcAra vijAnIyAditi sthitam / api ca- zrAgame anantAnantAsvatyutsarpiNyava sarpiNISu bhavyAnAmanantabhAga eva siddhayatItyayamartha pratipAdyate, yadA caivambhUtaM tadAnantya tatkathaM teSAM kSaya / yuktirapyatra - sambandhizabdAvetau, muktiH sa~sAraM vinA na bhavati, saMsAro'pi na muktimantareNa, tatazca bhavyocchede sasArasyApyabhAva syAdato'bhidhIyate nAnayorvyavahAro yujyata iti // 5 // adhunA cAritrAcAramagIkRtyAha - mUlam - je kei khuddagA pANA, aduvA santi mahAlayA / sarisa tehiM varaMti, sarisantI yathA vade || eehiM dohiM ThANehiM, vavaMhAro na vijjaI / eehiM dohiM ThANehiM RNAyAra tu jANae / / - zrI sUyagaDAga sUtra // 225 // 67 // TIkA- ye kecana kSudrakA sattvA - prANina ekendriyadvIndriyAdayo Page #28 -------------------------------------------------------------------------- ________________ jainAgamoM me syAdvAda 'lpakAyA vA paJca ndriyA athavA 'mahAlayA' mahAkAyA. 'santi' vidyante teSAM ca kSudrakANAmalpakAyAnAM kunthvAdInAM mahAnAlaya - zarIra yeSAM te mahAlayA-hastyAdayasteSAM ca vyApAdane sadRzaM 'vara' miti vajra karma virodhalakSaNa vA vairaM tat 'sadRza' samAna tulyapradezatvAtsarva jantUnAmityevamekAntena no vadet tathA 'visadRzam'asadRzaM tadvathApattau varaM karmabandho virodho vA indriya vijJAnakAyAnAM visadRzatvAt satyapi pradezatulyatve na sadRza vairamityevamapi no vadet, yadi hi vadhyApekSa eva karmabandha syAttadA tattadvazAkarmaNo'pi sAdRzyamasAdRzyaM vA vaktu yujyet na ca tadvazAdeva bandhaH api tvadhyavasAyavazAdapi, tatazca tIvrAdhyavasAyino'lpakAyasattvavyApAdane'pi mahadvai ram, akAmasya tu mahAkAyasattvavyApAdane'pi svalpamiti // 6 // etadeva sUtreNaiva darzayitumAhaAbhyAmanantaroktAbhyAM sthAnAbhyAmanayorvA sthAnayoralpakAyamahAkAyavyApAdanApAditakarmabandhasadRzatvAsaghazatvayorvyavaharaNa' vyava-, hAro niyuktikatvAnna yujyate, tathAhi-na vadhyasya sadRzatvamasadRzatvaM caikameva karmabandhasya kAraNam, apitu vadhakasya tIvrabhAvo mandabhAvo jJAnabhAvo'jJAnabhAvo mahAvIryatvamalpavIryatva' cetyetadapi / tadeva vadhyavadhakayo vizeSaNatkamabandhavizeSa ityeva vyavasthite vadhyamevAzritya sahazatvAsahazatvavyavahAro na vidyata iti / tathA'nayoreva sthAnayoH pravRttasyAnAcAraM vijAnIyAditi, tathAhi-yajjIvasAmyAtkarmabandhasadRzatvamucyate, tadayukta, yato na hi jIvavyApattyA hisocyate, tasya zAzvatatvena vyApAdayitumaza Page #29 -------------------------------------------------------------------------- ________________ zrI sUyagaDAga sUtra kyatvAd, api vindriyAdivyApattyA, tathA coktam-"paMcendriyANi trividhaM bala ca, uccha vAsani zvAsamathAnyadAyu / prANA dazaite bhagavadbhiktAsteSA viyojIkaraNa tu hiMsA // 1 // " ityAdi / api ca bhAvasavyapekSasyaiva karmabanyo'bhyupetu yukta , tathAhi-vedyasyAgamasavyapekSasya samyak kriyA kurvato yadyapyAturavipattirbhavati tathApi na varAnuSaGgo bhAvadoSAbhAvAd, aparasya tu sarpabuddhathA rajjumapi nato bhAvadoSAtkarmabandhaH, tadrahitasya tu na bandha iti, ukta cAgame 'uccAliyaMmi pAe', ityAdi taNDulamatsyAkhyAnakaM tu suprasiddhameva tadevavidhavadhyavadhakabhAvApekSayA syAt sahazatva syAdasahazatvamiti anyathA'nAcAra iti / / 7'! punarapi cAritramadhikRtyAhAraviSayAnAcArAcArau pratipAdayitukAma pAhamUlam- ahA kammANi bhujaMti, aNNAmapaNe sakammuNA / uvalitati jANijjA aNuvalitteti vA puNo // eehiM dohi ThANehi, vavahAge Na vijjaI / eehi dohiM ThANehi aNAyAra tu jANae / - zrI sUyagaDAga sUtra // 2 / 5:8,6 // TIkA-sAdhu pradhAnakAraNamAdhAya-Azritya karmANyAdhAkarmANi, tAni ca vastrabhojanavasatyAdInyucyante, etAnyAdhAkarmANi ye bhuJjante - etairupabhoga ye kurvanti 'anyo'nya' paraspara tAn / svakIyena karmaNopaliptAn vijAnIyAdityeva no vadet tathA'nupaliptAniti vA no vadet, etadukta bhavati-AdhAkarmApi zratopadezena zuddhamitikRtvA bhuJjAna Page #30 -------------------------------------------------------------------------- ________________ jainAgamoM meM syAdvAda karmaNA nopalipyate tadAdhIko pabhogenAvazyatayA karmabandho bhavatItyevaM no vadet, tathA zrutopadezamantareNAhAragRddhyA''dhAkarma bhujAnasya tanniA mettakarmabandhasadbhAvAt ato'nuliptAnapi no vadet,yathAvasthitamaunIndrAgamajJasya tveva yujyate vakta m-AdhAkarmopabhogena syAtkarmabandha syAnneti, yata uktam - "kiMcinchuddha kalpyamakalpya vA, myAdakalpyamapi kalpyam / piNDaH zayyA vastra pAtra vA bheSajAdya vA // 1 // " tathAnyairapyabhihitam- "utpadyeta hi sA'vasthA, deshkaalaamyaanprti| yasyAmakArya, kAya syAtkarma kArya ca varjayet // 1 // " ityAdi // 8 // kimityeva syAdvAdaH pratipAdyata ityAha-AbhyAM dvAbhyA sthAnAbhyAmAzritAbhyAmanayorvA sthAnayorAdhAkarmopabhogena karmabandhabhAvAbhAvabhUtayorvyavahAro na vidyate, tathAhi---yadyavazyamAdhAkarmopabhogenaikAntena karmabandhobhyupagabhyeta evaM cAhArAbhAvenA'pi kacitsu tarAmanarthodaya syAta, tathAhi- kSu.prapIDito na samyagIryApartha zodhayet tatazca vajan prANyupamaI mapi kuryAt mUrchAdisadbhAvatayA ca dehapAte satyavazyaMbhAvI trasAdivyAghAto'kAlamaraNe cAviratiraGgIkRtA bhavatyArtadhyAnApattau ca tiryagAteriti, Agamazca"savvattha sajama sajamAo appANameva rakkhejjA'' ityAdinA'pi tadupabhoge karmabandhAbhAva iti tathAhi-AdhAkarmaNyapi niSyAdyamAne paDjIvanikAyavadhastadvadhe ca pratIta karmabandha ityato'nayo sthAnayorekAntenAzrIyamANayovyavaharaNa vyavahAro na yajyate, tathA''bhyAmeva sthAnAbhyA samAzritA yA sarva manAcAra vijAnI. Page #31 -------------------------------------------------------------------------- ________________ zrI sUyagaDAGga sUtra 13 yAditi sthitam // 6 // punarapyanyathA darzana prati vAganAcAra darzayitumAha-- mUlam-jamidaM orAlamAhAra, kammaga ca taheva ya (tamevataM) savyatya vIriya atthi, Natthi savvattha vIriya // eehiM do hiM ThANehiM, vavahAro Na vijjaI / eehiM dohiM ThANehiM, aNAyAraM tu jANae || -zrI sUyagaDAGga sUtra / / 2 / 5 / 60,11 // TIkA-yadi vA yo'yamanantaramAhAra pradarzita sa sati zarIre bhavati zarIra ca paJcadhA tasya caudArikAde zarIrasya bhedAbhedaM pratipAdayitukAma pUrvapakSadvAreNAha--'jamida' mityAdi, yadidasarvajanapratyakSamudArai pudgalairnivRttamaudArikametedevorAla nissAratvAd etacca tiryaDmanuSyANA bhavati, tathA caturdazapUrva vidA kacitsazayAdAvAhriyata ityAhAram, etadgrahaNAcca vaikriyApAdAnamapi draSTavya, tathA karmaNA nirvRtaM kArmaNam, etatsahacarita taijasamapi grAhyam / audArika kriyAhArakANAM pratyeka tejasakAmeNAbhyA saha yugapadupalavdhe kasyacidekatvA''zaGkA syAdatastadapanodArtha tadabhiprAyamAha-'tadevatada' yadevaudArika zarIra te eva taijasakArmaNe zarIre, eva vaikriyAhArakayorapi vAnya, tadevabhUtA sajJA no nivezayedityuttarazloke kriyA, tathaiteSAmAtyantiko bheda ityevabhUtAmapi sajJA no nivezayet / yuktizcAtra--yadyekAntenAbheda eva tata idamauTArikamudArapudgalaniSpanna tathaitatakarmaNA nirvartita kArmaNa sarvasyaitasya Page #32 -------------------------------------------------------------------------- ________________ jainA ma meM syAdvAda vidyate' saMsAracakravAlabhramaraNasya kAraNabhUta tejodravya niSpannaM teja eva taijasaM AhArapaktinimitta taijasalabdhinimitta cetyeva bhedena sajJAnirukta' kArya ca na syAt athAtyantikA bheda eva tato ghaTavadbhinnayordezakAlayorapyupalabdhi syAt, na niyatA yugapadulabdhiriti eva ca vyavasthite kathaJcidekopalabdherabheda kathaJcicca sajJAbhedAdbha e iti sthitaM / tadevamaudArikAdInAM zarIrANAM bhedAbhedau pradaryAdhunA sarvasyaiva dravyasya bhedAbhedau pradarzayitukAma pUrvapakSa zlokapazcArddhana darzayitumAha - 'savvatthavIriyamityAdi, sarva sarvatra itikRtvA sAMkhyAbhiprAyeNa sattvarajastamorUpasya pradhAnamyaikatvAttasya ca savasyaiva kAraNatvAt ata sarva sarvAtmakamityevaM vyavasthite 'sarvatra' ghaTapaTAdau parasya -- vyaktasya 'vIrya' zaktirvidyate, sarvasyaiva hi vyaktasya pradhAnakAryatvAtkAryakAraNayozcaikatvAd ataH sarvasya sarvatra vIryamastItyevaM sajJAM no nivezayet, tathA 'sarve bhAvA svabhAvena svasvabhAvavyavasthitA' iti pratiniyatazaktitvAnna sarvatra sarvasya 'vIrya' zaktirityevamapi sajJAM no nivezayet / yuktizcAtra - yattAvaducyate ' sArakhyAbhiprAyeNa sarva sarvAtmakaM dezakAlAkArapratibadhAtta na samAnakAlopalabdhi' riti, tadayukta, yato bhedena sukhadu khajIvitamaraNadUrAsannasUkSmacAdarakurUpAdikaM sasAravaicitryamadhyakSeNAnubhUyate, na ca dRSTe'nupapanna nAma, na ca sarvaM midhyetyabhyupapattuM yujyate, yato hAnirahaprakalpanA ca pApIyasI / kiMca - sarva 14 - Page #33 -------------------------------------------------------------------------- ________________ 15 zrI sUyagaDAga sUtra thaikye'bhyupagamyamAne sasAramokSAbhAvatayA kRtanAzo'kRtAbhyAgamazca balAdApatati, yaccaitat sattvarajastamasAM sAmyA vasthA prakRti pradhAnamityetatsarvasyAsya jagata kAraNaM tannirantarA suhRda pratyeSyanti, niyuktikatvAd, apica-sarvathA sarvasya vastuna ekatve'bhyupagamyamAne sattvarajastamasAmapyekatva syAt, tadbhade ca sarvasya tadvadeva bheda iti / tathA yadapyucyate-'sarvasya vyaktasya pradhAna kAryatvAtsatkAryavAdAcca mayUrANDakaraNe caJcupicchAdInA satAmovotpAdAbhyupagamAd asadutpAde cAmraphalAdInAmapyutpattiprasaGgA' dityetadvADmAtraM, tathAhi--yadi sarvathA kAraNe kAryamasti na tahma tpAdoM niSpannaghaTasyaiva, api ca mRtpiDAvasthAyAmeva ghaTagatA kamaguNavyapadezA bhaveyu, na ca bhavanti, tato nAsti kAraNe kAryam, athAnabhivyaktamastIti cenna tahi sarvAtmanA vidyate, nApyekAntenAsatkAryavAda eva, tadbhAve hi vyomAravindAnAmapyekAntenAsatA mRtpiNDAderghaTAderivotpatti syAta na caitadRSTamiSTaM vA, api ca eva sarvasya sarvasmAdutpattaM kAryakAraNabhAvAniyama syAd, evaM ca na zAlyuGkarArthI zAlIbIjame. vAdadyAt apitu yatkicideveti, niyamena ca prekSApUrvakAriNamupAdAnakAraNAdaupravRtti , ato nAsatkAryavAda iti / tadeva sarvapadArthAnAM sattvajJayatvaprameyatvAdibhidharme kathaJcidekatva tathA pratiniyatArthakAryatayA yadevArthakriyAkAri tadeva paramArthana' saditikRtvA kathaJcidbhada iti sAmAnyavizeSAtmaka vastviti sthitam / anena ca syAdasti syAnnAstItibhaGgakadvayena ropabhaGgakA api dravyA Page #34 -------------------------------------------------------------------------- ________________ jainAgamoM me syAdvAda 6 tatazca sarva vastu saptabhaGgosvabhAva, te cAmo- svavyakSe trakAlabhAvApekSayA syAdasti, paradravyAdyapekSayA syAnnAsti, anayoreva dharmayogapadyenAbhidhAtumazakyatvAtsyAdavaktavya, tathA kasyacidaM - zasya svadravyAdyapekSayA vivakSitvAtkasyaciccazasya paradravyAdyapekSayA vivakSitatvAt syAdasti ca syAnnAsti ceti, tathaikamyAMzasya svadravyAdyapekSayA parasya tu sAmastyena svaparadravyAdyapekSayA vivakSitatyAtsyAdasti cAvaktavya ceti, tathaikasyAzasya paradravyAdyapekSayA parasya tu sAmastyena svaparadravyAdyapekSayA vivakSitatvAt syAnnAsti cAvaktavyaM ceti, tathaikasyAMzasya svadravyAdyapekSayA parasya tu paradravyAdyapekSayA'nyasya tu yaugapadyena svaparadravyAdyapekSayA vivakSitavAtsyAdasti ca nAsti cAvaktavyaM ceti, iya ca saptabhaGgI yathAyogamuttaratrApi yojanIyeti ||10||11|| tadeva sAmAnyena sarvasyaiva vastuno bhedAbhedau sarvazUnyavAdimatanirAsena pratipAdyAdhunA lokA lokayo pravibhAgenAstitvaM pratipAdayitukAma Aha-- yadivA sarvatra 'vIrya' mityanena sAmAnyena vastvastitvamukta, tathAhi- - sarvatra vastuno 'vIrya'' zaktirarthakriyAsAmarthyamantaza svaviSayajJAnotpAdana, taccaikAntenAtyantAbhAvAcchazaviSANAderapyastItyeva saMjJA na nivezayet, sarvatra vIyaM nAstIti no eva saMjJAM nivezayediti, anenAviziSTa vastvastitvaM prasAdhitam idAnIM tasyaiva vastuna I padvizepitatvena lokAlokarUpatayA'stitvaM prasAdhayannAhamUlam - Natthi loe aloe vA, zevaM sannaM nivesae / tithalo aloevA, evaM sannaM nivesae / Page #35 -------------------------------------------------------------------------- ________________ zrI sUyagabaga sUtra Natthi jIvA ajIvA vA, NevaM sannaM nivesae / asthi jIvA ajIvA vA, evaM sannaM nivasae / / -zrI sUyagaDAga sUtra 2 / 5 / 12, 13 / / TIkA-'loka, caturdazarajjvAtmako dharmAvarmAkAzAdipaJcA stikAyAtmako vA sa nAratItyevaM sajJAM no nivezayet / tathA. ''kAzAstikAyamAtrakastvaloka sa ca na vidyate evetveva sajJAM no nivezayet / tadabhAvapratipattinibaMdhanaM tvidaM, tadyathA-pratibhAsa mAnaM vAtvavayavadvAreNa vA pratibhAsetAvayavidvAreNa vA 1, tatra na tAvadavayava dvAreNa pratibhAsanamutpadyate, nirazaparamANUnAM prati. bhAsanAsaMbhavAt, sarvArAtIyabhAgasya ca paramAevAtmakatvAtteSAM ca chamasthavijJAnena draSTumazakyatvAt , tathA coktam-"yAvadRzya parastAvadbhAga. sa ca na dRzyate / niraMzasya ca bhAganya, nAsti chadmasthadarzanam" // 1 // ityAdi nApyavayavidvAreNa, vikalpyamAnasyavayavina evAbhAvAt, tathAhi asau svAvayaveSu pratyeka sAmastyena vA varteta ? azAzibhAvena vA na sAmastyenA. vayavivahutvaprasaGgAt , nApyaMzena pUrvavikalpAnatikramaNAnavasthA. prasaGgAt , tasmAdvicAryamANaM na kathazcidvastvAtmabhAvaM labhate, tata. sarvamevatanmAyAsvapnendrajAlamarumarIcikAvijJAnasadRza, tathA cokta-'yathA yathA'rthAzcintyante, vivicyante tathA tthaa| yadyate (tat) svayamarthebhyo, rocante (te) tatra ke vayam 1 // 1 // " ityAdi tadevaM vastvabhAve tadvizeSalokAlokAbhAvaH siddha evetyevaM no saMjJA Page #36 -------------------------------------------------------------------------- ________________ jainAgamo me syAdvAda 25 " nivezayet / kitvarita loka UrdhvAptirya po vaizAkhasthAnasthitakaTi nyastakarayugma guru-sadRza paMcAstikAyAtmako vA, tadvayatirikta vAloko 'pyarita, saMbandhizabdatvAt, lokavyavasthA'nyapA'nupapatteriti bhAva yuktizcAtra - yadi sarva nAti tata sarvAnta pAtityAtpratipedhako'pi nAtItyatastadabhAvAtpratiSedhAbhAva, Rpi ca - sati paramArthabhUte vastuni mAyA vanendrajAlA divyavasthAH anyathA kimAzritya ko vA mAyAdikaM vyavasthApayediti 1 / api ca - " sarvAbhAvo yavAbhISTo, yukyabhAvena sidvati / sA'sti cetsaiva nastattva, tatasiddhau sarvamastu sad // 1 // " ityAdi / yadRNyavayavAvayavivibhAgakalpanayA dUSaNamabhivIyate tadvyArhatamatAnabhijJena tanmataM tyevabhUtaM, tadyathAnaikAntenAvayavA eva nApyavayavyeva cetyata. syAdvAdAzrayaNAtpUrvokka vikalpadopAnupapattirityata. kathaJcilloko'styevamalale ko'pIti sthitam // 12 // tadeva lokAlokAritatva pratipAdyAdhunA tadvizepa bhUtayorjIvAjIvayoraptitvapratipAdanAyAha - 'gatpija vA jIve' tyAdi, jIvA upayogalakSaNA' sasAriNo, muktA vA tena vidyate, tathA jIvAca dharmAdharmAkAzapud galakAlAtsakA gatisthityavagAha * dAnacchAyAtapodyotAdivarttanAlacaraNA na vidyanta ityeva saMjJAM - parijJAna no nivezayet, nAstitva nibaMdhana tvidaM - pratyaceNAnupa labhyamAnatvAJjIvA na vidyante, kAyAkArapariNatAni bhUtAnyeva dhAvanavalganAdikAM kriyAM kurvantIti / tathA''tmAdvai tavAdamatAbhiH t Page #37 -------------------------------------------------------------------------- ________________ 16 zrI sUyagabaga sUtra __ prAyeNa 'puruSa eveda' gni sarva yanta yacca bhAvya' mityAgamAt tathA ajIvA na vidyante sarvayaiva cetanAcetanarUpa yAtmamAtra vivarttatvAt no evaM sajJAM nivezayet , kintvamti jIva sarvasyA sya subaTu khAdernibandhanabhUta svasavittisiddho'hapratyayapAhya , tathA tayatiriktA dharmAkA rApudgalAdayazca vidyante, sakalaprANajyeSThena pratyakSAnubhUyamAnatvAtadguNAnA, bhUtacaitanyavAdI ca vAcya ---- ki tAni bhavabhipretAni bhUtAni nityAnyatAnityAni ? yadi nityAni tato'pracyutAnutpannaskiraikAtvabhAvatvAnna kAyAkArapariNati , nApi prAgavidyamAnaya caitanyasya sadbhAvo, nityatvAne. / athA nityAniki teSvavidyamAnameva caitanyamutpadyate AhosvidyimAna ? na tAvadavidyamAnamatiprasaGgAd, abhyupetAgamalopAhA, atha vidyamAnameva siddha tahi jIvatvam / tathA''tmAdvaitavAdyapi vAcya ----yadi purupamAtramevedaM sarva kathaM ghaTapaTAdiSu caitanya naupalabhyate ?, tathA tadaikye'bhedanivandhanAnAM pakSahetudRSTAntAnAma bhAvAtsAdhyasAdhanAbhAvaH, tasmAnnaikAntena jIvAjIvobhAva , apitu sarvapadArthAnAM syAhAhA ayaNAjIva syajIva syadajIva , ajIvo'pi ca syAdajIva syajIva iti, etaca spadvAdAzrayaNa jIvapadagalayoranyo'nyAnugatayo zarIrapratyakSatayA'dhyakSeNavopalambhA dRSTavyamiti // 13 // jIvAritale ca siddhe tannivandhanayo sadasatkriyAdvArA yAta yordharmAdharmayorastitvapratipAdanAyAha - Page #38 -------------------------------------------------------------------------- ________________ ___20 jainAgamo me svAda mUlam-Nastha dhamme adhamme vA, NevaM sannaM nivesae / atthi dhamme adhamme va, evaM sannaM nivesae / / Natthi baMdhe va mokkhe vA, NavaM sannaM nivesae / asthi bandhe va mokkhe vA, evaM sannaM nivesae / / -zrI sUyagaDAga sUtra 2 / 5 / 14,15 // TIkA-'dharma.' zrutacAritrAtmako jIvasyAtmapariNAma. karmakSeyakAraNam evamadharmo'pi mithyAtvAviratipramAdakapAyayogarUpa: karmabandhakAraNamAtmapariNAma eva, tAvevabhUtau dharmAdhI kAlasbhAva. niyatIzvarAdimatena na vidyate ityevaM saMjJAM no nivezayet -- kAlAdaya evAsya sarvasya jagadvaicitrasya dharmAdharmavyatirekeNakAntataH kAraNamityevamabhiprAya na kuryAd, yata ta evaikakA na kAraNamapi tu samuditA eveti, tathA coktam- "na hi kAlAdIhito kevalaehito jAyae kici / iha muggaraM paNAivi tA savve samudiyA heU // 1 // " ityAdi / yato dharmAdharmAntareNa saMsAravaicitrya na ghaTAmiyaya'to. 'sti dharma.-.-samyagdarzanAdiko'dharmazca-mithyAtvAdika ityevaM sajJAM nivezayediti // 14 // satozca dharmAvarmayobandhamokSasadbhAva ityetArzayitumAha--bandha.--pravRtisthityanubhAvapradezAtmakatayA karmapudgalAnAM jIna svavyApArata svIkaraNa sa cAmUrtarAtmano gaganasyeva na vidyata ityevaM no saMjJAM niHzayet , tathA tadabhAvAcca mokSasyApyabhAva ityevamapi saMjJAM no nivezayet / katha tarhi sajJAM nivezayedityuttarArddhana darzayati agti bandha karma pudgalaiMjIvarayevaM sanAM Page #39 -------------------------------------------------------------------------- ________________ zrI sUyagaDAGga sUtra nivezayediti--yatta cyate-apUrtasya mUrtimatA sambandho na yujyata iti tadayuktam , AkAzasya sarvavyApitayA pudgarapi sambanyo durnivArya., tagAve tadvyApityameva na syAd anyacca asya vijJAnasya hRtpUramadirAdinA vikAra. samupalabhyate na cAso sambandha mRte ato yatkicidetat / api ca-sasAriNAmasumatAM sadA taijasakAmaNazarIrasadAvAdAtyantikama pUrNatva na bhavatIti / tathA tatpratipakSabhUto mokSo'pyasti, tadabhAve bandhasyApyabhAva syAdityato 'zeSavandhanApagamasvabhAvo mokSo'stItyeva ca sajJAM nivezayediti // 15 // ___bandhasadbhAve cAvazya bhAvIpuNyapApasadbhAva ityatastadabhAva niSedhadvAreNAhamUlam-Natthi puNNe va pAva vA, Neva sanna nivesae / atthi puNNa va pAva vA, eva sanna nivasae // Natthi Asave sacare vA, NenaM sanna nivesae / atthi Asave savare vA, eva sanna nivesae / -zrI sUyagabaga sUtra // 2 / 5 / 16,17 // TIkA-'nAsti' na vidyate puNya, zubhakamaprakRtilakSaNaM tathA 'pApa' tadviparyayalakSaNaM 'nAsti' na vidyate ityeva sajA no nivezayet / tadabhAvapratipAttanivandhanaM tvida-tatra kepAJci nAsti puNyaM, pApameva hyutkovasthaM satsukhadu khanavindhata, tathA pareSAM pApa nAsti, puNyameva hyapacIyamAnaM pApakAya kuryAditi, anyeSAM tabhayamapi nAsti, saMsAravaicitryaM tu niryAtasvabhAvAdikRta Page #40 -------------------------------------------------------------------------- ________________ 22 jainAgamo me syAdvAda tadetadayuktaM, yata puNyapApazabdau sambandhizabdau sabadhizabdAnAme. kAMzasya sattA'parasattAnAntarIyakA ato naikatarasya satteti, nApyuH bhayAbhAvaH, zakyate vaktu , nirni bandhanasya jgdvaicitrysyaabhaavaat| na hi kAraNamantareNa kvacitkAryastpattiSTA, niyatisvabhAvAdiH vAdastu naSTottarANAM pAdaprasArikAprAyaH, api ca tadvAde'bhyupa. gamyamAne sakalakriyAvayathyaM tata eva sakalakAryotpatterityato 'sti puNya pApa cetyeva sajJAM nivezayet / puNyapApe caivarUpe, tadyathA-"pudgalakarma zubha yattatpuNyamiti jinazAsane dRSTam / yadazubhamatha tatpApamiti bhavati sarvajJanidi Tam // 1 // " iti // 16 // na kAraNamantareNa kAryasyotpattirata puNyapApayoH prAguktayoH kAraNabhUtAvAzravasava tatprativedhaniSedhadvAreNa darzayitukAma AhaAzravati-pravizati karma yena sa prANatipAtAdirUpa AzravaHkama pAdAnakAraNaM, tathA tannirodha. saMvaraH etau dvAvapi na sta ityevaM sajJAM no nivezayet, tadabhAvapranipattyAzakAkAraNa tvida-kAya. vADamanaH karmayoga sa Azva iti, yathedamukta tathedamapyuktameva'uccAliyami pAe' ityAdi, tatazca kAyAdivyApAraNa karmabandho na bhavatIti, yuktirapi-kimayamAzrava Atmano bhinna utAbhinnaH ? cadi bhinno nAsAvAzravo ghaTAdivad, abhede'pi nAzravatvam, siddhAtmanAmapi Azrava prasaGgAt, tadabhAve ca tannirodhalakSaNasya savarasyapyabhAva' siddha gvetyevamAtmakamadhyavasAyaM na kuryAt / yato yattadanaikAntikatvaM kAyavyApArasya 'uccAliyami pAe' ityAdi. Page #41 -------------------------------------------------------------------------- ________________ zrI sUyagaDAsa sUtra 23 nokta' tadasmAkamapi sagatameva, yato nahyasmAbhirapyupayuktasya karmabandho'bhyupagamyate, nirupayuktasya tvastyeva karmabandha, tathAbhedAbhedobhayapakSasamAzrayaNAttadekapakSAzritadoSAbhAva ityastyAzravasadbhAva, tannirodhava saMvara iti ukta ca - "yoga zuddha puNyAzravastupApasya tadviparyAsa / vAkkAyamano guptirnirAzrava saMvarastUta ||1|| " ityato'styAzravastathA saMvarazvetyevaM saMjJAM nivezayediti // 17 // AzravasavarasadbhAve cAvazyabhAvI vedanAnirjarAsadbhAva ityatastaM (tat) pratipedhaniSedhadvAreNAha mUlam - Natthi veyaNA NijjarA vA, zeva sannaM nivesae / thi veNA NijjarA vA, evaM sanna nivesae || tthi kiriyA kariyA vA, zeva sanna nivesae / for after kiriyA vA, eva manna nivesa / - zrI sUyagaDAna sUtra // 25118, 16 // C TIkA - - vedanA - karmAnubhavalakSaNA tathA nirjarA - karma pudgalazATanalakSaNA ete dve api na vidyate ityevaM no saMjJAM nivezayet / tadbhAvaM pratyAzaMkAkAraNamidaM tadyathA - palyopamasAgaropamazatAnubhavanIyaM karmAntaramuhUrtenaiva kSayamupayAtItyabhyupagamAt, taduktam - "jaM zraraNAraNI kammaM khavei bahuyAhiM vAsakoDIhiM / taM rANI tihi gutto khavei UsAsamitte || 1 ||" ityAdi / tathA capakazreNyAM ca jhaTityevaM karmaNo bhasmIkaraNAdyathAkramacadvasya cAnubhavanAbhAve vedanAyAM zrabhAva tadbhAvAcca nirjarAyA apI " Page #42 -------------------------------------------------------------------------- ________________ 24 jainAgamoM me syAdvAda tyevaM no saMjJAM nivezayet / kimiti 1 yata kasyacideva karmaNa evamanantaroktayA nItyA kSapaNAttapasA pradezAnubhavena ca aparasya tRdayodIraNAbhyAmanubhavanamityato'sti vedanA, yata Agamo'pyevaMbhUta eva, tadyathA-"puTviM duccieNANaM duSpaDikaMtANaM kammAsaM veittA mokrkhA, Natthi aveittA" ityAdi, vedanA siddhau ca nirjarA 'pi siddhaivetyato'sti vedanA nirjarA cetyevaM saMjJAM nivezayediti // 18 // vedanAnirjare ca kriyA'kriyAyatte, tatastatsadbhAva pratiSedhaniSedhapUrvaka darzayitumAha-kriyAparispandalakSaNA tadviparyastA tvakriyA, te dve api 'na sto', na vidyate, tathAhi-sAMkhyAnAM sarvavyApitvAdAtmana AkAzasyaiva parispandAtmikA kriyA na vidyate, zAkyAnAM tu kSaNikatvAtsarvapadArthAnAM pratisamayamanyathA cAnyathA cotpatte padArthasattaiva, na tadvayatiriktA kAcitkriyA'sti, tathA coktam"bhUtiyaiSAM kriyA saiva, kArakaM saiva cocyate" ityAdi, tathA sarvapadArthAnAM pratikSaNamavasthAntaragamanAtsakriyatvamato'kriyA na vidyate, ityevaM saMjJAM no nivezayet , kiM tarhi, asti kriyA akriyA cetyevaM saMjJAM nivezayet , tathAhi-zarIrAtmanordezAddezAntarAvAptirnimittA, parispandAtmikA kriyA pratyakSeNaivopalabhyate, sarvathA niSkriyatve cAtmano'bhyupagamyamAne gaganasyeva vandhamokSAdyabhAva , sa ca dRSTeSTavAdhitaH, tathA zAkyAnAmapi pratikSaNotpattireva kriyetyataH kathaM krinyAyA abhAva ? api ca-ekAntena kriyA'bhAve saMsAramokSA Page #43 -------------------------------------------------------------------------- ________________ 25 zrI sUyagaDAGga sUtra jAva' syAdityato'sti kriyA, tadvipakSabhUtA cAkriyetyevaM sajJA niveyediti / / 1 / / tadevaM sakriyAtmani sati krodhAdisadbhAva ityetadarzayitumAhamUlam-Natthi kohe va mANe vA, Neva sanna nivesae / atthi kohe va mANe vA evaM sanna nivesae / Nasthi moyA va lobhe vA, Nava manna' nivesae / atthi mAyA va lAbhe cA, eva sanna nivesae / Natthi pejje va dose vA, va sanna nivesae / atthi pejje va dose vA, eva sanna nivesae / -zrI sUyagaDAGga sUtra / / 2 / 5 / 20,21,22 / / TIkA--svaparAtmanorapratItilakSaNa krodha , sa cAnantAnayandhyapratyAkhyAnapratyAkhyAnAvaraNasajvalanabhedena caturdhA''game paThyate, tathaitAvadbhada eva mAno garva , etau dvAvapi 'na sto' na vidyate tathAhi krodha kepAJcinmatena mAnAza eva abhimAnagrahagRhItatya tatkRtAvatyantakrodhodaradarzanAta, kSapakareNyAM ca bhedena kSapaNAnabhyupagamAt, tathA kimayamAtmadharma AhosvitkarmaNa utAnyasyeti ? tatrAtmadharmatve sidvAnAmapi krodhodayaprasaGga , atha karmaNastatastadanyakapAyodaye'pi tadudayaprasaGgAt mUrtatvAcca karmaNo ghaTasyeva tadAkAropalabdhi syAt anyadharmatve tvakiJcikaratvasato nAsti krodha ityeva mAnAbhAvo'pi vAcya ityevaM saMjJA no nivezayeta, yata kapAyakarmodayavartI dapTopTa kRtabhru kuTI Page #44 -------------------------------------------------------------------------- ________________ 26 janAgamoM meM syAdvAda bhaGgo raktavadano galatsyedrabindusamAkula krodhAmAtaH samupalabhyate, na cAsau sAnAMza, tatkAryAkaraNAt yathA paranimittotthApitatvAcceti, tathA jIvakarmaNorubhayorapyaya dharma , taddharmatve ca pratyekavikalpadoSAnupapati , anabhyupagAna, sasAryAtmanAM karmaNA sArddha pRthagbhavanAsAvAttadubhayasya ca narasiMhavadvaratvantaratvAdatyato'sti krodho mAnazcetyeva sajJA nivezayet // 20 // sAmprataM mAyAlobhayorastitva darzayitumAha-atrApi prAgvanmAyAlobhayorabhAvavAdinaM nirAkRtyAstitvaM pratipAdanIyamiti / / 21 // sAmpratamepAmeva krodhAdInA samAsenAstitvaM pratipAdayannAhaprIti lakSaNaM prema-putrakalatradhanadhAnyAtmIyeSu rAgastadviparItastvAtmIyopadhAtakAriNi dveSa , tAvetau dvAvapi na vidyate, tathAhikepAJcidabhiprAyo yaduta-mAyAlobhAvevAvayavau vidyate, na tatsamudAyarUpo rAgo'vayavyasti, tathA krodhamAnAveva sta , na tatsamudAyarUpo'vayabI dvepa iti, tathAhi-avayavebhyo yadyabhinno'vayavI tarhi tadabhedAtta eva nAsau atha bhinna pRthagupalambha syAd ghaTapaTavadityevamasadvikalpamUDhatayA no saMjJA nivezayet, yato'vayavAghayavino kathaJcidbhada ityevaM bhedAbhedAkhyatRtIyapakSasamAzrayagAtpratyekapakSAzritadopAnupapattiriti, evaM cAsti prItilakSaNaM lemAprItilakSaNazca dvepa ityeva saMjJAM nivezayet // 22 // sAmprataM kapAyasadbhAve siddha sati tatkAryabhUto'vazyaMbhAvI saMsArasadbhAva ityetatpratipenipedhadvAree. pratipAdayitumAha Page #45 -------------------------------------------------------------------------- ________________ zrI sUyagaDAGga sUtra mUlam - Natthi cAurate saMsAre, zevaM mannaM nivesa | tthi cAurate saMsAre, evaM sannaM nivesa // thi devo va devI vA, zevaM sannaM nivesa | thi devo va devI vA eva sanna nivesae || 27 - zrI sUyagaDAGga sUtra || 2523, 24 // narakatirthaDnarAmara TIkA - catvAro'ntA -- gatibhedA " lakSaNA yasya salArasyAsau caturanta sasAra eva kAntAro bhayaikahetu tvAt sa ca caturvidho'pi na vidyate, apitu sarveSA samRtirUpatvAtkarmabandhAtmakatayA ca dukhaikahatutvAdekavidha eva, athavA nArakadevayoranupalabhyamAnatvAttiryaD manuSyayoreva sukhadukhotkarpatayA tadvyavasthAnAda dvividha sasAra dvividha sasAra paryAyana yAzrayaNAtvanekaviva atazcaturvidhya na kathacidra ghaTata ityevaM sajJA no nivezayed, apitu asti caturanta sasAra ityeva sajJA nivezayet / yatuktam -- ekavidha sasAra tannopapadyate yato'dhyaceNa tiryaDmanuSyayorbheda samupalabhyate, na cAsAvekavidhatve sasAramya ghaTate, tathA sabhavAnumAnena nAraka devAnAma' yastitvAbhyupagamAd dvaividhyamapi na vidyate, sabhavAnumAna tu-- santi puNyapApayo prakRSTaphalabhuja, tanmadhyaphalabhujA tiryaDmanuSyAraNA darzanAd, ata sambhAvyanne prakRSTaphalabhujo, jyotiSA pratyakSeNaiva darzanAd, atha taTTimAnAnAmupalambha evamapi tadadhiSThAtRbhi kaizcidbhavitavyamityanumAnena Page #46 -------------------------------------------------------------------------- ________________ jainAgamoM meM syAdvAda gamyante, grahagRhItavarapradAnAdinA ca tadastitvAnumiti , tadstitve tu prakRSTapuNyaphalabhuja iva prakRSTapApaphalabhugbhirapi bhAvyamityato'sti cAturvidhyaM saMsArasya paryAyanayAzrayaNe tu yadanekavidhatvamucyate tadayukta', yataH saptapRthivyAzritA api nArakA. samAnajAtIyAzrayaNAdekaprakArA eva, tathA tiryaJco'pi pRthivyAdaya sthAvarAstathA dvitricatu paJcendriyAzca dviSaSTiyonilakSapramANA sarve'pyekavidhA eva, tathA manuSyA api karmabhUmijAkarmabhUmijAntaradvIpaMkasamUrcchanajAtmakabhedamanAdRtyaikavidha-' tvenaivAzritA tathA devA api bhavanapativyantarajyotiSkavaimAnikabhedena bhinnA ephavidhatvenaiva gRhItA, tadevaM sAmAnyavizeSAzrayaNAccAturvidhya saMsArasya vyavasthitaM naikavidhatva, saMsAravaicitryadarzanAt , nApyanekavidhatvaM sarveSAM nArakAdInAM svajAtyanatikramAditi / / 23 / / 24 // sarvabhAvanA sapratipakSatvAtsasArasadbhAve sati avazya tadvimuktilakSaNayA siddhayApi bhavitavyamityato'dhunA sapratipakSAM siddhi darzayitumAhamUlam-Natthi siddhi amiddhi vA, NavaM sannaM nivesae / asthi siddhi prasiddhi vA, eva sannaM nivesae // Natyi siddhi niyaM ThANaM, NevaM sanaM nivesae / atthi siddhi niya ThANa, evaM sannaM nivesae / zrA sUyagaDAGga sUtra 2 / 5 / 25,26 / / Page #47 -------------------------------------------------------------------------- ________________ zrI sUyagabAga sUtra TIkA - siddhi azeSakarma cyutilakSaNA tadviparyastA cAsiddhirnAstItyevaM no saMjJAM nivezayed, api tvasiddha - saMsAralakSaNAyAzcaturvidhyenAnantarameva prasAdhitAyA avigAne nAmtitva prasiddha, tadviparyayeNa siddha raNyamtitvamanivAritamityato'sti siddhirasiddhirvetyeva saMjJAM nivezayediti sthitama, idamuktaM bhavati - samyagdarzanajJAnacAritrAtmakasya mokSamArgasya sadbhAvAkarmakSayasya ca pIDopazamAdinA'dhyakSeNa darzanAta kAyacidrAtyantikakarmahAnisiddha ramti siddhiriti, tathA coktana"dopAvaraNayorhAnirni zepA'styatizAyinI / kvacidyathA svahetubhyo, bahirantarmakSaya // 1 // " ityAdi, eva sarvajJa sadbhAvo - 'pi sabhavAnumAnAddraSTavya, tathAhi abhyasyamAnA yA prajJAyA vyAkaraNAdi[nA]zAstra saMskAreNottarottaravRdrayA prajJAtizayo tatra kasyacidatyantAtizayaprApte sarvajJatvaM syAditi sabhavAnumAna, na caitadArAMnIyama, tadyathA - tApamAnamudakamatyantoSNatAmiyAnnAgnimAdbhavena, tathA "dazahastAntara vyomni yo nAmotplutya gacchati / na yojanamaso gantu zakto'bhyAsazatairapi // 1 // " iti dRSTAntAn poralAmyAt, tathAhi - tApyamAnaM jalaM pratikSaNa kSayaM gacchena prajJA tu divardhate, yadivA plopa pabveravyAhutamagnitvaM, tathA 'javanaviSaye'pe pUrvamaryAdAyA anati#mAyojanotlavanAbhAva, tatparityAge cottarottara vRddhavA dRSTa Page #48 -------------------------------------------------------------------------- ________________ jainAgamo me syAdvAda prajJAprakarSagamanavadyojanazatamapi gacchedityato dRSTAntadAntikayorasAmyAdetannAzaMkanIyamiti sthitam, prajJAvRddhazca vAdhakapramANAbhAvAdasti sarvajJatvaprAptiriti / yadivA abjanabhRtasamadgakadRSTAntena jIvakulatvAjjagato hiMsAyA durnivAratkAtsiddhayAbhAva , tathA coktam "jale jIvA sthale jIvA, AkAze jIvamAlini / jIvamAlAkule loke, kathaM bhikSurahiMsaka ? // 1 // " ityAdi, tadevaM sarvasyaiva hiMsakatvAtsiddhayabhAva iti, tadetadyukta, tathAhi-sadopayuktasya pihitAzravadvArasya paMcasamitisamitamya triguptiguptasya sarvathA niravadyAnuSThAyino dvicatvAriMzadoSarahitabhikSAbhuja IryAsamitasya kadaMcidravyata prANivyaparopaNe'pi tatkRtabandhAbhAvaH, sarvathA tasyAnavadyatvAta, tathA coktam"uccAliyaMmi pAe" ityAdi pratItaM, tadevaM karmabhAvatsi? sadbhAvo'vyAhata , sAmagrathamAvAdasiddhisadbhAvo'pIti // 25 // sAmprata siddhAnAM sthAnanirUpaNAyAha-raNatthi siddhI' ityAdi siddha-azepakarmacyutilakSaNAyA nijaM sthAnaM-ISatprAgbhArAkhyaM vyavahArato, nizcayastu tadupari yojanakrozapaDbhAga , tatpratipAdakapramANAbhAvAtsa nAstItyevaM sajJA no nivezayet , yato bAdhakapramANAsAvAta sAdhakasya cAgamasya sadbhAvAttatsattA durnivAreti / apica-apagatA zeyakalmaSANAM siddhAnAM kenacidviziSTena mthAne bhAvyama, tacaturdazarajjvAtmakasya lokasyAprabhU Page #49 -------------------------------------------------------------------------- ________________ zrI sUyagavana sUtra dRSTavya, na ca zakyate vaktumAkAzavatsarvavyApina siddhA iti, yato lokAlokavyApyAkAza, na cAloke'paradravyasya rAbhava , tamyAkAzamAtrarUpatvAt lokamAtravyApitvamapi nAsti, vikalpAnupapatte, tathAhi-sidvAvasthAyA teSA vyApitvamabhyupagatamuta prAgapi 1, na tAvatsiddhAvasthAyA, tadvyApitvasavane nimittAbhAvAn, nApi prAgavasthAyA, tadbhAve sarvasaMsAriNA pratiniyatasukhadu khAnubhavo na syAt, na ca zarIrAbahiravanyitamavasthAnamasti, tatsattAnivandhanasya pramANasyAbhAvAt, ata sarvavyApitva vicAryamANaM na kathaJcid ghaTate, tadabhAve ca lokAgrameva siddhAnAM sthAnaM, tadgatizca 'karmavimuktasyordhvaM gati' ritikRtvA bhavati tathA coktam "lAu eraMDaphale aggI dhUme ya usu dhaNuvimukke / gai punvapaogeNa eva siddhANavi gaIzro // 1 // " ityAdi / tadevamasti siddhistamyAzca nija sthAnamityeva majJA nivezayediti / / 26 // __ sAmprataM siddha sAdhakAnAM sAdhanA tatpratipakSabhUtAnAmasAdhUnAM cAstitvaM pratipAdayipu pUrvapakSamA mRlam-Natthi sAha asAha vA, NevaM sanna nivesae / atyi sAhU asAhU vA. evaM sanna nivesae / Page #50 -------------------------------------------------------------------------- ________________ jainAgamo me syAdvAda tthi kallA pAve vA, vaMsanna nivesa / killA pAve vA, eva sanna nivesa // - zrI sUyagaDAGga sUtra 2 / 5 / 27,28 / / jJAnadarzanacAritrakriyopeto sampUrNasya ratnatrayAnuSThAnasyA TIkA' nAsti' na vidyate mokSamArgavyavasthita sAdhu, bhAvAt, tadAbAcca tatpratipakSatvAdetadvyavasthAnasyaikatarAbhAve dvitIyasyApyabhAva ityeva majJAM no nivezayeta, api tu asti sAdhu, lire prAksAdhitatvAt, siddhisattA ca na sAdhumanteraNa, chAta sAdhu siddhi tatpratipakSabhUtasya cAsAdhoriti / yazca sampUrNa ratnatrayAnuSThAnAbhAva prAgAzaMkita sa siddhAntAbhiprAyamabuddhyaiva, tathAhi -- samyagdRSTa rupayuktasya satsayamavata zrutAnusAreNAsshArAdikaM zuddhabuddhyA gRhata kvacidajJAnAdaneSa NIyagrahaNasambhave'pi satatopayuktatayA sampUrNameva ratnatrayAnuSThAnamiti, yazca bhakSyamidamida cAbhakSyaM gamyamidamidaM cAgamyaM prAsukameSaraNIyamidamidaM ca viparItamityevaM rAgadveSasabhavena samabhAvarUpasya sAmayikasyAbhAva kaizviccodyate tattepAM codanamajJAnavijRmbharaNAt, tathAhi--na tepAM sAmAyikavatAM sAdhUna rAgadvepatayA bhakSyAbhakSyAdiviveka. apitu pradhAnamokSAGgasya saccAritrasya sAdhanArtham api ca- upakArApakArayo samabhAvatayA sAmAyika na punarbhakSyAbhakSyayo samapravRttyeti // 27 // tadevaM mukti 32 1 Page #51 -------------------------------------------------------------------------- ________________ zrI sUyagaDAga sUtra 33 mArgapravRttasya sAdhutvamitarasya cAsAdhutva pradarzyAdhunA ca sAmAnyena kalyANapApavato sadbhAvaM pratipedhaniSedhadvAreNAha - ' rAtthi kallAraNa pAve vA' ityAdi, yatheSTArthaphata samprApti kalyANa tanna vidyate, sarvAzucitayA nirAtmakatvAcca sarvapadArthAnAM bauddhAbhiAye tathA tadabhAve kalyANavAva na kazcidvidyate, tathA''tmAdvaitavAdyabhiprAyeNa 'puruSa eveda sarva' miti kRtvA pApa pApavAn vA na kazcid vidyate tadevamabhayorapyabhAva tathA coktam"vidyAvinayasampanne, brAhmaNe gavi , J hastini / zuni caiva zvapAke ca paNDitA samadarzina // 1 // " ityevameva kalyANapApakAbhAvarUpAM sannA no nivezayed, ai svasti kalyANaM kalyANavAca vidyate, tadviparyastaM pApaM tadvAca vidyate, ityeva sajJAM nivezayet, tathAhi--naikAntena kalyAraNAbhAvo yo bauddharabhihita, sarva padArthAnAmazucitvAsambhavAt sarvAzucitve ca buddhasyApyazucitvaprApne, nApi nirAtmAna svadravyakSetra - kAlabhAvApekSayA sarvapadArthAnA vidyamAnatvAt paradravyAdibhistu na vidyante sadasadAtmakatvAdvastuna taduktam -- "straparasattAvyudAsopAdAnApAyaM hi vastuno vastutva" miti tathA''tmAdvaitabhAvAbhAvAtpApAbhAvo'pi nAsti zradvaitabhAve hi mukhI dukhI sarogo nIroga surUpa kumpo durbhaga subhago'rthavAn daridrantathA'yamantikoya tu dAna ityevamAdiko jagadvaicitryabhAvo'dhya nasiddhI Dian - 9 Page #52 -------------------------------------------------------------------------- ________________ 34 jainAgamoM meM syAdvAda 'pi na syAt / yacca samadarzitvamucyate brAhmaNacANDAlAdipu tadapi samAnapIDotpAdanato draSTavyaM na puna karmApAditavaicitryabhAvo'pi teSAM brAhmaNacANDAlAdInAM nAstIti, tadeva kathacikalyANamasti tadviparyastaM tu pApakamiti / na caikAntena kalyANaM kalyANameva, -yata kevalinAM. prakSINaghanaghatikarmacatuSTayAnAM sAtAsAtodayasadbhAvAttathA nArakANAmapi, paMcendriyatvaviziSTajJAnAdisadbhAvAnnaikAntena te'pi, pApavanta iti tasmAtkaH citkalyANaM kaJcitpApamiti sthitam // 28 // tadeva kalyANapApayoranekAntarUpatvaM prasAdhyaikAntaM dUpayitumAha malA-kallANe pAvae vAvi, vavahAro Na, vijji.| jaM veraM taM na jANanti, samaNA bAla paMDiyA / asesa akkhayaM vAvi, savvadukkheti vA puNo / vajjhA pANA na vajjhatti, iti, vAyaM na nIsare // dIsati. samiyAyArA, bhikkhuNo saahujiiviyo| ee micchovajIvaMti, iti, dihiM. naM dhArae || -zrI sUyagaDAga sUtra 2 / 5 / 26,30,31 / / TIkA-kalya-sukhamArogyaM zobhanatvaM vA tadaNatIti kalyANa tadamyAmtIti kalyANo matvarthIyActyayAnto'zAdibhyo'jityanena, kalyANavAniti yaavt| evaM pApakazabdo'pi matvarthIyAcpratyayAnto napravya / tadeva sarvathA kalyANavAnevAyaM tathA pApavAnevAyamityevaMbhUto Page #53 -------------------------------------------------------------------------- ________________ zrI sRyagaDAGga sUtra vyavahAro na vidyate, tadekAntabhUtasyaivAbhAvAt, tadabhAvamya ca sarvavastUnAmanekAntAzrayeNa prAprasAdhitatvAditi / etanca vyavahArAbhAvAzrayaNa sarvatra prAgapi yojanIyam , tadyathA-sarvatra vIryamamti nAsti vA sarvatravIryamityevaMbhUta ekAntiko vyavahAro na vidyate, tathA nAmni loko'loko vA tathA na santi jIvA ajIvA iti cetyevabhUto vyavahAro na vidyata iti sarvatra sambandhanIyam / tathA vaira-catraM tadvatkarma vaira virodho vA vaira taye na paropaghAtAdinaikAntapakSasamAzrayaNena vA bhavati tatte 'zramaNA' tIrthikA vAlA iva rAgadvepakalitA 'paNDitA' paNDitAbhimAnina zu-katarkadadhmAtA na jAnanti, paramArthabhUtamyAhiMsAlakSaNamya dharmasyAnekAntapanasya vA'nAzrayaNAditi / yadivA yadvaira tane zramaNA vAlA paNDitA vA na jAnantItyeva vAca na nisRjedityutareNa sambandha , simiti na nimRjeta ? yatante'pi kiJcinjAnantyeva / api ca tepA tannimitakopotpatte , yancaivabhUtaM vacamtanna vAnya, yata uktam-"appattiya jeNa miyA, zrAmu kutpinna vA pro| mavamo ta Na bhAmejA, bhAsa ahiyagAmigi // 2 // ' ityAdi / / 26 // ___ 'praparamapi vAkamayamamadhikRtyAra- 'grasema mityAdi, gyazeSa yannaM tatmAtyAbhiprAyeNa manana nityamityavaM na prayAna. pratyartha pratimamaya cAnyathA'nyavAbhAvadarzanAna na gvAmitva. bhUnA paikatvamAdhakAnya pratyamitAnanya na namuna jIta kaMganabAda. Page #54 -------------------------------------------------------------------------- ________________ , 36 jainAgamoM meM syAdvAda Svapi pradarzanAta, tathA apizabdAdekAntena kSaNikamityevamaNi vAcaM na nisRjet, sarvathA kSaNikatve pUrvasya sarvathA vinaSTatvAduttaramya nirhetuka utpAda. syAt, tathA ca sati nityaM sattvamasattvaM vA'hetoranyAnapekSaNA' diti / tathA sarvaM jagadudu khAtmakamityevamapi na brUyAta sukhAtmakasyApi samyagdarzanAdibhAvena darzanAt tathA coktam--' taraNasaMthAranisaraNo'vi muNivaro bhaTTarAgamayamoho / OM pAvai muttisu katto taM cakkATTIvi 1 // 1n " ityAdi tathA vadhyAzcaurapAradArikAdayo'vadhyA vA tatkarmAnumatiprasaGgAdityevaMbhUrtI vAcaM svAnu ThAnaparAyaNa sAdhu paravyApAranirapekSo na nisRjet tathAhi siMhavyAghramArjArAdInparasattva vyApAdanaparAyaNAn dRSTrA madhyasthyamavalambayeta, tathA coktam -- "maitrIpramodakAruNyamAdhyasthyAni sattvaguNAdhikaklizyamAnAvineyedhviti," (tatvA a0 sU06) evamanyo'pi vAksaMyamo draSTavya tadyathA-- amI gavAdayo vAhyAna vAhyA vA tathA'mI vRkSAdayachedyA na chedyA vetyAdika vaco na vAcyaM sAdhuneti // 30 // zrayamaparo vAksaMyamaprakAro'ntakaraNazuddhisamAzrita pradarzyate-- 'dIsantI' tyAdi, 'dRzyante " samupalabhyante svazAstroktena vidhinA ' nibhRta - rAyata zrAtmA yeSAM te nibhRtAtmAna kacitpATha 'samiyAcAra' tti samyak -- svazAstravihitAnuSThAnAdaviparIta AcAra - anaSTAnaM yeSAM te samyagAcAroM, samyagvA - ito vyavasthita AcAro yeSAM te samitAcArA, ke te? - bhikSaNazIlA bhikSavo bhikSAmAtravRttaya, tathA sAdhunA vidhinA jIvitu N zIlaM yeSAM te sAdhujIvinaH, tathA hi - te na kasyaciduparodhavidhAnena jIvanti tathA cAntA dAntA - 2 } , r 3 1 Page #55 -------------------------------------------------------------------------- ________________ sUyagaDAGga sUtra 37 zrI jitakrodhA satyagaMdhA dRDhavratA yugAntaramAha / parimite dakapAyino maunina sadA tAyino viviktaM zantadhyAnAdhyAsina kunyAstAnevaMbhUtAnavadhAryApi 'sarAgA zrapi vItarAgA iva cente' iti matyaite mithyAtvopajIvina ityevaM dRSTiM na vArayeta : naiva bhUtamabhyavasAyaM kuryAnnadhyeva bhUtAM vAcaM nisRje yathaine bha zyopacArapravRttA mAyAvina iti chadmamprena hArvADazinaivaMbhUtamya nizcayazca katumazakyacAdityabhiprAya, te ca svayUcyA vA bhaveyustIrthAntarIyA vA tAvubhAvapi na vaktavyo sAbunA yA ukkama - "yAvatparaguNaparadopakIrtane vyApRtaM mano bhavati / tAvadvaraM vizuddha dhyAne vyagra mana kartuma // 1 // " ityAdi // 31 // , kizva nyata - mRtam - daviNAe paDila bho asthi va rAtthi cA puNAM / na viyAgarejja mehAvI satimaggaM ca vRhat / / icce ehiM ThANehiM jiyadihahiM saMjae / dhArayante u appA, grAmokkhAe parivaejjAmi // ci vemi || - zrI nRpagaDA patra 20132, 33 // TokA dAna dakSiNA tamyA pratilambha:- prApti meM dAnalAbhoramAddezAdagninAni vetyevaM na vyAgraNIyAna nemAvI- tAJyavasthita / yadeva svayamya tIrthAntarIyanya vAdAne yo lAbha sa tAn ganapati n Page #56 -------------------------------------------------------------------------- ________________ jainAgamoM me myAdvAda nAsti vetyevaM na ba yAdekAntena, taddAnagrahaNaniSedhe doSotpattisabhavAta , tathAhi tadAnaniSedhe'ntarAyasaMbhavastavaicityaM ca, tadAnAnumatAvadha karaNodbhava ityato'sta dAna nAsti vetyevamekAntena na ba yAta / katha tarhi bayAditi darzayAMta-zAnti - mokSastasya mArga -samyagdarzanajJAnacAritrAtmakastamupabRhayed vadhayet , yathA mokSamArgAbhivRddhirbhavati tathA brUyAdityartha , etadukta bhavati pRSTa kenacidvidhipratipedhamantareNa deyapratigrAhakavipaya niraSadyameva ba yAdityevamAdikamanyada pa vividhadharmadezanAvasare vAcyaM tathA coktam - sAvajANavajANa vayaNANaM jo na . jANai bisema" ityAdi sAntasadhyayanArthamupasajighRkSurAMha'icca mahi', mityAdi, itya tarekAntaniSedhadvAreNAnekAntavidhAyibhi sthAnairvAkamayamapradhAnaiH samastAdhyayanokta rAgadvaparahitairjiSTe --upalabdhena bamatirvikalpotyApita sayata -satsayamavAnAtmAna dhArayan - ebhi sthAnairAtmAna vatayannAmokSAya -azeSakamakSayAkhya mokSa yAvatpari --samantAtsayamAnuSThAne baje gacchesvamiti vidheyamyopadeza / iti parisamAptyarthe, bravImIti pUrvavat / nayA abhihitA abhidhAmyamAnalakSaNAzceti / / 33 / / Page #57 -------------------------------------------------------------------------- ________________ zrI ThANAMga sUtra * mRtam - jadatthi gaM loge ta savvaM dupAraM taM jahAjAvaccaiva jIvacceva / tase caiva thAvare caiva 1, jANiyacceva ajoNiyacceva 2 mA uyaccaiva zraNAuyaccaiva 3, mahadiyaccaiva praNidiecceca 4, saveyagA caiva, aveyagA caiva 5 surUvi ceva pIgallA caitra 7, 1 ravi caiva 6 sapogallA ceva saMsArasamAnnagAcaiva yamasArasamAvanagA ceca, sAsayA caiva zramAyA cetra hai || - zrI sthAnAGga sUtra sthAna ra udeza 1 sUtra 57 // TIkA-sya ca pUrvasUtreNa sahAya sambandha - pUrve tama 'eka guNamcA puDhalA anantA tatra kimanekaguNamnA zrapi pudgalA bhavanti yena te ekaguraNA satatayA viziyanta itei ? ucyate bhavantyeva, yato 'jaTalI tyAdi, paramparanasambandhastu -- 'zrutaM mayA'yamatA bhagavataivArayatame zrAtme' tyAdi - damaparamAkhyAta 'jadatthI' tyAdi, mahitAdicarca pRvat. 'yad' jIvAdikaM vastu prasti' vidyate, zaminivArapAlamAre, kya citpATho jatthi caraNa te tatrAnusvAra yAgAbhipannagdha 1 Page #58 -------------------------------------------------------------------------- ________________ jainAgamoM meM syAdvAda evaM cAsya prayoga ---astyAtmAdivastu, pUrvAdhyayanaprarUpitatvAt , yaccAsti 'loke' paJcAstikAyAtmake lokyate-pramIyata iti loka iti vyutpattyA lokAlokarUpe vA tat 'sarva' niravazeSa dvayo padayo sthAnayo pajJayorviSatinAtunadvipaye yaz2ana gayoravatAro yasya tat dvipadAvatAramiti, 'dupaDoyAraM' ti kvacit paThyate, tatra dvayo pratyavatAro yasya tat dvipratyavaMta ramiti, svarUpavat pratipakSavaccetyartha , 'tadyathe' tyudAharaNopanyAse, jIvacceva ajIvaccetti, jIvAzcaivAjIvAzcaiva, . prAkRtatvAta saMyuktaparatvena hastra , cakArau saccayArthoM, evakArAvavadhAraNe, tena ca rAzyantarApohamAha, no jIvAkhyaM rAzyantaramastIti cet , naivam , sarvaniSedhakatve nozandasya nojIvazandenAjIva evaM pratIyate, . dezaniSedhakatve tu jIvadeza eva pratIyate; na ca dezo dezino'tyantavyatirikta iti jIva evAsAviti, ceya' iti vA evakArArtha 'ciya caya evArtha iti vacanAt , tatazca jIvA eveti vivakSitavastu aMjIvA eveti ca tatpratipakSa iti, evaM sarvatra, athavA 'yadasti' astIti yata sanmAnaM yadityartha tad dvipadAvatAraM-dvividhaM, jIvAjIvabhedAditi, zepaM tathaiva / atha trasetyAdikayA navasUtryA jIvatattvasyaiva bhedAn sapratipakSAnupadarzayati--tase ceve' tyAdi, tatra trasanAmakarmodayastrasyantIti basA.-dvIndriyAdaya sthAvaranAmakarmodayAta tiSThatItyevazIlA sthAvarA -pRthivyAdaya, saha yonyAutpattisthAnena sayonikA -sasAriNastadviparyAsabhUtAM ayonikA-siddhA, sahAyupA vartante iti sAyuSastadanye'nAyupa - siddhA, evaM sendriyA -saMsAriNa, anindriyA -siddhAdaya , Page #59 -------------------------------------------------------------------------- ________________ zrI ThAgAMga sUtra savedakA --strIvedAA dayavanna . avedakA siTTADhaya sahampaNa - mUrtyA vartanta iti mamAmAnte inpratyaye mati mA.piraNa samdhAnavarNAdimantaH mazarIrA ityayaM na piNo arUpiNI-munA mapudgalA karmAdipura lavanto jIvA yayugalA -miTThA samAra bhavaM samApannakA ---yAzritA sapArasamApannakA -sasAriNa , taditare miTThA zAzvatA -miTThA janmamaraNAdirahitatvAna, azAzvatA --sasAriNastA tatvAditi // eva jIvatattvamya dvipadAvatAra nimpyAjavatattvasya te nirupayannAhamanam - yogAmA ceva, no agAsA cetra / dhamme ceva adhamme ceva // (sUtra 58) badhe ceva. mokkhe ceva 1 punne cava pApe cara // 2 // pAsaveM ceva mavare ceva // 3 // ce yaNA ceva nijarA ceva / / 4 / / (matra 56) ~zrI dhAnAi mRtadhAna : // TIkA-prAkAza vyoma nogrAphAza-nadanya dvAgnivAyAdi, dharma - dharmAstikAyo gatyupaSTa bhaguNa tadanyo'dharma-adhAgni. kAya sthinyupaSTambharaNa / mavipakSara dhAdinanya mRgANi cAri prAyaditi / mUlam -matta malanayA 50 ta0-negame magahe pahAre ujjumute marada, mamabhidaM evaMbhUne / --bhImAnAga nAcAna , daza: / / Page #60 -------------------------------------------------------------------------- ________________ jainAgamoM meM syAdvAda 40 - 7 91 evaM cAsya prayoga - atyAtmAdivastu, pUrvAdhyayanaprarUpitatvAt, yaccArita 'loke' pacAstikAyAtmake lokyate-- pramIyata iti loka iti vyutpattyA lokAlokarUpe vA tat 'sarva' niravazeSaM dvayo padayotthAnayo patayorvistidviparyayakSa eyoravatAro yasya tat dvipAramiti, 'dupaDoyAra' ti kvacit paThyate, tatra dvo pratyavatAro yasya tat dvipratyavaMta ramiti, svarUpavat pratipakSavaccetyartha, 'tadyathe' tyudAharaNopanyAse, jIvacceva zrajIva - ccetti, " jIvAzcaivAjIvAzcaiva prAkRtatvAt sayuktaparatvena hrasva, cakArau samuccayArthI, evakArAvavadhAraNe, tena ca rAzyantarApoha - mAha, no jIvAkhya raziyantaramastIti cet, naivam, sarvaniSedhakatve nozandasya nojIvazabdenAjIva eva pratIyate, dezaniSedhakatve tu jIvadeza eva pratIyate; na ca dezo dezino'tyantavyatirikta iti jIva evAsAviti, 'ceya' iti vA evakArArtha 'ciya caya evArtha ' iti vacanAt tatazca jIvA eveti vivakSitavastu ajIvA eveti ca tatpratipakSaM iti, evaM sarvatra, athavA 'yadasti astIti yat sanmAnaM yadityartha tad dvipadAvatAraM - dvividhaM, jIvAjIvabhedAditi, zeSaM tathaiva / atha trasetyAdikayA navasUtryA jIvatattvasyaiva / bhedAn sapratipakSAnupadarzayati---' tase ceve' tyAdi, tatra nAma karmodayastramyantIti sA dvIndriyAdaya sthAvaranAmakarmodayAt tiSThatItyevazIlA sthAvarA - pRthivyAdaya, saha yonyAutpattisthAnena sayonikA - sasAriNastadviparyAsabhUta ayonikA - siddhA, sahAyupA vartante iti sAyuSastadanye'nAyupa siddhA, eva sendriyA - sasAriNa, anindriyA - siddhAdaya, " THERE ARE RE - - Page #61 -------------------------------------------------------------------------- ________________ 1 zrI ThANAMga sUtra savedakA - strI vedAdyudayavanta, avedakA siddhAdaya, saharUpeNamUrtyA vartanta iti samAsAnte inpratyaye sati sarUpiNa saMsthAnavarNAdimanta sazarIrA ityartha na rUpiNo arUpiNo - muktA samudralA karmAdipudalavanto jIvA papulA siddhA saMsAraM bhava samApannakA - AzritA saMsArasamApannakA -- saMsAriNa, taditare siddhA zAzvatA - siddhA janmamaraNAdirahitatvAt, azAzvatA - saMsAriNastadyuktatvAditi // evaM jIvatattvasya dvipadAvatAra nirUpyAjIvatattvasya te nirUpayannAha - sUjam- gAsA ceva, no agAsA caiva dhamme ceva adhamme ceva || (sUtra 58 ) badhe caitra, mokkhe ceva 1 punne caiva pApe caiva // 2 // Asave ceva saMvare caiva // 3 // ceyaNA ceva nijjarA ceva || 4 || (sUtra 56 ) - zrI sthAnAGga sUtra sthAna 2 uddeza 1 || TIkA - AkAza vyoma noAkAza - tadanyadvarmAstikAyAdi, dharma - dharmAstikAyo gatyupaSTambhaguNa tadanyo'dharma-adharmAstikAya sthityupaSTambhaguNa / savipakSavandhAditattva sUtrANi catvAri prAgvaditi / - 41 - mUlam - satta mUlanayA pa0 ta0 - negame sauMgahe cavahAre ujjusute sadda e samabhirU evaMbhUte - zrI sthAnAga sUtra sthAna 7, uddeza 3, sUtra 552 // Page #62 -------------------------------------------------------------------------- ________________ 42 jainAgamoM me syAdvAda TIkA-'satta mUle tyAdi, mUlabhUtA nayA mUlanayA , te ca sapta uttaranayA hi saptazatAni, yadAha-"ekkeko ya saya veho sattanayasayA havati evaM tu / anno'vi ya Araso paMceva sayA nayANa tu // 1 // " [ekaika zatavidha. evaM saptanayazatAni bhavanti anyo'pi cAdezo nayAnAM pacava zatAni // 1 // ] tathA-'jAvaiyA vayaNapahA tAvaiyA ceva huti nayavAyA / jAvaiyA nayavAyA tAvaiyA ceva parasamaya // 2 // " tti, [yAvanto vacanapanthAna 'tAvantazcaiva bhavanti nayavAdA. yAvanto nayavAdAstAvantazcaiva parasamayA iti // 1 // ] tatrAnantadharmAdhyAsite vastunyekadharmasamarthanapravaNo bodhavizeSo naya iti, tatra 'Negame' tti naikarmAnairmahAsattAsAmAnyavizeSavizeSajJAnaimimIte minoti vA naikama., Aha ca-"NegAI mANAI' sAmannobhayavisesanANAI / jaM tehiM miNai to Negamo yo rogamANotti // 1 // " [naikAni mAnAni sAmAnyobhayaviropajJAnAni yatairminoti tato naigamo nayo naikamAna iti // 1] iti nigameSu vA-arthavodheSu kuzalo bhavo vA naigama , athavA naike gamA.-panthAno yasya sa naikagamaH, Aha ca-'logatthanivohA vA nigamA tesu kusalo bhavo vA'yaM / ahavA ja Negagamo NegapahA Negamo teNaM // 1 // " iti // [lokArthanibodhA vA nigamAstepu kuzalo bhavo vA'yaM / athavA yata naikagamo'nekapatho naigamastena // 1 // ] tatrAyaM sarvatra sadityevamanugatAkArAvavodhahetubhUtA mahAsattAmicchati anuvRttavyAvRttAvabodhahetubhUtaM ca sAmAnya Page #63 -------------------------------------------------------------------------- ________________ zrI ThANAMga sUtra vizeSa dravyatvAdi vyAvRttAvavodhahetubhUtaM ca nityadravyavRttimantyaM vizeSamiti, Aha-itthaM tA ya naigama samyagdRSTirevAstu sAmAnyavizeSAbhyupagamaparatvAta sAdhuvaditi, naitadevaM, sAmAnyavizeSavastUnAmatyantabhedAbhyupagamaparatvAttasyeti, Aha ca bhASyakAra --"ja sAmannavisese paroppara vatthuo ya so bhinne| mannai accatamao micchAdiTThI kaNAdovva // 1 // dohivi naehiM nIya sasthamalaeNa tahavi micchatta / jaM savisayapahANataNeNa annonnaniravekkhA // 2 // " iti [yatparaspara vastunazca sAmAnyavizeSau bhinno atyanta manute'to mithyAdRSTi kaNAda iva // 1 // ulUkena zAstraM dvAbhyAM nayAbhyAM nItamapi mithyAtva yatsvaviSayapradhAnatvenAnyo'nyanirapekSau (aGgIkRtau) // 2 // ] iti 1, tathA saMgrahaNa bhedAnA saMgRhNAti vA bhedAna sagRhyante vA bhedA yena sa sagraha , uktaJca - 'sagahaNa saMgaNhai sagijjhate va teNa ja bheyA / to sagahotti"[sagrahaNa sagRhNAti saMgRhyate vA tena yasmAdbhadAstata sgraha // ] etadukta bhavati-sAmAnyapratipAdanapara. khalpaya sadityukta sAmAnyameva pratipadyate na viropa, tathA ca manyate-vizeSA. sAmAnyato'rthAntarabhUtA. syuranantarabhUtA vA ?, yadyarthAntarabhUtA na santi te, sAmAnyAdarthAntaratvAta khapuSpavat, athAnAntarabhUtA sAmAnyamAtra te, tadavyatiriktatvAt , tatsvarUpavaditi, Aha ca--"saditi bhaNiyami jamhA savvatthANuppavattae buddhI / to savvaM tammatta natthi tadatyaMtaraM kiMci // 1 // kumbho bhAvA'NanA jai to bhAvo aha'nnahA'bhAvo / evaM paDAdazo'vihu bhAvA'nannatti tammatta // 2 // " iti, [saditi bhaNite yasmAtsarvatrAnupravartate buddhi. tata' sarva tanmAtra nAsti Page #64 -------------------------------------------------------------------------- ________________ 44 jainAgamoM meM syAdvAda tadarthAntaraM kiMcit // 1 // kumbho bhAvAdananyo yadi tato bhAvo'thAnyathA'bhAva evaM paTAdayo'pi bhAvAdananyA iti tanmAtraM (sarva) / 2 // iti 2. tathA vyavaharaNaM vyavaharatIti vA vyavahriyate vA-apalapyate sAmAnyamanena vizeSAn vA''zritya vyavahAraparo vyavahAra Aha ca-'vavaharaNa vavaharae sa teNa vavahIrae va sAmannaM / vavahAraparo ya jo vise po teNa vavahAro // 1 // " iti, [vyavaharaNa vyavaharati vyapaharati vA sAmAnya vyavahAraparo yatazca vizeSatanena vyavahAra // 1 // ] aya hi vizeSapratipAdanapara sadityukta vizeSAneva ghaTAdIn pratipadyate, teSAmeva vyavahArahetutvAt , na tadatirikta sAmAnya, tasya vyavahArApetatvAt , tathA ca-sAmAnya vizeSebhyo bhinna bhinna vA syAn ?, yadi bhinna vizeSavyatirekeNopalabhyeta , na copalabhyate, ayAbhinna vizeSamAtraM tatadavyAtarikta vAtta svarUpavaditi Aha ca- 'uvalaMbhavavahArAbhAvApro ta(ni)vvisesabhAvAo / taM natyi khapupphamiva santi visesA sanacava // 1 // " iti, [upalambhavyavahArAbhAvAttadvi. (nirvi)zepabhAvAt tannAsti khapuSpamitra vizepA. santi mbapratyakSaM // 1 // ] tathA lokasaMvyavahAraparo vyavahAra , tathAhiaso paJcavarNe'pi bhramarAdivastuni bahutaratvAta kRSNatvameva manyate, zrAha ca-"bahutaraprottiya taM ciya gamei satevi sesae muyai / saMvavahAraparatayA vavahAro logamicchanto / / 1 / / " [savyavahAraparatayA lokaminchana vyavahAro bahutaratvAdeva taM gamayati sato'pi Page #65 -------------------------------------------------------------------------- ________________ zrI ThANAMga sUtra zeSakAnmuJcatyeva // 1 // ] iti 3, tathA Rju - vakraviparyayAdabhimukhaM zruta jJAna yasyAsau Rjubhuna, Rju vA varttamAnamatItAnAgatavakraparityAgAdvastu sUtrayati - gamayatIti RjusUtra, uktaM ca-" ujju riu suya nAraNamujju suyamamsa so'yamujjusu / suttayai vA jamujju N vatthu tegujjuputtotti // 1 // " [ Rtu - pravakra zrutaM - jJAna Rjuzrutamasya so'yamRjuzruta sUtrayati vA yadRju vastu tena RjusUtra iti // 1 // |] ya hi varttamAna nijaka liMgavacananAmAdibhinnamapyeka vastu pratipadyate, zeSamavastviti, tathAhiatIta menyadvA na bhAvo, vinaSTAnutpannatvAdadRzyatvAtkha nuSpavat, tathA parakIyamadhyavastu niSphalatvAt khakusupavat, tasmAdvartamAnaM sva vastu, tacca na liGgAdibhinnamapi svarUpamunjhati, liGgabhinna taTasTI taTamiti vacanabhinna nApo jajaM nAmAdibhinna nAmasthApanAdravyabhAvabhinna, Ah ca - " tamhA nijaga rupayakAlIya liMgavayaraNabhinnapi / nAmAdibheyavihiya paDivajjai vatthumujjuhuya // 1 // " tti [tasmAnnijaka sAmpratakAlIna liMgavacanannimapi nAmAdibhedavadapi pratipadyate RjusUtro vastu // 1 // ] iti 4, tathA zAna zapati vA aso zapyate vA tena vastviti zabdastasyArtha parigrahAdabhedopacArAnnayo'pi zabda eva, yathA kRtakatvAdilakSaNa hetvartha heturevocyata iti, pratipAdakaM pada "savaNaM savai sa teNa va sappae vatthu jaM to Stthapari va sadotti hetuvva // 1 // " Aha ca 45 - saddo | tassaiti [ zapanaM Page #66 -------------------------------------------------------------------------- ________________ jainAgamoM meM syAdvAda za.pa te sa tena vA zapyate varatu yattata zabda / tasyArthayarigrahAt nayo'pi zabda iti heturiva hetvarthapratipAdaka // 1 // ] ayaM ca nAmasthApanAdravyakumbhA na santyeveti manyate, tatkAryAkaraNAta khapuSpavata , na ca bhinnaliMgavacanamekaM, liMgavacanabhedAdeva, strIpuruSavata kaTA vRkSa inyAdivata , ato ghaTa kuTa kumbha iti svaparyAyadhvanivAcyamekameveti, Aha ca-"taM ciya riusutta maya pacpannaM visesiyataraM so| inchai bhAva vaDaM ciya jaM na u nAmAdo tinni // 1 // " [tadeva RjusUtramataM pratyutpannaM vizeSitatara sa icchati bhAvaghaTameva (manute) naiva nAmAdIstrIna yata // 1 // ] iti 5, tathA nAnArthepu.nAnAsaMjJAsamabhirohaNAta samabhiruDha , ukta ca-"jaja sanna bhAsai taM ta ciya samabhirohae jmhaa| sanna taratthavimuho to ka(na)o samabhirUDhotti // 1 // " [yAM yA saMjJA bhASate tAM tAM samabhirohatyeva yasmAta sajJAntarArthavimukhastato naya samabhirUDha iti // 1 // ] aya hi manyate-ghaTakuTAdaya zandA bhinnapravRttinimittatvAdbhinnArthagocarA, ghaTapaTAdizandavata , tathA ) ca ghaTanAt ghaTo vi zaSTaceTAvAnartho ghaTa iti, tathA 'kuTa kauTilye kuTa nAn kuTa , kauTilyayogyAt kuTa iti, ghaTo'nya kutto'pyny| gveti 6, tathA yathA gabdArtha evaM padArtho bhUna samityartho'nyathAbhRto'sannitipratipattipara evaM jUto naya , Aha ca-eva jahasadatyo ma to bhayo / taya'lahA'bhayo / teNeSabhUyana pro sadasthaparo Page #67 -------------------------------------------------------------------------- ________________ zrI ThANAga sUtra viseseNa // 1 // " iti, [eva yathAzabdAtha stathA bhUta sannanyathA'bhUta tata (asan ) tenaivabhUtanya vizeSeNa zabdArtha para // 1] aya hi yoSinmastakavyavasthita ceSTAvantamevArtha ghaTazabdavAcya manyate, na sthAnabharaNAdikriyAntarApannamiti, bhavanti cAtra zlokA ---"zuddha dravya samAzritya, sNgrhstd| zuddhita / naigamavyavahArau sta , zeSA paryAyamAzritA // 1 // anyadeva hi sAmAnyamabhinnajJAnakAraNam / vizeSo'pyanyameveti, manyate naigamo naya // 2 // sadrapatAnatikrAntasvasvabhAvamida jagat / sattArUpatayA sarva sagRhNan sagraho mata // 3 // vyavahArastu tAmeva, prativastu vyavasthitAm / tathaiva dRzyamAnatvAt ,vyavahAra yati dehina. // 4 // tatra sUtranIti syAt , zuddhaparyAyasaMsthiratA / nazvarasyaiva bhAvasya, bhAvAta sthitiSiyogata // 5 // atItAnAgatAkArakAlasasparzavarjitam / vartamAnatayA sabamRjusUtreNa sUtryate // 6 // virodhiliGgasakhyAdibhedAdbhistribhAvatAm / tasyaiva manyamAno'yaM, zabda pratyavatiSThate // 7 // tathAvidhasya tasyApi, vastuna. . kSaNavRttina brUte samabhiDastu, sajJAbhedena bhinnatAm // 8 // ekasyApi dhvanervAcya, sadA tannopapadyate / kriyAbhedena bhinnatvAdevabhUto'bhimanyate // 6 // Page #68 -------------------------------------------------------------------------- ________________ zrI bhagavatI sUtra mUlam-rAyagihe nagare samosaraNaM, parisA niggayo jAva evaM vayAmI--jIve NaM bhante ! sayaMkaDaM dukkhaM vedei 1, goyama ! atthegaiya veei atyegaiyaM no veei, se keNa huNa bhate / evaM vuccaya--atthegaiya vedei atthegaiyaM no veei ?, goyamA ! udinna * ceei anudinna no vaei, se teNahaNaM evaM vuccai atthegaiya veei atthegatiya no veei, evaM cauvvIsadaDaeNa jIva vemANie // jIvA NaM bhaMte / sayakaDaM dukkha veenti ?, goyamA ! atyaMgaiyaM yati atthe Aiya No veyaMti, se keNaNaM?, goyamA! udinnaM veyanti no aNudinnaM veyanti,se teNahaNaM,evaM jAva vemANiyA II jIva NaM bhaMte ! sayaMva Da Auya ei ? goyamA ! atthegaiya veei atthegaiya no veei jahA dukkheNa do daMDagA tahA AueNavi do daMDagA egattapuhuttiyA, egatteNaM jAva vemANiyA puhutte Navi taheva !! _zrI bhagavatI sUtra zataka 1, uheza 2, sUtra 20 / / Page #69 -------------------------------------------------------------------------- ________________ zrI bhAvatI sUtra TIkA--'rAyagihe' ityAdi pUrvavat , 'jIve Na' mityAdintatra 'sayakaDaM dukkha'ti yatparakRtaM tanna vedayatIti pratItamevAta svayakRtamiti pRcchati sma 'dukkhaMti sAsArika sukhamapi vastuto du khamiti dukhahetutvAd 'du kha' karma vedayatIti. kAkupAThAn prazna, nirvacanaM tu yadudIrNaM tadvedayati, anudIrNasya hi karmaNo vedanameva nAsti tasmAdudIrNa vedayati, nAnudIrNaM, na ca bandhAnantaramevodeti ato'vazya vedyamapyeka na vedayati ityevaM vyaradizyate, avazya vedyameva ca karma "kaDANa kammANa Na mokkho atthi" iti vacanAditi / evaM 'jAva vemAgie' ityanena catuviMzatidaNDaka' sUcita , sa caivam ---'neraie NaM bhante ! sayaMkaDa' mityAdi / evamekatvena daNDaka , tathA bahutvenAnya , sa caivam'jIvA NaM bhatte ! sayakaDa dukkhaM vedatI'tyAdi tathA 'neraiyANaM mate ! sayakaDaM dukkha'mityAdi, nanvekArthe yo'rSe vahutve'pi sa eveti kiM bahutvapraznena ? iti, atrocyate, kacidvastuni ekatvavahutvayorarthavizeSo dRSTo yathA samyakatvAdeH eka jIvamAzritya SaTSaSTisAgaropamaNi sAdhikAni sthitikAla ukto nAnAjIvAnAzritya puna sarvAddhA iti, evamatrApi sabhavediti zaGkAyAM bahutvaprazno na duSTa avyutpannamatiziSyavyutpAdanArthatvAvati // athAyu pradhAnatvAnnArakAdivyapadezasyAyurAzritya daNDakadvayametasya ceyaM vRddhoktabhAvanA~yadA saptamakSitAvAyuddhaM punazca Page #70 -------------------------------------------------------------------------- ________________ jainAgamoM meM syAdvAda kAlAntare pariNAmavizeSAttRtIyadharaNIprAyogya nirvatitaM vAsudeveneva tattAdRzamaGgIkRtyocyate-pUrvabaddha kazcinna vedayati, anudIrNatvAttamya, yadA punaryatraiva bada tatraivotparate tadA vedayatItyucyate, tathaiva tasyoditatvAditi / / mUlam-se nUNaM bhate ! asthitta atthitta pariNamai natthitaM natthitte pariNa mai ?, hatA goyamA / jAva pariNamai / / jae bhaMte / atthitta atthitta pariNamai natthira natthitta pariNamai taM ki payogasA vIsasA ?, goyamA / payogasAvi taM, bIsasAvi taM / jahA te maMte ! atthitta atthitta pariNamai tahA te natthitaM natthitte pariNamai ? jahA te natthitaM natthitte pariNamai, tahA te atthitaM atthio pariNamai 1, haMtA goyamA ! jahA me atthitaM atthitte pariNamai taho me natthice natthitta pariNamai, jahA me natthitaM natthice pariNamai tahA me atthitta asthitta pariNamai // se 'hANaM maMte ! atthitaM atthite gamaNijja 1, jahA pariNamai do AlAvagA tahA te iha gamaNijjeNa vi do pAlAvagA mANiyavyA jAva jahA me atthitaM atthite gamaNijja / / -vyAkhyA pra0 zata0 1, u0 3 sUtra 32 / / Page #71 -------------------------------------------------------------------------- ________________ zrI bhagavatI sUtra dIkA-'se guNamityAdi 'asthittaM atthitte pariNamaI' tti, astitva----agulyAde aGga lyAdibhAvena sattvam , uktaJca-"sarvamasti svarUpeNa, pararUpeNa nAsti ca / anyathA sarvabhAvAnAmekatvaM samprasajyate // 1 // " tacceha RjutvAdiparyAyarUpamavaseyam , aGga lyAdidravyAstitvasya kathaJcidRjutyAdiparyAyAvyatiriktatvAt astitve-aGga lyAderevAMgulyAdibhAvena - sattve vakratvAdiparyAya ityartha 'pariNamati' tathA bhavati, idamukta bhavati-dravyasya prakArAntareNa sattA prakArAntarasattAyAM varttate yathA mRdravyasya pieDaprakAreNa sannA ghaTaprakArasattAyAmiti / 'natthiA natthitte pariNamai'tti nAstitvaM-a gulyAderaMguSThAdibhAvenAsattva taccAMguSTha dibhAva eva, tatazcAgulyAdernAstitvamaguSThAdyastitvarUpamagulyAdernAstitve aMguSThAde paryAyAntareNAstitvarUpe pariNamani, yathA mRDho nAstitvaM tantvAdirUpa mRnnAstitvarUpe paTe iti, ayavA'stitvamiti-dharmadharmiNorabhedAt sadvastu astitvesattve pariNamati, tatsadeva bhavati, nAtyantaM vinAzi syAd vinAzamya paryAyAntaragamanamAtrarUpatvAt , dIpAdivinAzasyApi tamisrAdirUpatayA pariNAmAta tathA 'nAstitvaM' atyantAbhAvarUpaM yat kharavipANadi tat 'nAstitve' atyantAbhAva eva vartate, nAtyantamasata satvamasti, kharaviSANasyeveti, ukta ca-"nAsatau jAyate bhAvo, nAbhAvo jAyate sata / " athavA'stitvamiti Page #72 -------------------------------------------------------------------------- ________________ jainAgamoM me syAdvAda dharmabhedAta sad 'astitve' sattve varttate, yathA paTa paTatva eva, nAstitvaM cAsat 'nAstitve varttate, yathA apaTo'paTatva eveti / / atha pariNAmahetudarzanAyAha -'ja NamityAdi asthittaM asthitte pariNamai' tti paryAya paryAyAntaratAM yAtItyartha 'nasthita natthitte pariNamaI' tti vastvantarasya paryAyastatparyAyAntaratAM yAtItyartha , 'pogasa' ti sakArasyAgamikatvAta 'prayogeNa' jovavyApAreNa 'vIsasa' ti yadyapi loke vizrasAzabdo jarAparyAyatayA rUDhastathA'pIha svabhAvArtho dRzya , iha prAkRtatvAd 'vIsasAe'tti vAcye 'vIsasA' ityuktamiti, atrottaram-'payogasAvi taMti, yatha zubhrAbhramazubhrAbhratayA, nAstitvasyApi nAstitvapariNAme prayogavizrasayoretAnyevodAharaNAni, vastvantarApekSayA mRtpiNDAdestitvasya nAstitvAt , satsadeva syAditi vyAkhyAnAntare'pyetAnyevodAharaNAni pUrvottarAvasthayo sadrUpatvAditi, yadapi -'abhAvo'bhAva evaM syAd' iti vyAkhyAta tatrApi prayogeNApi tathA virasayA'pi abhAvo'bhAva eva syAt na prayogAde sAphalyamiti vyAkhyeyamiti // athoktahetvorubhayatra samatA bhagavadabhimatatA ca darzayannAha-'jahA te' ityAdi, 'yathA' prayogavizrasAbhyAmityartha. 'te' iti tava matena athavA sAmAnyenAstitvapariNAma prayoga vaprasAjanya ukta sAmAnyazca vidhi kvacidatizayavati vastunyanyathA'pi syAd atizayavAzca bhagavAniti tamAzritya pariNAmAnyathAtvamAzaMkamAna Aha-'jahA te' ityAdi 'te' iti tava Page #73 -------------------------------------------------------------------------- ________________ zrI bhagavatI sUtra sambandhi astitva, zeSa tathaiveti // athoktasvarUpasyaivAsya satyatvena prajJApanIyatAM darzayitumAha-se guNa mityAdi, astitvamastitve gamanIya sadvastu satyatvenaiva prajJApanIyamityartha , 'do AlAvaga' tti' se NaNaM bhate / atthitta atyitte gamaNijja'mityAdi 'pogasA vi taM vIsasAvi ta' ityetadanta eka , pariNAmabhedAbhidhAnAt, 'jahA te saMte / atthitta asthitte gamaNijja'mityAdi 'tahA me atyitta atthitte gamaNijja'mityetadantastu dvitIyo'stitvanAstitvapariNAmayo samatA'bhidhAyIti / / mUlam - jIve NaM bhante ganbhaM vakkamamANe kiM saiMdie vakkamai aNidie vakkamai ? goyamA / siya saidie vakkamai, siya aNidie vakkamai, se keNahaNaM0 ?, gIya maa| davvidiyAI paDucca aNidie vakkamai, bhAvidiyAi paDucca saidie vakkamai, se teNahaNaM0 / jIve Na bhante / gambha vakkamamANe kiM mamarIrI vakkamaha asarIrI vakkamai goymaa| siya sasarIrI va0 siya asarIrI vakkamai, se keNa?Na ? goyamA ! aorAliyaveuvviyAhArayAi paDucca asarIrI va0 teyAkammA0 50 sasa0 vakka0 se teNaNaM goyamA / / -vyAkhyA prajJapti prathama zataka, uddezya 7, sUtra 61 // Page #74 -------------------------------------------------------------------------- ________________ jainAgamoM me syAdvAda TIkA-'ganma bakkamasANe' ti garne vyutkrAsana garbha utpadyamAna ityartha 'dapidiyAi' ti nivRtyupakaraNalakSaNAni, tAni hIndriyaparyAptau satyA bhaviSyantItyanindriya utpadyate, 'bhAviM deyAI" ta labdhyupayogalakSaNAni, tAni ca sasAriNa' sarvAvastha bhaaviiniiti| 'sasarIritti saha zarIreNeti sazarIrI insamAsAntabhAvAt , 'asarIri'tti zarIravAna zarIrI, tanniSedhAdazarIrI 'vakkAi' ti, vyutkrAmati - utpadyata ityartha / mUlam-purise NaM mate / kacchaMmi vA 1 dahasivA 2 udagaMsi vA 3 daviyasi vA 4 valayasi vA 5 nUmaMsi vA 6 gahaNaMmi vA 7 gahaNaviduggasi vA 8 pavyayaMsi vAha pavyayaviduggasi vA 10 varNa si vA 11 vaNaviduggaMsi vA 12 miyavittIe miyasaMkappe miyapaNihANe miyavahAe gatA ee miettikAuM ajayarassa missa vahAe kUDapAsa uddAi, tato za maMte ! se purise katikirie paNate ?, gAyamA ! jAva ca Na se purise kacchaMsi vA 12 jAca kUDapAsa udAi tAva ca Na se purise siya tiki0 liya cau0 miya pava0 se kaMNahaNa siya timiya ca siya pa01, gAyamA / je bhavie uddavaNayAe No vaMdhaNayAe No mAraNayAe tAvaM ca NaM se purise kAiyAe ahigaraNiyAe pAumiyAe tihiM kiriyAhiM puTaThe, je mavipa uvaNayAevi baMdhaNayAevi No mAra Page #75 -------------------------------------------------------------------------- ________________ zrI bhagavatI sUtra 1 gayAe tAva ca gaM se purise kAya e higaraNiyAe pAusiyAe parivAvariyAe cauhi kiriyAhiM puTTha e, je bhavie udavaNyAeva baMdhaNyAe vi morayA vi tAva caraNa se purise kAiyAe giraziyAe pAusiyAe jAva paMcahi puTaThe se terATaThe jAva paMca karie, (sU0 65 purise bhate ! kacchasi vA jAva vaNaviduggasi vA taNa i UsaviyaM 2 agaNikAya nismarai tAva ca NaM se bhate / se purise kati kirie 1, goyamA / miya ti kirie, siya cau ki0 siya paMca0, se keTaThe ? goyamA / je bhavie usmavaNyAe tihiM, usavaNayAe vinissiraNyAeva no dahaNyAe cauhiM, je bhavie ussavaNyAe vi nissiraNayAe vi dahaNayAe vi tAvaM ca se purise kAiyAe jAva paMcahi kiriyAhiM puThe, se te 0 goyamA 10 || 66 | 55 -purise bhaMte, kacchaMsi vA jAva vaNaviduggaMsi vA miyavittIya miesa kappe miya paNihAso miyavahAya gatA ee miecikAu annayarassa missa vahAya usa nisirai, tato raNaM bhaMte / se - Page #76 -------------------------------------------------------------------------- ________________ jainAgamoM me syAdvAda parise kai kirie 1, goyamA / siya ti kirie, siya cau kirie siya paMca kirie, se keNaTaThaNaM ?, goyamA ! je bhavie nissiraNayAe no viddha saNayAe vi no mAraNayAe tihiM, je bhavie nissiraNayAe vi ddhisaNayAe vi no mAraNayAe cauhiM, je mavie nissiraNayAe vi viddhasaNayAe vi mAraNayAe vi tAvaM ca e se purise jAva paMcahi kiriyAhiM puTaThe, se terNa goMyamA ! siya ti kirie siya cau kirie miya paMca kirie // 67|| puriseNaM bhaMte ! kacchaMri vA jAva annayarassa miyassa vahAe aAyayakannAyayaM usu AyAmettA ciTiThajjA, annayare purise maggo Agamma sayapANiNA asiNA sIsauM chindejjA se ya usu tAe ceva puvyAyAmaNayAe taM vidhejjA seNa bhaMte ! purise kiM miyavereNa puDhe parisavereNaM puTaThe 1 goyamA! jemiya mArei se miyavereNa' puTaThe, ne purisa' mArei se purisavereNa puDhe, se keNaTaTheNa bhate ! eva buccai jAva se purise vareNaM puTaThe ? se nUNa goyamA / kajjamANe kaDe sAMdhijjamANe saMdhie nivattijjamANe nivattie nisirijja Page #77 -------------------------------------------------------------------------- ________________ zrI bhagavatI sUtra nANe nisihati vaktavaM siyA ?, havA bhagavaM kajjamANe kaDe jAca cisitti cacavvaM siyA, se teNaNaM goyamo ! je miyaM mArei se miyavereNaM puDhe, je purisa mArei se yurisavereNa puDhe, / / aMto chaehaM mAsANaM marai kAiyAe jAra paMcahiM kiriyAhi puTaThe, vAhiM chaeha mAsANa marai kADyAe nAra pariyAvaNiyAe cauhi kiriyAhiM 'puDhe // -zrI bhagavatI sUtra, zataka prathama, uddeza 8 sUtra 68 // TIkA-'kacchasi pazi 'kacche' nadIjalapariveSTite vRkSAdimati predeze dahaMsi vati hade pratItve 'udagasi vatti udakejalAzrayamAce 'daviyasi vatti 'dravike' tRNAdidvyasamudAye balayaMsi vatti valaye vRtAkAranadyAdya dakakuTilagatiyuktapadeze 'nUmasi vatti 'nUme' avatamase 'gahaNesi vatti 'gahane' vRkSavallIlatAvitAnavIrutsamudAye 'mahaNa viduggasi ca'tti gahanavidurge, parvataikadezAvasthitavRkSavallyAdisamudAye pavvayasi va' tti parvate 'pavvaya viduggaMsi vatti parvatasamudAye 'vaNaMsi vatti 'vane ekajAtIyavRkSasamudAye 'varaNaviduggasi vatti nAnAvidhavRkSasamUhe 'migavicIra'ti mRgai-hariNaici-jIvikA yasya sa mRgavRttika, sa ca mRgarakSako'pi syAditi aMta Aha - miyasaMkappe'tti mRgeSu saMkalpo-vadhAdhyavasAyaH chedana kara Page #78 -------------------------------------------------------------------------- ________________ jainAgamoM me syAdvAda yasyAso mRgasakalpa, sa ca calacittatayA'pi bhavatItyata 'migavahAe" " Aha - 'miyaparihAro' tti mRgava vaikAgracitta ti sRgavadhAya 'gaMta'tti gatvA kacchAdAviti yoga 'kUDapAsa' ti kUTa ca - mRgagrahaNakAraNa garttAdi pAzazca tadbandhanamiti bUTapAzama 'uhAipti mRgavadhAyoddadAti, racayatItyartha, 'tatro ' ti tata kUTapAzakaraNAt 'kaikiriyatti kati keya 1, kriyAzca kAyikyAdikA 'je bhavietti yo bhavyo yogya krteti yAvat 'jAva ca 'sti zepa, yAvanta kAlamityartha kayA karttA ityAha-'udavaNyAe'tti kUTapAzadhAraNatAyA, tApratyazvaha svArthika, 'tAva ca 'ti tAvanta kAla 'kAinAyatti gamanAdekAyaceSTArupayA 'hiraNyAe'ti, nivRttA yA sA tathA tayA pAusinAeM'nti pradveSo -magepu duSTabhAvastena nirvRttA prApikI tathA 'tihi ki.reyAhiM'ti kriyanta iti kriyA - ceAvize.pA, 'pAritAva yAe ti paritApanaprayojanA pAritApanikI, sA ca baddha e sati mRge bhavati prANAtipAtakriyA ca vAtite iti 1 || 'Uviranti utsarpa asi.kkaupetyartha karvIkRtyeti vA 'nisirai'tti nisRjati -- kSipati yAvaditi zeSa 2 / 'usu 'ti vAraNam 'AyayakaraNAyattaM 'ti karNa yAvadAyata AkRSTa karNAyata AyataM prayatnavada yathA bhavatI svayaM karNAyata Ayata yatastma 'zrAyAmetta'tti 'Ayamya' adhikaraNena-hUpAzarUpeNa 58 1 Page #79 -------------------------------------------------------------------------- ________________ zrI bhagavatI sUtra AkRSya 'maggao'tti pRSThata 'sayayArigaraNa'tti 'svakapANinA' svakahamtena 'puvyAyAmaraNayAra'tti pUrvAkarSaNena, 'se Na bhaMte / purise'ti 'sa' ziracchetA puruSa 'miyavereNaM'tti iha vairaM vairahetutvAd vadha pApaM vA vairaM vairahetutvAditi, atha ziracchetRpurupahetukatvAdipu nipAtasya kathaM dhanurdvarapuruSo sRgavadhena spRSTa ityAkUtavato gautamasya tadabhyupagatamevArthamuttaratayA prAhakriyamANa dhanu kANDAdi kRtamiti vyapadizyate ?, yuktistu prAgavat, tathA sandhIyamAna-pratyaJcAyAmAropyamANa kANDaM dhanurvA''ropyamAnapratyacca 'sandhitaM' kRtasandhAna bhavati ?, tathA 'nityamAna' nitarA datta lIkriyamANa pratyaJcAkarSaNena nivRttita-vRttIkRta maNDalAkAra kRta bhavati ?, tathA nisRjyamAraNe' nikSipyamANaM kANDa nisRSTa bhavati ,yadA ca nisRSTa tadA nimRjyamAnatAyA dhanurddha reNa kRtatvAt tena kANDaM nisRSTa' bhavati, kANDanisargAJca mRgamtenaiva mArita', tatazcocyate- 'je miya mArei' ityAdIti // 3 // iha ca kriyA prakrAntA, tAzcAnantarokta mRgAdivadhe yAvatyo yatra kAlavibhAge bhavanti tAvatIstatra dazayannAha-'anto chaNha'mityAdi, paramAsAna yAvat prahArahetukaM maraNa paratastu pariNAmAntarApAditamitikRtvA SaNmAsAdUrdhvaM prANAtipAtakriyA na syAditi hRdayam, pataJca vyavahAranayApekSayA prANAtipAtakriyAvyapadezamAtropadarzanArthamuktam , anyathA yadA kadA'pyadhikRtaM prahAra hetuka maraNaM bhavati tadaiva prANAtipAtakriyA, iti 4 / Page #80 -------------------------------------------------------------------------- ________________ 60 . jainAgamoM mai syAbATa mUlam-do bhate ! pussiA sarisayA sarittayA sarivyaya sarisabhaMDamattovagaraNA anamanneNa saddhiM saMgAmaM saMgAmenti, tattha Na ege purise parAiNai ege purise parADajjaDa, se kahamayaM bhate ! eva ?, goyamA savIrie parAiNai avIrie parAijjai, se keNaTheNa jAva parAijnai ?, goyamA ! jassa NaM boriyajjhAI kammAI No baddhAI puTThoi jAva no abhimamannAgayAi no udinnAI uvasaMtAI bhavanti se NaM parAiNai, jassa eM vIriyavajjhAI kAmAI vaddhAi jAva udinnAI no upasaMtAI bhavanti se Na purise parAijai se teNaTaTheNaM goyamA! evaM buccai savIrie parAiNai. avIrie parAujai / / -zrI bhagavatI sUtra 1670 TIkA-'sarimayati sahazako kauzalapramANAdinA 'sarityatti 'sadRktvacau, sadRzacchA sarivvaya' tti sahagvayasau samAnayauvanAdyavasthau 'sarisabhaMDamattobagaraNa'ti bhANrDa-bhAjana manmayAdi mAtro-mAtrayA yukta upadhi ma ca kamyibhAjanAdibhojanabhANDakA bhANDamAtrA vA--gaNimAdidravyarUpa paricchedaH upakaraNAni anekavA''varaNapraharaNAdIni tata sahazAni bhANDamAtropakaraNAni yayostau tathA, anena ca samAnavibhUtikarva Page #81 -------------------------------------------------------------------------- ________________ zrI bhagavatI sUtra tayorabhihita, 'savIrietti savIryaH 'vIriyavajjhAiti vIya vadhyaM yeSA tAni tathA // mUlam-jIvA f bhaMte ! kiM savIriyA abIriyA 1, goyamA ! savoriyAvi avIriyAvi, se keNaTheNa? goyamA ! jIvA duvihA pannattA, taMjahA-saMsArasamAvannagA ya asaMsArasamAvannagA ya, tattha Na je te asAMsAramamAvannagA te NaM siddhA, siddhA Na avIriyo, tattha NaM je te saMsArasamAvannagA te duSihI panattA, taMjahA--selesipaDivanagA ya aselesipaDivanago ya, tattha Na je te selesipaDivannagA te Na laddhivIrieNaM savIriyA karaNavIrieNaM avIriyA, tattha NaM je te aselesipaDi vannagA te NaM laddhivIrieNaM savIriyA karaNavIrieNa savoriyAvi abIriyAvi, se teNaTheNaM goyamA / eca vaccai -jIvA duvihA paeNattA, taMjahAsavIriyAvi avIriyAvi / neraDayA NaM bhate ! kiM savIriyA adhIriyA ? goyamA ! neraiyA laddhivIrieNavi savIriyA karaNavIrieNa mavIriyAvi aboriyAvi! se keNaTheNa, goyamA ! jesiNa neraiyANa atthi uTThANe kamme vale vIrie purisakkAraparakkame te Na neraDayA laddhivIrieNavi Page #82 -------------------------------------------------------------------------- ________________ 62 jainAgamoM me syAdvAda sapIriyA karaNavIrieNavi sIriyA, jemi Na neraDayA Na natthi uTaThANa jAva parakkame te Na nerajhyA laddhivIrieNa savAriyA karaNavIrieNa avIriyA, se teNaTaTheNa0, jahA neraiyA eva jAba paciMdiyatirikakhajoNiyA. maNusmA jahA aohiyA jIvA, navara siddhavajjA bhANiyavyA, cANamataraja imavemANiyA jahA neraiyo, seva bhaMte ! sevaM bhaMte 'tti // __-zrI bhagavatI sUtra 18 / 71 // TIkA-sidvANa 'avIriya'ti sakaraNavIryAbhAvAdavIryA sidvA 'selesiyaDivannagA yatti zIleza -sarvasaMvararUpacaraNapranustamyeyamavasthA, zailezo vA - merustasyeva yA'vasthA sthiratAsAdhAtsA zailezI, sA ca sarvathA yoganirodhe paMcahagvAkSaroccArakAlamAnA tA pratipannakA ye te tathA, 'laddhivIriraNa savIriya' tti bIyAntarAyanayanayopazamato yA vIyamya labdhi saiva taddhatutyAdvIrya landhivIryatena mavIryA , etepA ca kSAyikameva labdhivIrya 'karaNavIriNNa' ti labdhivIryakAryabhUtA kriyA karaNa tadra paM karaNavIryama , 'karaNavIrigaNa saboriyAvi adhIriyAvi' tti tatra mavIryA' utthAnAdikriyAvanta. avAryAstUtthAnAdikriyAvikalA , te cAparyAptyAdikAle'vagantavyA iti / 'navaraM sidvavajjA bhANiyavya tti, adhikajIveSu miTThA santi manudhyepu tu neti, manuSyadaNDake bIyaM prati sidvanvarUpa nAvyeyamiti / / Page #83 -------------------------------------------------------------------------- ________________ zrI bhagavatI satra mRlam - khadayAti samaNa bhagavaM mahAvIre khaMdaya kaccAya0 evaM vagamI--se nUNa tuma khadayA ! sArathIe nayarIe piMgalae Na NiyaTheNaM vesAliyasAvaraNa iNamakkheva pucchie maaghaa| ki sate loe aNate loe eva ta jeNeva mama aMtie teNe va havyamAgae, se nUNaM khaMdayA / ayamaThe samaTaThe ? hatA atthi, jeviya te khaMdayA / ayameyArUve abmathie cintie patthie maNogae saMkappe samupajjitthA- - ki sate loe aNate loe ' tassaviya NaM ayamaTaThe evaM khalu mae khaMdayA / cauvihe loe pannatte, taMjahA--davvo khetto kAlo bhaavo| davyatro Na ege loe sate ?, kheto raNaM loe asaMkhejjAo joyaNakoDAkoDIao AyAmavikkhaMbheNa, asaMkhejjAyo joyaNakoDAkoDIno parikkheveNa pa0 atthi puNa maante?, kAlo Na le e Na kayAvi na grAmI na kayAvi na bhavati na kayAvi na bhavisati muvisu ya bhavati ya mavissaDa ya dhuve Nitie sAsate akkhae avvae avaTie Nicce. Natthi puNa se ante 3, bhAvapro Na loe aNatA vaeNa pajjavA gadha0 rama0 Page #84 -------------------------------------------------------------------------- ________________ jainAgamoM meM syAdvAda phAsapajavA, aNaMtA ThANapajjavA aNatA garuyalahuyapajjavA, aNatA agaruyalahuyapajjavA, natthi puNa se aMte 4, se khadagA! davyatro loe saante kheto loe saante kAlato loe aNate bhAvoM loe aNate / jevi ya te khaMdayA ! jAva saante jIve aNaMte jIve, tassavi ya Na aSamaThe --eva khalu jAva davyatro Na ege jIve saante, khettatrA Na jIve asaMkhejjayaesie asaMkhejjapadesogADhe atthi puNa se ante,, kAlo NaM jIve na kayAvi na Ami jAva nicce natthi puNa se ate, bhAvo NaM jIve aNatA NANapajjavA aNatA dasaNapa0 aNaMtA caritapa0 aNaMtA agurulahuyapa0 natthi puNa se ante, senaM davvayo jIve saante kheto jIve saante kAlo jIve aNate, bhAvo jIve aNate / jevi ya te khadayA ! puccho0 (imeyArUve ciMtie jAva saantA siddhi aNaMtA siddhI) tassa vi ya Na ayamaDhe khadayA ! mae evaM khalu caubvihA siddhI paeNa0, ta0-davbo 4, davyatro Na egA middhI khetezro Na siddhI paNayAlI joyaNasayasahassAI AyAmavikkhabheNa egA joyaNakoDI bAyAlIsa ca joyaNasayasahassAI tIsa ca joyaNa Page #85 -------------------------------------------------------------------------- ________________ '65 zrI bhagavatI sUtra sahassAI donni ya auNApannajoyaNasae kiMci visesAhie parikkheveNa atthi puNa se ante, kAlo gaNaM middhI na kayAvi na Asi, bhAvo ya jahA loyassa tahA bhANiyavyA, tattha davvo siddhI saantA khe0 siddhI saantA kA0 siddhI aNaMtA mAvo siddhI aNatA / jevi ya te khaMdayo / jAva ki aNate siddha taM ceva jAva davyatro NaM ege siddha saante, khe0 siddhe asaMkhejjapaesie asaMkhejjapadesogADhe, atthi puNa se ante, kAlo NaM middhe sAdIe apajjavamie natthi puNa se ante,bhA0 siddha aNaMtA NANapajjavA, aNaMtA daMsaNapajjavA jAva aNatA agurulahuyapa0 natthi puNa se ante, settaM davyo siddha saante khettatro middhe saante kA0 siddha aNate bhA0 siddha aNate / jevi ya te khNdyaa| imeyArUve amathie citie jAca samupajjitthAkeNa cA maraNeNaM maramANe jIve vaDaDhati vA hAyati cA?, tassavi ya NaM ayama evaM khala khaMdayA ! mae duvihe maraNe paeNace, taMjahA-bAlamaraNe ya paDiyamaraNe ya. se ki ta bAlamaraNe 1, 2 duvAlamavihe pa0, ta0 valayamaraNe vasahamaraNe ato Page #86 -------------------------------------------------------------------------- ________________ 66 jainAgamoM me syAdvAda sallamaraNe navbhavamaraNe giriSaDaNe tarupaDaNe jalapavese jalApa0 visabhakkhaNe satthovADaNe vehA se giddhapaTTa e / icceteNaM khaMdayA ! duvAlasaviNaM bAlamaraNeNaM maramANe jIve zrRNaM tehiM neraiyabhavaggahaNe hiM appANaM saMjoeDaM tiriyamaNudeva0 aNAiyaM ca NaM. vadaggaM dInaddhaM cAuraMtasaMsAra katAraM aNupariyaTTa, settaM saramANe asas 2, seta bAlamaraNe / se kiM ta paMDiyamaraNe 1, 2, duvihe pa0 ta0pAvagamaNe yaccakkhANe ya / se kiM ta pAvagamaNe 1, 2 duvihe pa0 ta0--nIhArime ya anIhArimeya niyamA appaDikame se pAcovagamaNe / se kiM ta bhattapaccakkhANe ?, 2 duvihe pa0 ta0 - nIhArimeya anIhArime ya niyamAsapaDikkame, setta bhattapaccakakhANe / iccete khaMdayA ! duviheNaM paMDiyamaraNeNa maramANe jIve tehiM nera yabhavaggaha rohiM appANaM visaMjora i jAva vIIvayati, setaM maramArga hAyai, secaM paMDiyamaraNe / iccepaNa khaMdayA ! duviheNa maraNeNaM maramANe jIve vaDahUD vA hAyati vA // - zrI bhagavatI sUtra 22162 // Page #87 -------------------------------------------------------------------------- ________________ zrI bhagavatI sUtra TIkA- 'davvao Na ego lora saante tti paJcAntikAyamayaikAvyatvAllokasya sAnto'so, 'yAyAmavikkhabhaNa' ti AyAmodairdhya viSkambho-vintAra 'parikkheveNa'ti paridhinA 'bhuvi yati abhavana ityAdibhizca padai pUrvoktapadAnAmeva tAtparyamukta 'dhuve' ti dhruvo'calatvAta sa cAniyatarUpo'pi syAdata Aha'Niyae'tti niyata rakasvarUpatvAta , niyatarUpa kADhAcitko'pi sthAdata Aha--'sAmati aAha-'akkhara tti akSayo'vinAzitvAta aya ca bahutarapradezApekSayA'pi syAdityata Aha - 'avvara'tti avyayastatpradezAnAmavyayatvAta , ayaM ca dravyatayA'pi syAdityAha-'avavipatti avasthita paryAyANAmanantatayA'vasthitatvAta , kimukta bhavati ?- nitya iti, vaNNApajA tti varNaviropA ekaguNakAlatvAdaya., evamanye'pi guru laghuparyadAstavizepA bAdaraskandhAnAma, agurulaghuparyavA aNUnA sUkSmaskandhAnAmamUrnAnA ca, nANapajabatti jJAnaparyAyA jJAnavi ropA budvikRtA vA'vibhAgapAracchedA , anantA gurulaghuparyAyA prAdArikAdizarIrANyAzritya, itare tu kArmaNAdidravyANi jAvasvarUpa cAzrityeti / jaivi' ya te sadayA / punchatti anena samana midvipranasUtramupalakSaNatvAcovAramvAzazca sacina tava dvayamapyevam- 'jevi ya ta khaMdayA nagArale jAra ki. matA siddhI tatsavi ca NaM ayanaheM, evaM Page #88 -------------------------------------------------------------------------- ________________ janAgamoM me syAdvAda __ khalu mae khaMdayA / cauvihA, siddhI paeNatA, tajahA-davyazrI khetto kAlo bhAvotti, davyatroNa eggA siddhi'tti, iha. sidviryadyapi paramArthata. sakalakarmakSayarUpA siddhAdhArA''kAzadezarUpA vA tathA'pi siddhAdhArAkAzadezapratyAsannatveneSatprAmbhArA, pRthivI sidviruktA, 'kiMcivisesAhie parikkheveNa' ti kiJcinanyUnagavyUtadvayAdhike dva' yojanazate ekonapaJcAzaduttare bhavata iti / 'valayamaraNe'tti valato-bubhukSAparigatona valavalAyamAnasya-sayamAdvA bhrazyato ( yata ) maraNaM tadvalanmaraNaM, tathA vazena-indriyavazena Rtasya-pIDitAya dIpakalikArUpAkSiptacakSupa zalabhasyeva yanmaraNa tada yazArtamaraNa, tathA'nta zalyasya davyato'nuvRtatomarAde bhAvata sAticArasya yanmaraNaM tadanta - zalyamaraNaM, tathA tamma bhavAya manuSyAde sato manuSyAdAveva vaddhAyupo yanmaraNaM tattadbhavamaraNaM, iha ca naratirazcAmaveti, 'satyovADaNe'tti zastreNa-surikAdinA avapATana-vidAraNaM dehasya yamminmaraNe tacchantrAvapATanam , 'vehANatti vihAyasi - AkAze bhavaM vRkSazAkhAdhu dvandhanena yattanniruktivazAdvaihAnasa, giddhapatti gRdhra panivizepedvA -mAsalubdhai zRgAlAdibhi. spaSTasya yatta aspRSTaM vA gRdhrarvA bhakSitamya-spRSTasya yattA bhramham / 'duvAlasa biheNa bAlamaraNe Na"tti upalanaNatvAdanyAnapi galamaraNAnta pAtinA maraNena mriyamANa iti 'vaDaDhaDa vaDDhaItti Page #89 -------------------------------------------------------------------------- ________________ zrI bhagavatI sUtra saMsAravarddhanena bhRzaM vardhate jIva, bhRzArthe iti / 'pAvagamaNe 'tti aspandatayA'vasthAnaM pAdapomagamana, idaM ca caturvidhA - hAraparihAraniSpannameva bhavatIti / 'nIhArimeya'tti nirdhAreNa vivRtta yatanniharima pratizraye yo mriyate tasyaitata, tatkaDevarasya nirdhAraNAta, anirdhArisa tu yosTavyAM mriyate iti / yaccAnyatreha sthAne igitamaraNamabhidhIyate tadbhaktapratyAkhyAnanyaiva vizeSa iti neha bhedena darzitamiti / ida hi dvirvacanaM pAdapasyevopagamanam - mRnam-graha maMte / zrodaNe kummAse surA ee Na kimarI - rAti vattavyaM miyA 1, goyamA / zradaNe kumbhAse surAe ya je ghaNe davve ee NaM puvvabhAvapakavaNa' paDucca varaNassajIvasarIrA to pacchA satthAtIyA satyapariNAmizrA zragaNijbhA mizrA zragaNijbhUsiyA gaziseviyA zragaNipariNAmiyA agaNijIvamarIrA vacavvaM siyA, surAe ca je davaM ee puvvabhAva pannavaNa paTucca brAujIvamarIga, tayo pacchA satyAtIyA jAva agaNikAyamarIrAti vacavvaM siyA | grahannaM bhaMte / e tave taue sImae ubale kisarIrADa vattavyaM miyA 1, etaM taue mImae ubale kasaTTiyA, kamaTTiyA ee goyamA / Page #90 -------------------------------------------------------------------------- ________________ jainAgamoM se syAdvAda ee Na puvva bhAvapannavaNa paDucca puDhavijIvasarIra to pacchA, satthAtIyA jAva agaNijIvasarIrAti vattavvaM siyaa| aharaNa bhaMte ! ahI ahijjhAme camme cammajjhAme ra me 2 siMge 2 khure 2 nakhe 2 ete Na kimarIrAti vattavyaM siyA ?, goyamA ! aTThI caM me rome siMge khare nahe ee Na tasapANajIvasarIrA ahijjhAme cammajhAme romajjhAme siga0 khara0 NahajjhAme ee Na puyabhAvapaNNavaNa paDucca tasapANajIvasarIrA to paccho satthAtIyA jAva agaNijIvatti vattavya siyA / aha bhaMte ! iMgAle chArie bhuse gomae esa Na kiMsarIro vattavvaM siyo ? goyamA / iMgAle chArie bhuse gomae ee Na puvvabhAvapaeNavaNa paDucca egidiyajIvamarIrampayogapariNamiyAvi jAva paMciMdiyajIvasarIrappayogapariNAmiyAvi to pacchA satthAtiyA jAva gaNijIvasarIrAti vattavya siyA // -zrI bhagavatI sUtra 5 / 2 / 181 // TIkA-'ahe' tyAdi, e Na' ti etAni NamityalakAre _ 'kiMsarIra'tti kepA zarIrANi kizarIrANi ? 'surAe ya je ghaNe'tti Page #91 -------------------------------------------------------------------------- ________________ zrI bhagavatI sUtra 71 surAyAM dva e dravye syAtA - ghanadravya dravadravya ca tatra yad ghanadravya 'puvvabhAvapanna varaNa paDuccanti zratItaparyAyaprarUpaNAmaGgIkRtya vanaspatizarIrANi, pUrvaM hi odanAdayo vanaspataya 'tamro pacchatti vanaspatijIvazarIravAcyatvAnantaramagnijIvazarIrANIti vaktavyaM myAditi sambandha, kimbhUtAni santi ? ityAha - 'satyAtIya'tti zastratreNa ---- udUkhalamuzalayantrakAdinA karaNabhUtenAtInAni - zrutikrAntAni pUrva paryAyamiti zattrAtItAni 'satthapariNAmiya'tti zAtreNa pariNAmitAni - kRnAni navaparyAyANi zamtrapariNAmitAni, tatazca 'agaNikAmiya'tti vanhinA dhyAmitAni - zyAmIkRtAni svakIyavarNatyAjanAta, tathA 'aga NijbhUsiya'tti agninA zoSitAti pUrvasvabhAvakSayaraNAt zragninA sevitAni vA 'jupI prItisevanayo' ityasya dhAto prayogAt 'agaNipariNAmiyAi'tti sajAnAgnipariNAmAni upyogAditi, zrathavA 'satyAtItA' ityAdI zastramagnireva 'garimA miyA' ityAdi tu tad vyAkhyAnameveti 'jvante'tti daha dagdhapApANa. 'kasaTTiya' si ka (papa), 'yahijyAmiti zradhi ca tadvayAma ca- pragninA dhyAmalIkRtam - zrApAditaparyAyAntaramityartha, 'hU gAle' ityAdi, 'prahAra' nirjvalitendhanam dhAriNatti kSAraka - bhamma, 'kumetti ghusa 'gomayatti hanana, dah ca vRttyA dagdhAvasthA dhanyavA'gnisyAditi / ena pyAmitAdivacca mAvizeSANAmanupapatti Page #92 -------------------------------------------------------------------------- ________________ jainAgama me syAdvAda ,, pUrvabhAvaprajJApanAM pratItyai kendriyajIvai. zarIratayA prayogeNasvavyApAreNa pariNAmitA ye te tathA ekendriyazarIrANItyartha, 'api samuccaye, yAvatkaraNAd dvIndriyajIvazarIra pariNAmitA apItyAdi dRzya, dvIndriyAdijIvazarIrapariNatatvaM ca - yathAsambhapameva na tu sarvapadeSviti, tatra pUrvasaGgAro bhamma caikendriyA dazarIrarUpaM bhavati, ekendriyAdizarIrANAmindhanatvAta, busaM tu yavagodhUmaharitAvasthAyAmekendriyazarIrama, gomayastu tRNAdyavasthAyAmekendriyazarorama, dvIndriyAdInAM tu gavAdibhirbhakSaNe dvIndriyAdizarIramiti // 72 mUlam - anna utthiyA Na' bhate ! evamAtikkhaMti jAva paruveti savve pANI savve bhUyA savve jIvA sacce sattA evabhUya veda vedeMti se kahaseya bhaMte! eva 1, goyamA / jaraNa te anna utthiyA evamAtikkhaMti jAva vedeMti je te evamAhaMsu micchA te evamAsu, zrahaM puNa goyamA ! evamAtikkhAmi jAva parUve mitthegaDyA pANA bhUyA jIvo mattA evaMbhUya veda vadeta tyA pANa bhUyA jIvA sattA nevaMbhUyaM vedaNaM vedeti, se keATeA atthegatiyA ! ta caiva uccAreyavvaM, goyamA ! je pANA bhUyA jIvA sattA jahA kaDA kammA tahA veda' vedeti te Na N Page #93 -------------------------------------------------------------------------- ________________ zrI bhagavatI sUtra bh yANA bhUyA jIvA sattA evabhUya vedAM vardeti, jeNaM prANA bhRyA jIvA sattA vahA kaDA kammA jo tahA vedaNa' vedeti te pANA bhUyA jIvA sattA anevaMbhUya ceMdaNa ceti sa teATThe tava / nerajhyA bhate ! ki evabhRya veda vedeti anevabhUya veda vedeti 1, goyamA ! neraiyA NaM evabhUyaM vedaNa vedeti avabhRyapi ca deNaM vadeti / se paTTe taM caiva 9, goyamA / je gaM neraDyA jahA kaDA kammA tahA cayeNa neraiyA evaMbhUya codaNaM caDheMti je jahA kaDA kammA yo tahA ca edaraNaM cadeti te neraiyara, anevabhRyaM vedaNaM vadeti se terATTheNaM, eva jAba vemAriyA saMsAramaDala neyavva // vardeti te paM pa neratiyA -zrI bhagavatI sUtra 5202 / / TIkA-tatra ca 'evaMbhUya vaiyaraNaM ti yathAvidhaM karma nivaddhaseva prakAratayotpannA 'vedanA' mAtAdikarmodayaM 'vedayati' anuavanti, mithyAtvaM caitadvAdinAmevaM na hi yathA vaddha tathaiva ma karmAnubhUyane, 'Ayu. karmaraNe vyabhicArAna, tathAhi - dIrghakAlAzubhavanIyasyApyAyu karmaNo'lpIyamA'pi kAlenAnubhavo bhavati, kathamanyathA'pamRtyuvyapadeza sarvajanaprasiddha nyAta 1. vayaM vA Page #94 -------------------------------------------------------------------------- ________________ 74 jainAgamoM meM syAdvAda mahAsaMyugAdau jIvalakSANAmapyekadaiva mRtyurUpapadya teti ?, 'aNevaMbhUyapi'tti yathA baddha karma naivabhUtA anevabhUtA atastAM, zrUyante ' hyAgame karmaNa sthitivighAtarasaghAtAdaya iti, evaM jAva vemANiyA saMsAramaMDalaM neyavya'tti 'eva' uktakrameNa vaimAnikAvasAnaM sasArijIvacakravAlaM - netavyamityartha // mUlam-jIvA NaM bhaMte ! kiM mahAveyaNA mahAnijjarA 1 mahA vedaNA appa nijjarA 2 appavedaNA mahAnijjarA 3 appavedaNA appanijjarA 4 1 goyamA ! atthegaiyA jIvA mahAvedaNA mahAnijjarA 1 atthegatiyA jIvA mahAvedaNA appanijjarA 2 atthegatiyA jIvA appavedaNA mahAnijjarA 3 atthegatiyA jIvA appavedaNA appanijjarA 4 / se keNaThaNaM01, goyamA ! paDimApaDivannae aNagAre' mahAvadaNe mahAnijjare, chaThThasattamAsu puDhavIsu neraiyA mahAvedaNA appanijjarA, selesiM paDivannae aNagAre appadaNe mahAnijjare, aputtarovavAjhyA devA appavedaNA appaninjarA, sevaM bhate 2 tti // -zrI bhagavatI sUtra 6|223shaa mUlam-vatthassa NaM bhaMte / poggalovacae ki sAdIe sapajjavasie ? sAdie apajjavasite 20 aNAdIe Page #95 -------------------------------------------------------------------------- ________________ zrI bhagavatI sUtra 75 sapajja0 3 praNA0 apajja0 4 ?, goyamA / vatthasma NaM poggalovacae sAdIe sapajjavasie no sAdIe apa0 no aNA0ma0 no aNA0 ap0|| jahA~ raNa bhate / 'vatthassa poggalovacae sAdIe mapajja0 no mAdIeM apa0 to aNA0 sapa0 no aNA0 apa0 tahA gaM jIvANaM kammovacae pucchA, goyamA ! atthegatiyANa jIvANaM kammovacae sAdAe sapajjavamie atthe0 aNAdIe sapajjava'. mie atthe0 aNAdIe apaJjavasiga no ceva NaM jIvANaM kammovacae mAdIe apa0 / se keNa0 1, goymaa| IriyAvahiyAbaMdhayasma kammopacae mAdIe mapa0 bhavamiddhiyassa kammovacAe aNAdIe mapajjavamie abhavamiddhiyamsa kammAvacae aNAdIe apajavamiNa, se teNa haraNa goyamA ! evaM :buccati atthe0 jIvANa kammovacae mAdIe no cava jIvANa kammovacae mAdIya apaja mie, canthe g bhane / kiM mADhAe sapajavamie caubhagA ?, goyamA ! vandha mAdIe napajjavamie abannemA tinnivi paDineheyadhyA / jahA raNaM bhane ' bandhe nAdIe mapajavanie no mAdIe apana0 no agAdoe mapa0 no Page #96 -------------------------------------------------------------------------- ________________ jainAgamoM me syAdvAda anAdI apajjavasie tahA~ NaM jIvANaM kiM sAdIyA sapajjavasiyA ?, caubhaMgo pucchA, goyamA ! athetiyA sAdIyA sapajjavasiyA cattArivi bhANiyantrA / se keha gaM0 1, goyamA ! neratiyA tirikkhajoziyA manussA devA gatirAgati pahucca sAdIyA sapajjavasiyA siddhi ddhA gatiM paDucca sAdIyA pajjavasiyA, bhavasiddhiyA laddhiM pahuca gAdIyA sapajjavasiyA abhavasiddhiyA saMsAra par3acaNAdIyA apajjavasiMyA, se terAha gaM0 // - zrI bhagavatI sUtra 612/235 // ku TIkA - sAdidvAre 'IriyAvahiyavavaste' tyAdi, IryAthogamanamArgastatrabhavamairyApathikaM kevalayoga prayogapratyayaM karmetyarthaH tadvaMdhakasyopazAntamohamya kSINamohasya sayogikeca nizca tyartha airyApathikakarmaNo hi pUrvasya bandhanAn sArditya, ayogyavAyAM zreNipratipAte vA'vandhanAt saparyavasitatvaM, 'gatirAgaI. paDucca' ti nArakAdigatau gamanamAzritya sAdaya zrAgamanamAzritya saparyavasitA ityarthaH 'siddhA gaI' pahucca sAiyA prapajavasiya tti, ihAkSepa parihArAvevam - "sAMIgrapajjavasiyA siddhA na ya nAma tI kAlaMmi / zrasi kayAivi suraNA siddhI siddha hiM siddhate // 1 // sava sAi sarIraM na ya nAmAdi maya dehasambhAvo / kAlAraNAi 39 , Page #97 -------------------------------------------------------------------------- ________________ zrI bhagavatI sUtra to jahA va rAI diyAI // 2 // satro mArTa siddho na yAdimo vijaI tahA ta ca / siddhI siddhA sayA niTTA rohapucchAra // 3 // "tti, 'ta cati tacca siddhAnAdittvamiSyate. yataM 'siddhI siddhA ye'tyAdIti / 'sarvasihiyA lahimityAdi, bhavasiddhikAMnA bhavya valabdhi dvive'painItikRtvA'nAdiH saparyavasitA ceti || mRnam-mamaNovAsagasma bhate ! puJcAmeva tamapaNimamArame paccakkhAe bhavati puDhavisamAraMbhe zrapacakkhAe bhava se ga puDhavi khaNamANe'raNayara tasaM pANa vihiMsejjA se yA maMte / taM cayaM zraticarati 1, zazI tirAha e samaha e, no khalu se tamana prativAyAe zrAuTTati || mamaNovAmavasya gaM bhaMte! puyAmeva caNamsasamArabhe paccakkhAe se ya putravi khaNamA annarasta rukkhassa mUla hiMdejjA se gaM mate tavaya aticarati, yo tiyaha namaTUDe, nA . khalu tarama grvaay|e AuTTati || * 7ng - zrI bhagavatI sUtra // 63 // dhanotu TIkAse nagna patiyAvA pAnamAmya parazatayAra na 'pAsamAraMbhemi Page #98 -------------------------------------------------------------------------- ________________ ___ 78 jainAgamoM me syAdvAda saGkalpavadhAdeva ca nivRtto'sau, na caipa tasya saMpanna iti nAsAvaticarati vrataM // mUlam-se guNaM bhaMte ! mavyapANehi savvajIvehiM savvasattehiM paJcavakhAyamiti vadamANassa supaJcakkhAyaM bhavati dupaJcakkhAyaM bhavati, goyamA / jassa NaM savvapANehiM jAva savvasattehiM paJcakavAyamiti vayamANassa No eva abhisamannAgayaM bhavati ime jIvA ime ajIvA ime taso ime thAvarA tassa Na savvapANehiM jAva sacamattehiM paccakavAyamiti vadamANassa No supaJcakkhAyauM bhavati dupaccakkhAyaM bhavani evaM khala se dupaJcaravAI sabcapANe jAva mavvasattehiM paJcakavAyamiti vadamANo no sacca bhAsaM bhAsai mosa bhAsabhAmai, eva khala se musAvAI savvapANehi jAva savvasahiM tiviha tiviheNaM asaMjayavirayapaDihayapaccakkhAyapAvakamme sakirie asaMbuDe egaMtadaDe egatabAle yAvi bhavati, jassa NaM savvapANe jAva savvasattehi paJcakkhAyamiti vadamANassa eva amisamannAgaya bhavai-ime jIvA ime ajIvA ime tasA ime thAvaga tassa NaM savvapANehi jAva sabbasanahiM paJcakhAyamiti badamANassa supaccakkhAyaM Page #99 -------------------------------------------------------------------------- ________________ zrI bhagavatI sUtra bhavati no dupaccakavAya bhavati, evaM gvala se supaccakkhAI savvapANehi jAtra savvamohiM paccakavAyamiti vayamANe sacca mAma mAmaDa no somaM mAma mAmaDa, eva khalu se naccavAdI savvapArohi jAca savvamatehi tiviha tivihe majayaviraya paDihayapaccakkhAya pAcakamme kirie mavuDa egaMtapaMDi yAvi bhavati, se te deNaM goyamA ! eva buccaDa jAva miya dupaccAsAya mavati // OM - zrI bhagavatI sUtra 2' || TIkA - `se nUNa'mityAdi, 'siya supacakyAtha siya dupacyavarAya' iti pratipAya yatprathama duSpratyAkhyAnatvavarNanaM kRta tayayAsaMkhyanyAyatyAgena yathA''sanatAnyAyamakRtyeti draSTavya, atra arataya bhavatitti 'no naiva 'e' iti vacyamANa prAramabhisamanvAgata-vagataM sthAna, 'no bhavati 11 ya mavva nAbhAvena paripAlanAt pratyAgyAnAbhAva pAganisarvaprAniditAnumatibheDa bhinna yonamAtyativiraMga navina manovAyalacIna panajariyAutara diyA-nepAla yAtA ca pApAni Page #100 -------------------------------------------------------------------------- ________________ jainAgamoM se syAdvAda karmANi yena sa tathA tata, saMyatAdipadAnAM karmadhAryastatastannipedhAt asayataviratapratihatapratyAkhyAtapApakarmA, ata eva 'sakirietti kA yakyAdikriyAyukta sakarmabandhano vA'ta eva 'asaMvuDe ti asaMvRtAzrabadvAra ata eva 'egaMta iMDe 'tti ekAntena - sarvathaiva parAn daNDayatItyekAntadaNDa, ata eva 'ekAntavAla' sarvathA bAlizo'jJa ityarthaM // mUlam -jIvANaM bhaMte ? kiM sAsayA asAsayA ? goyamA ! jIvA siya sAsayA siya sAsayA / se keTheNaM bhaMte ! eva vuccai - jIvA siya sAsayA siya asAsayA 1, goyamA ! davvaTTyAe sAsayA bhAvaTUTTayAe sAsayA, se teNaTThaNaM goyamA ! evaM baccai - jAva siya sAsayA / neraiyA NaM bhaMte ! kiM sAsayA sAyA ?, evaM nahA jIvA tahA neraiyAvi, evaM jAva vemAthiyA jAva siya sAsayA siya sAsayA / seva bhate ! seva bhate ! || - zrI bhagavatI sUtra ||7|2|274|| TIkA- 'vaTTayAe 'ti jIvadravyatvenetyartha' 'bhAvaTTayAe 'tti nArakAdiparyAyatvenetyartha // mUlam - neraDyA NaM bhate ! kiM sAsayA asAsayA ?, goyamA ! miya sAsayA siya sAsayA, se keNaTTA bhaMte ! Page #101 -------------------------------------------------------------------------- ________________ zrI bhagavatI sUtra -- evaM bucar3a nerahayA miya sAgavA, miya amAgayA?. goyamA / granocchittiNavaTTyAe mAgayA vocchi tiNavaThavAe asAmayA, se terATThe jAva siya mAyA siya mAyA, eva jAva vaimANiyA jAva siya sAsayA / yevaM mate / sevaM bhaMte tti || -zrI bhagavatI sUtra ||an TIkA vanhiciyApatti zravyavacchittivAnA nayo'vyavacchittinayasnamyArthI dravyamavyavandrittinayAstava bhAvastattA tayA'vyavandricinayArtha tayA-dravyamAzritya zAvanA ityaTM 'vocchinigAha yA tti vyavasthittipradhAno yo nayastasya yo'rtha - paryAyala taNastasya yo bhAva mA vyavacinayAtA tayA 2 paryAyAnAzritya prazAdhanA nArakA iti // | - 1 gAMvamA / mRnam - jIvezaM bhane ki pAMgalI poggale jIve poggalIci poggalena se kepa maMte ! evaM yuccara jIve poggalIvi poggalevi ? goyamA / se jahA nAmae ne chattITeM daMDI ghaDega ghaTI paTeM paDI kare kI evAmeva govamA / jIvani mohaTiyana vivadiyavAdiya jinniDiyaphAmiDiyAda pAca poggalI. jIva par3ogale nepa goramA evaM upajI povIra pole / O , Page #102 -------------------------------------------------------------------------- ________________ dara jainAgamoM meM syAdvAda neraie NaM bhaMte ! kiM poggalI01, evaM ceva, eva jAva vemANiyA navaraM jassa, jai iMdiyAI, tassa taivi bhANiyavvAI / siddha NaM bhate ! kiM poggalI poggale ?, goyamA ! no poggalI poggale, se keNaheNaM bhaMte ' evaM vuccai jAva poggale 1, goyamA ! jIvaM paDucca, se teNaTheNaM goyamA ! evaM vuccai siddha no poggalI poggale / sevaM bhaMte ! sevaM bhaMte ti // -zrI bhagavatI sUtra daa2|361 / / TIkA-'poggalIvitti pudgalA -zrotrAdirUpA vidynte| yasyAsau pudgalI, 'puggalevitti pudgala iti sajJA jIvasya / tatastadyogAta pudgala iti / etadeva darzayannAha 'se keNaDhaNa' mityAdi / mRlam-tae Na se jamAlI aNagAre annayA kayAvi tAmo rogAyaMkAo vippamukke haTTa tu jAe aroe valiyasarIre sAvatthIo nayarItro kohayAo cehayAro paDinikkhamai 2 puvANupuci caramANe gAmANugAmaM dUijamANe jeNeva caMpAnayarI jeNeva punnabhadde ceie jeNeva samaNe bhagavaM mahAvIre teNeca uvAgacchai 2 samaNassa magavo mahAvIrassa adUrasAmaMte ThicA samaNaM magavaM mahAvIraM evaM vayAsI Page #103 -------------------------------------------------------------------------- ________________ zrI bhagavatI mRtra jahA NaM devANuppiyANaM bahave anevAmI mamaNA niggaMthA chaumatyA bhavettA chaumanyAvakmaNaNa pravaktA No khalu graha nahIM chaumanye mavittA chaumatthAvakAmaNeNa avamie ahanna uppannaNAraNadanaNadhare arahA jige kevalI bhavitA kevaliavaskamaNaNaM avakkamie, tae NaM bhagavaM goyame jamAli aNagAra evaM vayAmI-eo khala jamAlI ?, kaMvalimsa NANe vA daMgaNe vA selami vA thamaMsi vAbhAmi vA AvagjjiDa vA NivAgjiTa vA, jaTa Na tuma jmaalii| upannaNANadaMgaNadhara arahA jirga kevalI bhavicA kevali pravakkamaNegNa avakkane to NaM imAI dA vAgaraNAI vAgarehi-mAmAe loe jamAlI / agAmA loe jamAnI . mAmA jIva jmaalii| zramAmaya jIve jamAlI :. ta se jamAlI 'aNagAre bhagavayA godhamaNa evaM janamA saMkie karivAe jAba kana manamAyanne jAe yAti hotyA. gaNo cApani bhagavatrI goyamamma kiMciti pamokSamAra vipanA tumie ciTaTaTa jamAnAni mamaNe bhagavaM mahAvIre umAli gAya vayAnI - sandhi raNa jamAlI mana yaha saMdevAnI mAtA Page #104 -------------------------------------------------------------------------- ________________ 84 jainAgamoM me syAdvAda niggaMthA chaumatthA je NaM eyaM vAgaraNaM vAgarit.e, jahANaM ahaM, no ceva Na eyappagAraM bhAsaM bhAsitae jahA NaM tumaM; sAsae loe jamAlI ! janna kayAvi NAsi Na kayAvi Na bhavati Na kadAvi Na bhavissai bhuvi ca bhavai ya bhavissai ya dhuve Nitie sAsae akkhae avvae avaTiThae Nicce, asAsae loe jamAlI ! jatro aosappiNI bhavittA ussappiNI bhavai ussappiNI bhavicA osappiNI bhavai, sAsae jIve jamAlI ! ja na kayAi NAsi jAva Nicce asAsae jIve jamAlI janna neraie bhavittA tirikkhajoNie bhavai tirikkhajoNie bhavittA maNusse bhavai maNusse bhavittA deve bhavai / / -zrI bhagavatI sUtra 6 / 33 / 387 / / TIkA- na kayAi nAsI'tyAdi tatra na kadAcinnAsIdanAditvAta na kadAcinna bhavidhyati aparyavasitatvAt , kiM tarhi 1, 'bhaviM cetyAdi tatazcAya trikAlabhAvitvenAcalatvAdeva zAzvata pratikSaNamapyasattvamyAbhAvAta zAzvatatvAdeva 'akSayaH' nirvinAza , akSayatvAdevAvyaya pradezApekSayA, nityamtadubhayApekSayA, ekArthA vaite zabdA // mRlam-mutrAcaM mate ! sAhU, jAgariyatta sAhU ? jayaMtI ! Page #105 -------------------------------------------------------------------------- ________________ zrI bhagavanI mRta utthegaTayANaM jIvANaM sunana mAha andhegatiyAraNa jIvArA jAgagvina mAha se kaMgaNa mane ! evaM yuccaDa atdhegavyANa jAca mAha 1, jayaMtI / je ime jIvA ahammiyA yahammANuyA ahammiTA ahamma khAI grahammapaloI ahammapatnajamANA grahamma samudAyArA hammeNaM ceva vini kappamAgA vihargani pAni Na jIvANa suttana mAha, ee Na jIvA muttA namAgA no bahANaM pAgabhUya jIvana nANaM dava khagayA mAyaNayAe jAca pagyiAvaNyApa vaTTani. paNa jIvA suttA namANo sappANaM yA paraM vA tadubhayaM yA nI bahahiM ahammiyAhi mAjoyaNAdi maMjoga lAge bhavaMti, epani jIvAragaM muttana mAha jytii| jaTame jAyA dhammiyA dhammANuyA jAya dhammeNaM cara pini kApamANA viharani emiga jIvAga jAgAgya mAha pae Na jIcA jAga namAgA vagaM pAyA jAva macANa maraNayAe nAva apariyAyaniyAe yaha ni. ne gaMjIcA jAgaggAmA zappA paraM yA nada va vA hi dhammiyAta pAhiM gaMDAenAge ni. pA ra kodA jAgAmAlA dhammajAgasthira para DAgaramAge pati, Page #106 -------------------------------------------------------------------------- ________________ jainAgamoM me syAdvAda niggaMthA chaumatthA je NaM eyaM vAgaraNaM vAgari,e, jahA NaM ahaM, no ceva NaM eyappagAraM bhAsaM bhAsittae jahA NaM tumaM; sAsae loe jamAlI ! janna kayAvi NAsi Na kayAvi Na bhavati Na kadAvi Na bhavissai bhuvi ca bhavai ya bhavissai ya dhuve Nitie sAsae akkhae avvae avaTiThae Nicce, asAsae loe jamAlI ! jo prosappiNI bhavittA ussappiNI bhavai ussappiNI bhavitA osappiNI bhavai, sAsae jIve jamAlI / ja na kayAi NAsi jAva Nicce asAsae jIve jamAlI jannaM neraie bhavittA tirikkhajoNie bhavai tirikkhajoNie bhavittA maNusse bhavai maNusse bhavittA deve bhavai / / -zrI bhagavatI satra 6 / 333387 / / TIkA- na kayAi nAsItyAdi tatra na kadAcinnAsIdanAditvAt na kadAcinna bhaviSyati aparyavasitatvAt , kiM tarhi 1, 'bhaviM cetyAdi tatazcAyaM trikAlabhAvitvenAcalatvAdeva zAbata pratikSaNamapyasattvamyAbhAvAta zAzvatatvAdeva 'akSayaH' nirvinAza , akSayatvAdevAvyaya pradezApekSayA, nityastadubhayApekSayA, kArthA vaite zabdA // mUlam-mutta bhate / sAhU, jAgariyattaM sAhU ? jayaMtI ! Page #107 -------------------------------------------------------------------------- ________________ zrI bhagavatI sUtra atthegaiyANaM jIvANaM suttaca sAhU atthegatiyANaM jIvANaM jAgariyatta sAhU, se keNa?Na bhaMte ! evaM buccai atthegaiyANa jAca sAhU ?, jayaMtI ! je ime jIvA ahammiyA ahammANuyA ahammiTThA ahammakkhAI ahammapaloI ahammapalajamANA ahammasamudAyArA ahammeNaM ceva vittiM kappemANA viharaMti eesi Na jIvANa suttattaM sAhU, ee Na jIcA suttA samANA no bahUNaM pANabhUyajIvasattANaM dukkhaNayAe soyaNayAe jAca pariyAvaNayAe vadati, ee NaM jIvA suttA samANo appANaM vA paraM cA tadubhayaM vA no bahUhiM ahammiyAhiM sAMjoyaNAhiM saMjoettAroM bhacaMti, eesi jIvANaM suttatta sAhU, jyNtii| je ime jIvA dhammiyA dhammANuyA jAva dhammeNaM caiva vitti kappemANA viharati eesiNaM jIvANaM jAgariyattaM sAha, ee NaM jIvA nAgarA samANA bahUNaM pANANaM jAva sattANaM adukkhaNayAe jAva apariyAcaNiyAe vaTTa ti, te NaM jIvA jAgaramANA appANaM vA paraM vA tadu:ya vA bahuhiM dhammiyohiM saMjoyaNAhiM saMjoetAro bhavati, ee NaM jIvA jAgaramANA dhammajogariyoe appANa jAgaraicAro bhavaMti. Page #108 -------------------------------------------------------------------------- ________________ 86 jainAgamoM me syAdvAda eesi Na jIvANa jAgariyAM sAhU, se terATThe jayaMtI | eva vacca atthe gaiyA jIvANa suttataM tyA jIvANa jAgagyittaM sAhU || bali - yatta bhate ! sAhU dubbattiyatta sAhU 1, jayatI ! atthegaiyo jIvANa baliyattaM sAhU atthegaiyANa jIvA dubbaliyata sAhU, se keha eNa bhaMte! evaM buccai jAva sAhU, jayatI / je ime jIvA ahammiyA jAva viharati eemi NaM jIvANa dubbaliyata sAhU, ee gaM jIvA evaM jahA suttassa tahA duvvaliyamsa vacavyA bhANiyavvA, valiyamsa jahA jAgarassa tahA bhANiyavvaM jAva saMjoettAro bhavaMti, eesi NaM jIvANa baliyataM sAhU, se teNaTTeNa jayati ! eva vuccai taM caiva sAhU || datta bhate ! sAha AlasiyattaM sAhU ?, jayatI ! zrattheganiyANaM jIvA dakkhatta sAhU atthegatiyAAM jIvANaM Alasiyata sAhU, se keNaTaNaM bhate ! eva bucca taM caiva jAva sAhU ?, jayatI ! je ime jIvA grahammiyA jAva viharati eesi NaM jIvANaM Amiyata sAhU, ee eAM jIvA bAlasA samANA no bahUNaM jahA muttA grAlasA moziyavyA, jahA Page #109 -------------------------------------------------------------------------- ________________ 87 zrI bhagavatI sUtra jAgarA tahA dakkhA bhANiyacyA jAva saMjoettAro mavati, ee NaM jIvA dakkhA samANA vahUhiM pAyariyaveyAvaccehiM jAva uvajjhAya0 thera0 tavassi0 gilANaveyA0 sehave0 kulaveyA0 gaNaveyA0 saMghaveyA0 sohammiyayAvaccehiM attANa saMjoettAro bhavaMti, eesi Na jIvANa dakvattaM sAhU, se teNaTaTheNa taM ceva jAva sohU // -zrI bhagavatI sUtra 12 / 2 / 443 // TIkA-tatra ca 'suttatta'tti nidrAvazatvaM 'jAgariyatta'tti jAgaraNa jAgara so'syAstIti jAgarikastadbhAvo jAgarikatvam 'ahammiya'tti dharmeNa-zrutacAritrarUpeNa carantIti dhArmikAstannipedhAdadhAmikA , cuta etadevamityata aAha-'ahagmANuyA' dharmazrutarUpamanugacchantIti dharmAnugAstanniSedhAdadharmAnugA, kuta. etadevamityata Aha --'ahammiTThA' dharma -zrutarUpa eveSTo-vallabha pUjito vA yeSAM te dharmeSTA dharmiNAM veSTA atizayena vA dharmiNo dharmiSThAstanniSedhAdadhamiThA adharmISTA adhammiSThA vA, ata eva 'ahammakvAI' na dharmamAkhyAntItyevazIlA 'adharmAkhyAyina athavA na dharmAta khyAtiryepA te adharmakhyAtaya , 'ahammapaloi' ti na dharmamupAdeyatayA pralokayanti ye te'dharmapralokina , ahamammapalajjaNa'tti na dharme prarapyate-zrAsajanti ye te'dharma Page #110 -------------------------------------------------------------------------- ________________ jainAgamoM meM syAdvAda praraJjanA, evaca 'ahammasamudAcAra'tti na dharmarUpa - cAraniAtmakaH samudAcAra - samAcAra sapramodo vA''cAro yeSAM te tathA, ata eva 'ahammeNa cevetyAdi, 'adharmeNa' cAritrazrutaviruddharUpeNa 'vRtti' jIvikAM 'kalpayanta ' kurvAraNA iti // anantaraM suptajAgratAM sAdhutvaM prarUpitama atha durbalAdInAM tathaiva tadeva prarUpayan sUtradvayamAha - 'baliyattaM 'ti balamasyAstIti valikastada. - bhAvo balikatva 'duccaliyattaM ti, duSTa valamasyAstIti durbalakastadbhAvo durbalikatvaM // mUlam - neraiyANaM maMte ! kativannA jAva katiphAsA patra 1, goyamA ! veDanviyateyAI paDucca paMcavannA paMcarasA duggaMdhA aTUTThaphAsA paNNattA, kammagaM paDucca pacavannA paMcarasA dugaMdhA cauphAsA paNNattA, jIvaM paDuca avannA jAva aphAsA paraNacA, evaM jAva thaNiya0, puDhavikAiyapucchA, goyamA ! orAliyateya gAI paJca pacavannI jAva phAsA paNNattA, kammagaM paDucca jahA nera0, jIvaM paDucca taheva evaM jAva cauriMdi0, navaraM vauikkADyA orA0 veu0 teyagAI pacca paMcavannA jAva ahaphAsA paraNacA, sesaM jahA neraiyANa, paMcidiyatirikkhajogiyA jahA bAukkAiyo, maNusmANaM pucchA orAliyaveucciya == n Page #111 -------------------------------------------------------------------------- ________________ zrI bhagavatI sUtra AhAragateyagAi paDucca pacavannA jAva aTTaphAsA paNNatA, kammagaM jIvaM ca paDucca jahA nera0, vANamatarajoisiyavemANiyA jahA nera0, dhammatthikAe jAva poggala0 ee savve avannA, navaraM pogga0 paMcavanne paMcarase dugaMdhe aTThaphAye paNNate, NANAvaraNijje jAva aMtarAie eyANi cauphAsANi, kaNhalesA NaM bhaMte ! kaivannA0 1, pucchA davvalesaM paDucca pacavannA jAva aTThaphAsA paNNacA, bhAvalesaM paDucca avannA 4, evaM jAva sukkalesA, sammaddidiTha 3 cakkhudda maNe 4 AbhiNivohiyaNANe jAva vibhaMgaNANe AhArasannA jAva pariggahamannA eyANi kammagasarIre cauphAse, maNajoge vayajoge ya cauphAse, kAyajoge aTThaphAse, sAgArovoge ya aNAgArovAMge ya avnnaa| savvadavyA NaM bhate / kativannA , pucchA, goyamA / atthegatiyA savvadavyA pacavannA jAva aThThaphAmA paNNattA atthegatiyA savvadavyA paMcavannA cauphAsA parANa / atthegatiyoM savvadavyA egagaMdhA egavaNNA egarasA duphAsA pannattA atthegatiyA savvadavyA avannA jAva aphAsA pannattA, evaM Page #112 -------------------------------------------------------------------------- ________________ jainAgamA me syAdvAda savvapaesAvi savvapajavAvi, tIyaddhA avanno jAva aphAsA paNNattA, eva aNAgayaddhAvi, evaM mavyaddhAvi / / -zrI bhagavatI sUtra 12 / 55450 / / TIkA-'veubdhiyateyAi paDuccati vaikriyataijasazarIre hi bAdarapariNAmapudgalarUpe tato bAdaratvAttayonArakANAmaSTasparzatva, 'kammaga paDucca'tti kArmaNa hi mUkSmapariNAmapudgalarUpamatazcatu sparza, te ca zItoSNasnigdharakSA dhammityikAra, iha yAvatkaraNAdevaM dRzyama - 'adhammatthikAe AgAsasthikAe poggalasthikAe zrAvaliyA muhutte'ityAdi, 'dabalesa paDucca'tti iha dravyalezyAvarNa bhAvalesa paDucca bhAvalezyA-Antara pariNAma , iha ca kRSNalezyAdIni parigrahasajJA'vasAnAni avarNAdIni jIvapariNAmatvAta , audArikAdIni catvAri zarIrANi paMcavarNAdivizepaNANi aSTasparzAni ca bAdarapariNAmapudgalarUpancAta sarvatra ca catu sparzatve sUkSmapariNAma kAraNaM apampazatve ca vADharapariNAma kAraNaM vAMcyamiti, 'savvadavya'tti madravyANi dharmAstikAyAdIni 'atthegaiyo sambadavA paMcavanne' tyAdi vAdarapudgaladravyANi pratItyokta, sarvavyANA ma-ye kAnicitpaJcatraNAMDonIti bhAvArthaH 'cauphAsA' inaca punadravyAeyetra sammANi pratotyokta 'pAgadhe'tyAdi ca pa mAgavAdidavyANi pratItyokta, yahAha paramANudravyamAzritya"kAraNa va tadantya sUmo nityazca bhavati paramaNu / ekarasavarNagandho hinparza kAryaliGgazca / / 1 // iti, mparzadvaya ca sUkSmasambandhinAM Page #113 -------------------------------------------------------------------------- ________________ 61 zrI bhagavatI sUtra caturNA sparzAnAmanyataradaviruddha bhavati, tathAhi-snigdhoHNalakSaNa snigdhazItalakSaNaM vA rUkSazItallakSaNa rUkSo NalakSaNa veti 'avaraNe' tyAdi ca dharmAstikAyAdidravyANyAzrityokta,dravyAzritatvAtpradezaparyavANAM dravyasUtrAnantaraM tatsUtra, tatra va pradezA-dravyasya nirvibhAgA azA paryavAstu dharmA te caivakaraNAdeva vAcyA --'savvapaesA Na bhaMte / kaivaNNA ? pucchA, goyamA / atthegaiyA savvapaesA pacavannA jAva aTThaphAsA'ityAdi / eva ca paryavasUtramapi, iha ca mUrttadravyANA pradezA paryavAzca mUrttadravyavat paJcavarNAdaya amUrttadravyANA cAmUrttadravyavadavarNADhaya iti / atItAddhAditraya cAmUrttatvAdavarNAdikam / / mUlam-Ayo bhaMte ! rayaNappabhApuDhavI annA rayaNappabhA puDhavI ? goyamA / rayaNappabhA siya aoyA siya no aAyA siya avattavya AyAti ya no AyAi ya, se keNaTheNaM bhaMte ! evaM vuccai rayaNappabhApuDhavI siya AyA siya no AyA, siya avattavyaM prAtAtiya no AtAtiya ?, goyamA / appaNo AdiThe AyA, parassa zrAdiThe no pAyA tadubhayassa AdiThe avattavyaM, rayaNappabhA puDhavI AyAtiya no AyAtiya, se teNaTheNa taM caiva jAva no zrIyAtiya / AyA bhate / sakkarappabhA puDhavI jahA rayaNappabhA Page #114 -------------------------------------------------------------------------- ________________ jainAgamoM meM syAdvAda puDhavI tahA sakkarappabhAedi evaM jAva ahe sattamA / zrAyA bhaMte ! sohammakappe pucchA, goyamA ! sohamme kappe siya AyA siya no pAyA jova no AyAti ya, se keNaTaTheNaM bhaMte ! jAca no chAyAtiya ?, goyamA ! appaNo AiTaThe AyA parassa AiTTe no AyA tadubhayassa AiTaThe avattavyaM prAtAti ya no prAtAti ya, se teNaTheNaM taM ceva jAva no AyAti ya, evaM jAva accue kappe / prAyA bhate ! gevijavimANe anne gavijjavimANe evaM jahA rayaNappabhA taheva, evaM aNuttaravimANAvi, evaM IsipamArAci / AyA bhaMte ! paramANupoggale anne paramANupoggale ? evaM jahA sohamme kappe tahA paramANupoggalevi bhANiyabve / / AyA bhaMte ! dupaesie khaMdhe anne dupaesie khaMdhe ?, goyamA! dupaesie khaMdhe siya AyA 1 siya no pAyA 2 siya avyattavyaM AyAi ya no AyAtiya 3 siya pAyA ya no AyA ya 4 siya AyA ya avattavyaM zraAyAti ya no AyAti ya 5 siya no AyA ya avattacaM zrAyAti ya no yAyAti ya 6, se keNaTTeNaM maMte ! evaM taM ceva jAva no AyAti ya avatacaM AyAti Page #115 -------------------------------------------------------------------------- ________________ zrI bhagavatI sUtra ya n| AyAti ya goyamA / appaNo AdiTTai AyA 1 parasya AdiTaThe no AyA 2 tadumaya ssa AdiTa The avatta va dupae sie khaMdha ayAtiya no AyAti ya 3 dese AdiThe sabhApajjava dese AdiThe asabhAvapajjave duppae sie khaMdhe AyA ya no AyA ya 4 dese AdiThe sambhAvapajjave dese AdiThe tadubhayapajjave dapaesie khadhe AyA ya avattavya AyAi ya no AyAi ya 5 dese AdiThe asabhAcapajjave dese AdiTTe tadubhayapajjave dupaemie khaMdhe no AyA ya avatavya oyAti ya no prAyoti ya 6 se teNaTheNa taM ceva jAca no AyAti y|| prAyA maMte / tipamie khadhe anne tipaesie khadhe ?, goyamA / tipae lie khaye siya prAyA 1 siya no AyA 2 siya avattavya AyAti ya no Ayoti ya 3 miya AyA ya no pAyA ya 4 siya pAyo ya nA pAyAzro ya 5 miya AyAu ya no AyA ya 6 siya AyA ya avattavya aAyAti ya no AyAti ya 7 siya AyADaya avatavyAI AyAyo ya no bhAgayo ya = miya AyAyo ya avattavyaM prAyAti ya no pAyAti yaha miya no zAyA ya avayaM prAyAti ya no aAyAti ya 10 Page #116 -------------------------------------------------------------------------- ________________ 64 jainAgamo me syAdvAda siya AyA ya avatavvAI AyAtro ya no AyAmo ya 15 siya no aAyAzrA ya avatavya AyAi ya no AyAi ya 12 miya AyA ya nA AyA ya avattavya AyAi ya nA AyAi ya 13 sa keNaNaM bhaMte ! eva vuccai tipae sie khaMdhe siya AyA eva ceva uccAreyavvaM jAva miya AyA ya no Ayo ya zravattavvaM AyAti ya no AyAti ya?, goyamA / appaNo Ai AyA 1 paraspta Ai no AyA 2 tadubhayassa prAiDe avattavyaM AyAti ya no aAyAti ya 3 dese aAiThe sabbhAvapajave dese pAiDhe amamA vapajjave tipaesie khadhe AyA ya no aay| ya 4 dese vATaThe samAvapajjave desA AiTaThA asamAva pajjace tipaesie khadhe AyA ya no Ayo ya 5 desA AiTaThA samAvapajjave dese AdiTTe asamAva pajjave tipaesie khadhe a.yAyo ya nA AyA ya 6 dese AdiTe sammAvapajjave dese AdiTaTe tadubhayapajjave nipae sie vaMdhe AyA ya aba ttavya AyAi ya na a yADa ya 7 dese yAdiTaTe yabhAvapajjave desA grAdiTaThA tadubhayapaujavA tiSaNa mie ve pAyA ya avatavyADa Page #117 -------------------------------------------------------------------------- ________________ | bhagavanI satra yAyAu ya nI pAyAu ya 8 mA adiTaThA samAvapajjavA dese grAdiTeM nadumaya pajjave tipae mie kha pAyAra ya avaktavya AyAti ya no aAyoti yaha eA tinni maMgA, dase AdiTaThe aramAvapajjave dege AdiTTe tadubhayapajjava tipaesie khaMdhe nA pAyA ya avanavva AyADa ya no pAyAti ya 10 dase aAdiThe asamAvapajjave degA AdiTTA tadubhayapanjavA tipae mie khadhe no AyA ya avatanyAi AyAu ya no aAyAu ya 11 desA aAdiTaThA amamA vapajjavA dese aAdiThe tadubhayapajave tipae rie sAMdhe no aAyAu ya avatavya yAyAti ya nA AyAti ya 12 dase zrAdiTTe yabhAvapajjve dese AviTaM asamAva pajjava se AdiTaTe tadubhayajjave tipaemie khAdha yAyA ya no pAyA ya avattavya aAyAti ya to AyAi ya 13 se teNaTaTheNaM gocamA ! evaM yucai tipae lie gvAmiya AyA ta cava jAva na' aAyAti ya / / AyA bhane ! caupAnie rAdhe anne0 punchA. goyamA ! cauppAemie rabaMdhe giva AyA 1 miya no prAtA 2 pira avattavyaM yAni ya no aAyAti Page #118 -------------------------------------------------------------------------- ________________ jainAgamoM me syAdvAda ya 3 siya AyA ya no AyA ya 4 siya AyA ya avatavya 4 siya no Ayo ya avatanyaM 4 siya AyA ya no AyA ya avattavyaM AyAti ya AyAti ya 16 siya AgrA ya no AyA ya avatavvAiM AyAo ya no AyAo ya 17 siya AyA ya no AyAyo ya avattavya AyAti ya no AyAti ya 18 siya AyAo ya no pAyA ya avatavyaM AyAti ya no aAyAti ya 16 / ro keNahe NaM bhate / evaM vuccai cauppausie khaMdhe siya AyA ya nA AyA ya avattavvaM taM ceva aha paDi. uccAreyavyaM 1 goyamA ! appaNo AdiTaThe AyA 1 parassa AdiDhe no pAyA 2 tadu mayassa AdiTaThe avattavyaM zrIyAti ya no aAyAti ya 3 dese AdiTaThe sambhAvapajjave dese AdiThe asmbhaav| pajjave ca ubhaMgo, dese AdiTTe sabbhAvapajjave dese AdiDhe asabhAvapaJjave dese AdiTaThe tadumayapajjava cauppaesie khadhe AyA ya no AyA ya avanavyaM aAyAti ya no AyAti ya, dese diLe mabhAvapajjave dese AdiThe asabhA vapajjave demA yAdiTaThA tadumayapajjavA caupamie khaMdhe bhavai Page #119 -------------------------------------------------------------------------- ________________ zrI bhagavatI satra 67 AyA ya no AyA ya avattavi AyAo ya no AyAtro ya 17 dese AdiDhe sambhAvapajjave demA AdiTThA asabhAvapajjavA dese AdiTeM tadumayapajjave cauppaesie khAMdhe AyA ya no AyAmo ya avattavyaM zraAyAti ya no AyAti ya 18 desA AiTaThA samAvapajjavA dese aoiThe asambhavapa0 dese prAi tadubhayapajjave cauppaemie khadhe aAyAyo ya no AyA ya avattavyaM AyAti ya no zrAyAti ya 16 se teNaTTeNaM gaaymaaN| eca bucaDa cauppaesie khaMdhe miya AyA miya no AyA miya avatanvaM nivakheva te ceva bhaMgA uccAreyacyA jAva no aAyAti ya // AyA bhate ! paMcapaemie khaMdhe anne paMcapaemie khaMdhe', goyagA / paMcapaemie khaMdhe siya aAyo 1 miya no aAyA 2 miya avattavya AyAti ya no AyAni ya 3 miya aAyA ya no pAyA ya miya anava 4 no pAyA ya avattavyeNa ya 4 tiyagamaMjoge ekko Na paDaDa. se keNaTaTeNaM bhate / taM va pari uccArakacca. goyamA ! appaNo aAdiTaM AyA / paramma grAdiTaTe no aAyA 2 tadubhayampa aAdiTaTe ava Page #120 -------------------------------------------------------------------------- ________________ jainAgamoM me syAdvAda tava 3 dese diThe sambhAvapajjave dese yadiTaThe asanbhAvapajjarva eva duyagasaMjoge savvaLe paDaMti tiyagasaMjoge ekoNa paDaD / chappaesiyassa savva paDati jahA chapparasie evaM jAva tapae sie / seva' bhaMte ! seva bhattetti jAva viharati // - zrI bhagavatI sUtra 12|10|466 // | TIkA AtmAdhikArAdratnaprabhAdibhAvAnAtmatvAdibhAvena ci - ntayannAha - ' zrAyA te " ityAdi, atati - satata gacchati tAMstAn paryAyAnityAtmA tataJcAtmA - sadrUpA ratnaprabhA pRthivI 'anna'tti anAtmA sadrUpetyarthaM 'siya AyA siya no Ayatti syAtsatI syAvasatI 'siya avattavya'ti zrAtmatvenAnAtmatvena ca vyapadeSTamazakya vamviti bhAva, kathamavaktavyam ? ityAha- Atmeti cano Atmeti ca vaktumazakyamityartha, 'ApaNo zrAiTThotti Atmana mvamya ratnaprabhAyA eva varNAdiparyAyai 'Adi' hada deze sati tairvyapadiSTA satItyartha AtmA bhavati, svaparyAyapekSayA satItyartha', 'paramma Ai no zrAyatti parasya zarkarAdiprathi - vyantarasya paryAyairAdiSTe - deze sati tairvyapadiSTA satItyartha, novyAtmA - anAtmA bhavati, paramNapekSayA'matItyartha' ' ' tadubhayamla yA yavaktavya'ti tayo svaparayorubhaya tadeva vobhaya tadubhayaM tama paryAya diSTo - deze sati tadubhayaparyAyairyapadeSTetyartha -- Page #121 -------------------------------------------------------------------------- ________________ zrI bhagavatI sUtra 68 'avaktavyama' yavAcya vastu syAt, tathAhi-na hAnI zrAtmati vaktu zakyA, para paryAyApekSayA'nAtmatvAttasyA, nApyanAtmati vaktu zakyA, khaparyAyApekSayA tasthA zrAtmatvAditi zravyaktavyatva cAtmAnAtmazabdApecayaiva natu sarvathA, yavaktavyazabdeneva tasyA zranabhilApyabhAvAnAmapi bhAvapadArtha va tuprabhR uttyamAnatvAda uu saphalampha , 'nyA tizabdairanabhilApyazandena vA'bhilApyatvAditi / eva paramAragukhatramapi // dvidezikasUtre paDbhaGgA, tatrAdyAstraya ndhApekSA pUrvoktA eva tadanye tu trayo dezApekSA tatra ca goyama tyata zrArabhya vyAkhyAyate - paNa ti svamya paryA diTThe 'ti zrAdiSTaM - zrAdeze sati zrAdiSTha ityartha hindazikava zrAtmA bhavati 1 eva parasya paryAya rAhinAmA 2 tanayasyahipradezikastvadanyA mandhalacaNamya paryAya rAdivatavya vastu syAna, kathama ?, zrAtmani cAnAtmati ceti gayA dvipradezattvAttasya deza eka zrAdiSTa, sadbhAvapradhAnA - sAnugatA paryavA yasminasa sadbhAvaparyava athavA tRtIyAbahuvacanamidama svaparyavairitya, dvitIyastu deza, sadbhAva paraparyAcairityartha paraparyavatIyadvitIyayanto vasvantagnAca vinodeti tacAsInnati no ceti tathA tasya deza sirapAvasAcA cetize 1 v Page #122 -------------------------------------------------------------------------- ________________ 100 jainAgamoM me syAdvAda 'sadbhAvaparyavo dezastUbhayaparyavastato'sau no AtmA cAvaktavyaM ca myAditi 6, saptama punarAtmA ca no AtmA cAvaktavyaM cetyevaMrUpo na bhavati dvipradezike dvaya zatvAdasya tripradezikAdau tu syAditi saptabhaGgI // tripradezikaskandhe tu trayodazabhaGgAstatra pUrvokta pu saptasvAdyA sakalAdeza strayastathaiva tadanyeSu tu triSu trayastraya ekavacanabahuvacanabhedAta , saptastvekavidha eva sthApanA ceyama -- ava 1 Era - / MIRoop / no 1 no 1 / / 1 pA A Momo.innamorror A 1 - yacceha pradezadvaye'yekavacanaM kacittattasya pradezadvayasTa kapradezAvagADhatvAdi hetunaikatvavivakSaNAn , bhedavivakSAyA ca bahuvacanamiti // catuSpradezika'pyevaM navaramekonaviMzatirbhaGgA , Page #123 -------------------------------------------------------------------------- ________________ zrI bhagavatI satra natra traya sakanodazA tathaiva zeSeSu caturSu pratyeka catvAro vikalpA ne cai caturthAdiSu , 707 tripu - | wind 2976 saptamastvam 97% 115 636 paJcapradeziketu dvAvizatistatrAdyAstrayastathaiva taduttareSu ca tripu ceka catvAro vikalpAntathaiva, saptame tu sama trikasayoge kilApra bhagakA bhavanti teSu ca saptaiveha yA ekastu teSu na patatyaidamevAha - 'nigamaMjoge 'nyAdi tapA sambhavAta... sthApanA 122 215 cle a 221 a l yaca na patati sa punarayama 200 paTa pradeziye trayovizaniriti // 1 mRlam - paramANupaggale zAM maMte / kiM sAsara sAmae goyamA siya nAmae miya yamAnae, se keNa da bhate / ca ca siya sAmae siya mAna govamA ! caTTayAe nAmae vannapajjavaM hi jAva phAnapajjava hi samAna se gAIzI jAva niya nae niyama ( yogale bhane / namesana me " 512 ) || paramANugovamA / Page #124 -------------------------------------------------------------------------- ________________ 102 jainAgamoM meM syAdvAda davvAdeseNaM no carime acarime, khecAdeseNa siya carime siya acarime, kAlAdeseNaM siMya carime siya acarime, bhAvAdeseNa siya carime siMya arime || - zrI bhagavatI sUtra 24|4|513 || TIkA- ' paramANuyoggale ti pugala skandho'pi syAdata paramANugrahaNaM 'sAsara'ti zAzvadbhavanAt 'zAzvata" nityaH azAzvatastvanitya 'siya sAsara'tti kathaJcicchAzvata, davva-jhyAe 'nti dravyaM - upekSitaparyAya vastu tadevArtho dravyArthastadbhAvastatA tA dravyArthatayA zAzvata skandhAntarbhAve'pi paramANutvasyAvinaSTatvAt pradezalakSaraNavyapade zAnta (vyapadezya tvAta, 'vannapajjavehiM'ti pari - sAmastyenAvanti - gacchanti ye te paryavA vizeSA varmA ityanarthAntaraM te ca varNAdibhedAdanekavetyato vizeSyate -varNaparyAvarNaparyavA atastai', 'asAsapatti vinAzI, paryavAraNa paryavetvenaiva vinazvaratvAditi // paramANvadhikArAde vedamAha'paramANu' ityAdi, 'casme 'ti ya. paramANuryasmAdvivakSita bhAvAcyutaH sana punastaM bhAva na prApsyati sa tadbhAvApekSayA carama .. etadviparItastvacarama iti, tatra 'davyA deseNa'ti Adeza -- prakAro dravyarUpa zrAdezo vyAdezamtana no carama, sa hi dravyataH paramANutvAccyuta savAtamavApyApi tatazta paramANutvalakSaNaM Page #125 -------------------------------------------------------------------------- ________________ zrI bhagavatA sUtra ucyatvamavApsyatIti / 'gvecAdenegma ni netraviNepitatvalanagAprakAragaNa 'myAn kadAciccarama, kathama ? yatra kSetre kaMvalI mamubAna ganamnatra netra ya paramANuravagADho'mo tatra kSetre nena kaMvalinA mamudaghAtagatana viropito na kaDhAcanApyavagAha prayate phevalino nirvANagamanAdityeva netratazcaramo'sAvini nirvizepaNAcanApatnayA tvacarama , tata netrAvagAhamya nena lappyamAnasvAditi / 'kAlAdege gati kAlavizepita valanaNaprakAreNa miya carame tti kazcit carama , katha ? yatra kAle pUrvAdgATI kaMvalinA samudghAna kRnamnava ya paramANatayA mavRtta ma ca na kAlavizeSa kaMvalinnamudaghAtavizepita na kadAcanApi prApyati namya kalina midbhigamanena puna samudghAnAbhAvadini nadapekSayA kAlanamo'mAvini, nivizepaNakAlApekSayA tvacagma rani / 'bhAvasaMgani bhAno vargAdivizeSa tapilanaraNaprakAraMga 'bhyAzarama 'patha carama. kya? vivaninalimamudaghAnAvara ya pugAlo vargAdibhAvavizeSa parigAna ma vijinakapalinamudaghAnavipinavapariNAmApekSayA caramo yammAnata calinirvANa punanna pariNAmanamo na prApAna, idana nyAyAna givAramana mupajAkara punani // manam -paramANupAmgale bhane / katipanne bAra kanimAge pannanaM . goyamA ' gavanne pagagadhe ego daphA Page #126 -------------------------------------------------------------------------- ________________ 104 jainAgamoM meM syAdvAda pannate / / dupaesie NaM bhaMte ! khaMdhe kativanne puccho goyamA! miya egavanne siya duvanne siya egagadhe siya dugadhe siya egarase miya durase siya duphAse siya tiphAse siya ca uphAse panno, eva tipaesievi, navara siya egavanne siya duvanne siya tivanne, evaM rasesuvi, sesaM jahA dupaesiyassa, evaM caupaesievi navaraM miya egavanne jAva miya cauvanne, eva rasesuvi, mesaM taM cetra, evaM pacapaenievi, navaraM siya egavanne jAva miya paMcavanne, evaM rasevi gadhaphAmA naheba, jahA pacapae sio jAva asaMkhejjapaesiyo / / suhamaparigae Na bhaMte ! aNaMtapaemie rakhadhe kativanne jahA paMcapaemie taheva niravasesa, bAdarapariNae NaM maMte / aNatapaemie khadhe kativanne pucchA, goyamA ! miya egavanne jAva miya paMcavanne siya egagave miya dugaMve miya egagse jAba miya paMcarase miya cauphAse jAba piya aTaphAse pa0 / seva mate ! 2ci / --zrI bhagavatI sUtra 186631|| TIkA 'paramAgupoggala raNamityAdi, iha ca varNagAvara paJca ho paJca ca viphalpA 'duphA ti snigyamanazItoSNamparzA Page #127 -------------------------------------------------------------------------- ________________ zrI bhagavatI sUtra 105 nAmanyatarAviruddhaspazadvayayukta ityartha ihaca catvAro vikalpA zItasnigdhayo zItarUkSayo u-raNasnigdhayo uSNarUkSayozca sambandhAditi // 'dupaesie Namityadi, 'siya egavannetti dvayorapi pradezayorekavarNatvAt, iha ca paJca 'vikalpA , 'siya duvan 'tti pratipradeza varNAntarabhAvAt , iha ca daza vikalpA , gva gandhAdidhvapi, 'siya duphAse'tti pradezadvayasyApi zItasnigdhatvAdibhAvAt , ihApi ta eva catvAro vikalyA 'siya tiphaase'|t iha catvAro vikalpAstatra pradezadvayasyApi zItabhAvAt , ekasya ca tatra snigdhabhAvAt dvitIyasya ca rUkSabhAvAdeka , 'dhama anenaiva nyAyena pradezadvayasyoSNabhAvAdvitIya , tathA pradezadvayasyApi snigdhabhAvAt tatra caikasya zItabhAvAdekasya coSNabhAvAttRtIya , 'evam' anenaiva nyAyena pradezadvayasya rUkSabhAvAccatutha iti, 'siya cauphAse'tti iha 'dese sie dese usiNe dese niddha dese lukkhe'ni vakSyamANavacanAdeka , eva tripradezAdevapi (vayamapyUhyam / / 'sahumapariNae NamityAdi, anantaprade zako bAdarapariNAmo'pi skandho bhavati dvayaNakAdistu sUkSmapariNAma evetyanantapradezikaskandha sUkSmapariNAmatvena viropitarAvAdyAzcatvAra sparzA sUkSme bAdareSu cAnantaradezita kanyeSu sabanti, mRdu-kaThinagurula cusparzAstu bAdareSveveti // mUnam -sarisavA te bhaMte / kiM makkheyA amakkheyA ?, Page #128 -------------------------------------------------------------------------- ________________ 106 jainAgamoM me syAdvAda ! somilA / sarisavA bhakveyAvi abhakkheyAvi, se keTaThe 0 sarisavA meM bhakyAvi abhakkheyAvi ?, se nUNaM te somilA / babhanaesa naesa duvihA sarisavA pannattA, taMjahA -- mittasarisavA ya dhannasarisavAya, tatya gaM je te mitrasarisavA te tivihA pa0, taM0 - sahajAyayA sahavaDiyayA sahapasukIliyayA, te Na samaNANa niggathANaM abhakkheyA, tattha Na je te dhannasarisavA te duhi / pa0 taM0 - satyaparihAya asatyapariNayA ya tatthaNa je te asatthapariNayA te NaM samayANaM niggaMthANaM abhakkheyA, tattha gaM je se satyapariNayA te duvihA pa0 taM0emaNijjA yagraNema NijjA ya, tattha Na je te aNesaNijjA te samaNAraNa nimAthANaM makkheyA, tattha NaM je te emaNijjA te duhi / pa0 ta - jAiyA ya prajAiyA ya, tattha gaM je te ajAiyA te samaNArA niggaMthANaM zramakkheyA tattha gaM je te jAtiyA te dubihA pa0, 0 -laddhAya zraddhA ya, tatthaNa ja te laddhA terA samaNAya niggathANa amakyA, tattha Na je te laddhA teNaM samayANaM niggathA makyA, se terAI gaM momilA ! evaM -- Page #129 -------------------------------------------------------------------------- ________________ zrI bhagavatI sUtra 107 " buccai jAva abhakveyAvi / mAsA te bhaMte / kiM bhakkheyA abhakyA 1, somilA ! mAsA me bhakkheyAvi abhakrakhyAvi, se keha Na jAva abhakkhayAvi, se nUgaM te somilA / babhannaesa naesa duvihA mAsA paM0 ta0 - davvamAsA ya kAlamAmA ca tattha gaM je te kAlamAsA te sAvaNAdIyA AsADhapajjavasANA duvAlasa ta0-sAvaNe bhaddavara Asoe kattie maggamire pose mAhe phAguNe cice vaisAhe jehA mUle AsADhe, te samaNAzAM niggathANaM abhakkhyA, tattha NaM je te davvabhAsA te dubihA pa0 ta0 atthamAsA ya dhaNNamAsA ya, tattha gaM je te atthamAsA te dubihA pa0 taM - suvannamAsA ya rupamAsA ya, te NaM samaNANaM niggaMthANaM abhakkhayA, tattha je te dhannamAsA te duvihA pa0 0 - satyapariNayA satyapariNayAya, eva jahA - dhannasarisavA jAva se te jAva abhakkhayAvi / kulatthA te bhate ! kiM makkheyA abhakkhayA ?, somilA ! kulatthA bhakkhyAvibhakveyAvi se keha eNaM jAca zramakkhayAvi 9, se nUNaM somilA / te vamannae su nae duvihA kulatthA pa0, taM 0 - itthikulatthA ya ~ Page #130 -------------------------------------------------------------------------- ________________ jainAgamoM meM syAdvAda dhannakulatthA ya, tatya NaM je te itthikulatthA te tivihA pa0, taMjahA - kulakannayAi vA kulavahayAti vA kulamAuyAr3a vA, teNa samaNANaM niggathANaM abha kkhayA, tatthaNa je te dhannakulatthA evaM jahA dhannasarisavA se terATaThe jAva abhakkhayAci // - zrI bhagavatI sUtra 18.10 646 / / TIkA - sarisava'tti ekatra prAkRtazailyA sadRzavayasa anyatra sarpapA - sidvArthakA, samAnavayasa 'duvvamAsa 'tti dravyarUpA mAsA 'kAlamAsa'tti kAlarUpA mAmA, 'kulattha 'tti ekatra kule tiSThantIti kulasthA -kulAGganA, anyatra kulatthA dhAnyavizepA sarisavAdi --- padapraznazca chalagrahaNenopahAsatha 108 kRta iti // mUlam - ege bhava duve bhava akkha bhavaM zravva - , va ava lie bhava agabhRyabhAva bhavie mava ? somilA ! egevi graha jAva agabhRyabhAvabhavievi graha se kaMNaTTheNa bhate / evaM buccaDa jAva bhaviyavi graha 1, momilA / davvaTaThayAya ege graha nAgadamaNaTaThayAe duvi pasAe grakvaevi yaha grevvaevi yahaM vadivigraha upayogaTTayAe yogabhUyabhAvabhavieva graha se paTaTe jAva bhavievi ahaM // - zrI bhagavatI sUtra 81647|| --- Page #131 -------------------------------------------------------------------------- ________________ zrI bhagavatI sUtra TokA - ege bhava' mityAdi, eko bhavAnityekatvAbhyupagame bhagavatA'tmanaH kRtaM zrotrAdivijJAnAnAmavayavAnA cAtmano'nekanta upalabdhita ekatvaM dUSayiSyAmIti buddhyA paryanuyoga somilabhaTTena kRta, ddhauM bhavAniti ca dvitvAbhyupagame'hamityekatvaM. viziSTasyArthasya dvitvavirodhena dvitva dUpayidhyAmIti buddhayA paryanuyogo vihita, 'akkhara bhava' mityAdinA ca padmayeNa nityAtmapakSa paryanuyukta, 'arogabhUyabhAvabhavie bhavati zraneke bhUtA - atItA bhAvA - sattApariNAmA 1 f bhavyAzrvabhAvino yasya sa tathA anena cAtItabhavi yat sattApraznAnityatApakSa. payanuyukta, ekavara pariyahe tasyaiva dUSaraNAyeti tatra ca bhagavatA syAdavAdasya nikhiladopagocarAvikrAntatvAtta mavalambyottaraMmadAyi'egevi ahamityAdi kathamityetat ? ityata Aha- 'daSvaTTayAe enoti jIvadravyasyaikatvenaiko'ha na tu pradezArthatayA, tathA hi anekatvAnmametyavayavAdInAmanekatvopalambho na dhAdhaka, tathA kazcitsvabhAvamAnityaikatdasakhyAviziSTasyApi padArthasyasvabhAvAntara > n 186 yApekSayA dvitvamapi na virudvamityata ukta - nAgasapaTTayAra duvevi aha'ti, na caikasya svabhAvabhedo na dRzyate, eko hi devadattadi' puruSa ekadaiva tatadapekSayA pitRtvaputratvabhrAtRtvabhrAtRvyatvAdInane kA svabhAvAllabhata iti, tathA pradezArthatayA'saMkhyeyapradezavAmAzrityAnato'pyaha sarvathA pradezAMnA kSayAbhAvAta, tathA'trya Page #132 -------------------------------------------------------------------------- ________________ 118 jainAgamoM meM sthAdvAda yopyaha katipayAnAmapi ca vyayAbhAvAta , kimukta bhavati ?avasthito'pyaha-nityo'pyahaM asakhyeyapradezitA hi na kadAcanASi vyapaiti ato nityatA'bhyupagame'pi na doSa., tathA 'ubogaTTayAe'ti vividhaviSayAnupayogAnAzrityAne bhUtabhAvabhaviko'pyaham, atItAnAgatayohi kAlayoranekaviSayabodhAnAmAtmanaH kathaJcidabhinnAnAM bhUtatvAd bhAviyAccetyanityapakSo'pi na doSAyeti / / mUlama-kevatiyA Na bhaMte ! asurakumArabhavaNAvAsasayasaha ssA 50 ?, goyamA ! causaTiMTa asurakumArabhavaNAvAsasayasahassA 50, te Na bhaMte ! kiMmayA pa0 ?, goyamA ! sabarayaNAmayA acchA saehA jAva paDirUvA, tattha NaM vahave jIvA ya poggalA ya pakkamaMti viukkamati cayaMti uvavanjati mAmayA Na te bhavaNA davvaTThayAe vannapajjavehi jAva phAsapajjavehi asAmayA, evaM jAva thaNiyakumArAvAsA, kevatiyANaM bhaMte ! vANamaMvarabha mejjanagarAvAsasayasahassA 50, te NaM bhaMte! phimayA 501, sesa taM ceva, phevatiyANa bhate ! joisiyavimANAvAmasayamahassA ? pucchA, gAyamA ! asaMkhejA joisiyavimANAvAsamayamaharumA pa0. te Na bhaMte ! kiMmayA 501, Page #133 -------------------------------------------------------------------------- ________________ HI 111 zrI mAvatI sUtra goyamA ! saccaphaniharamayA acchA, sesaM taM ceva, sohamme Na bhaMte ! kappe kevatiyA vimANAvAsasayasahassA pa0 ?. goyamA / yetIsaM vimANAvAsamayasahassA, te Na bhate ! kiMmayA pa01, goyamA ! savvarayaNAmayA acchA sesaM taM ceva 'jova anuttaravimAzA, navara jANeyacyA .jattha jayA bhavaNA vimANo vA / sevaM bhaMte ! 2 tti // -zrI bhagavatI sUtra 157658 / / TIkA- 'kevaiyA Na'mityAdi, 'bhomeja nagara'tti bhUmerantarabhavAni bhaumeyakAni tAni ca tAni nagarANi ceti vigrahaH savvaphAlihAmaya'tti sarvasphaTikamayA // mUlam-jIvA Na bhate ! pAvaM kamma kiM samAyaM paThaviMsu samAyaM niTaThavisu 1, 1 samAyaM paThaviMsu visamAyaM niThavisu 2 ?, visamAya paTavisu samAya niTThavisu 3 ?, visamAyaM paThaviMsu visamAya niThavisu 4 1,. goyamA ! atthegaiyA samAra paTTaciMsu samAyaM niTaThaviMsu jAva atthegaDayA visamAyaM paThThavisu vimamA niThaviMsu se keNaTaTheNaM bhaMte! eva cucai atthegaiyA mamAgaM paTTavisu samAyaM niTThavisu ? ta ceva, goyamA ! jIvA caucvihA pannattA, Page #134 -------------------------------------------------------------------------- ________________ 113 jainAgamoM me syAdvAda taMjahA--asthegaiyA samAuyA manovavannamA 1 atthegaiyA samAuyo visamovavannagA 2 atthegaiyA visamAuyA samovavannagA 3 atthegaiyA visamAuyA visamovavannagA 4, tattha NaM je te samAuyA samovavannagA te NaM pAvaM kammaM mamAya paThaviMsu samAya niTaThavisu,natya evaM je te samAuyA visamovavannagA, te NaM pAvaM kammaM samAyaM paThaviMsu vimamAya niTaThavisu, tattha NaM je te vimamAuyA samovavannagA te NaM pAca kamma visamAyauM paTaThavisu samAyaM niTaThavisu, tattha NaM je te vimamAuyA visamovavannagA te NaM pAva kammaM visamAyaM paThavisu visamAya NiTaTharSisu, se teNaTheNaM goyamA ! taM ceva / / ___-zrI bhabhavatI sUtra 26 // 1 // 22 // TIkA-'jIvA NaM bhaMte / pAva'mityAdi, 'samAya'ti samaka bahavo jIvA yugapadityarthaH 'paTTavisutti prasthApitavantaH-- prathamatayA vedayitumArabdhavanta , tanA samajhameva 'niDhaviMsuti 'niSThApitavanta' niSThAM nItavanta. ityeka , tathA samakaM prasthApitavanta 'vimamati viparma yayA bhavati viSamatayetyartha , niSThApitavanta iti dvitIya, ekhananco ho| 'pratyegajhyA mamAuyA ityAdi, catamajhI, tatra 'mamAuyatti mamAyama ulyApekSayA mamajhAtA Page #135 -------------------------------------------------------------------------- ________________ zrI bhagavatI sUtra 113 > } yuSkodrayA ityartha 'samovavannagati vivakSitAyupa taye samakameva bhavAntera upapannA samopapannakA ye caitravidhAste samakameva prasthApitavanta--samakameva niSThApitavanta, nanvAya. kamaivamityaivamupapanna bhavati na tu pApaM karma, taddhi nAyu koTyApekSaM prasthApyate ceti, naiva, yato bhavApekSa karmaNAmudaya kSayazcepyate uktala - "udayakvayakkhova same tyAdi ata evAha - 'tattha je ne samAjyA samovavannagA te gaM pAva kanma samAya paTTavisu samAyaM niTTaviMsuti prathama tathA 'tatyA je te samAjyA visamovavannatti samakAlAyuSkodayA vipamatayA parabhavotpannA maraNakAlavaipanyAta 'te samAya pazuvi' ti AyuSkavi aiSodaya sampA dyatvAtpApakarmavedanavizeSasya 'visamAyaM niTTaviMsu'tti maraNavaipanyena pApakarmavedanavizeSasya vinamatayA niSThAsambhavAditi dvitIya, tathA 'visamAjyA samovavannaga'tti vipamakAlAyu kodaya samakAlabhavAntarotpattaya 'te raNa pAva kamma visamArtha paTTavisu samAyaM niTTaviMsu 'tti tRtIya, caturtha sujJAta eveti iha cetAna bhaGgakAna prAktanazanabhaGgakAMzcAzritya vRdvairuktam - "paTTavasa , . kigu hu samAu uvavannaesa caubhago / kira va samajaNa gamaNijjA pratyaya bhaMgA ? ||1|| paTTaNamae bhagA pundrAbhaMgaNalomazra vaccA / " yathA pRcchAbhagA samakaprasthApanAdayo na vadhyante tatheha samAyuSkADhya anyantrAnyathA vyAkhyAtA api vyAkhyeyA Page #136 -------------------------------------------------------------------------- ________________ 114 jainAgamoM meM syAdvAda ityartha / "kammasamajaNasae bAhullAo samAujjA // 2 // " [prasthApanazate samAyurutpanna Su caturbhaGgI kathaM nu kathaM vA samarjanazate bhagA arthato gamyA. 1 // 1 // prasthApanazate bhaGgAnAM pRcchA bhaGgAnulomyato vaacyaa| karmasamarjanazate bAhulyAt samAyojayeta // 1 // ] iti / / - Vg" TOL salamaSH SACH MAV WILM Page #137 -------------------------------------------------------------------------- ________________ zrI jJAtA sUtra he zuka / asmAkaM dharma spAdvADhAtmaka saptanayAzrito partate, apare dharmA. pratyekanayAzrimA ana saptanayAnA svarUpaM zRNu tathA coktamAgame- 'kAvihA gayA paNNattA, goyamA ? sattamUlanayA paeNattA taM0 jahANegame 1 saMgahe 2 vavahAre 3 ujju sutte 4 sadde 5 samamisTe 6 ebhRta 7 iti / / nAma iti na ekaM naika prabhUtAnItyartha , naikai nairmahAsatvasAmAnyavizeSajJAnaimimIte minoti iti pA naiMkamasAmAnyavizepo nayarUpajJAnastu manyate paSThamekagedaina na manyate ityartha , na vidyate eko gamo mArga sAmAnyalakSaNo vizeSajakSaNo vA yasya sa gamika eva naya samyaga draSTivata sAmAnyavizeSAbhyAM vastu Anayati tasmAdeSo naya samyaga draSTino bhavati iti // 1|| tathA magaha iti bheTAnAM saha saMgRhaNAti bhedAn vA sagraha , sa naya samuca yena Page #138 -------------------------------------------------------------------------- ________________ 116 jainAgamoM me syAdvAda vastu Anayati, yathA kazcid vanaM dRSTvA vadatyagra vanamasti paraM vizeSaNa na vakti, pazupakSitaTAkAkIrNaM vana vartate iti na vadati, sa kathayati vizeSastu sAmAnyamadhya evAsti iti // 2 // vyavaharaNaM vyavahAra , yena vyahriyate sa vyavahAra. sa tu vizeSavastu manyate, sa ca kathayati sAmAnya vizepA bhinnana vartate, kevalaM sAmAnyatvena lokavyavahAro na pravartate yathA bhramarAdI sAmAnyatvena paMcavarNAH santi, paraM kR-raNavarNasya bahutaratvena vizeSeNa, yena lokavyavahAreNa bhramara kRSNa Nva nigadyate iti, punarvAhyasvarUpa dRSTvA bheda vivekti, ye bAhyadRSTyA guNAn pazyanti tAneva manyate nAntaraGgatvena, ratAvatAvyavahAranaye AcArakriyA mukhyA vartate antaraGgapariNAmopayogo nAsti, yato negamasaDmayojAnAtmadhyAnasya pariNamana, tatra kriyA mukhyAsti vyavahAranayena / jIvavyavasthA naikadhA vartate, tatranegamasagrahAbhyAM sarvajIvasatA ekarUpaiva, pAM vyavahAreNa jIvo dvividha --siddha ? saMsArI ca, tatra saMsArIjIvo dvividha , prayogI caturdazaguNasthAnavartI zailAvastrAyA vartamAno jIya 1, sayogI ca 2, tatra sayogI dvividha-trayodazaguNasthAnavartI kevalI-cha mamthazca, chamatho dvividha kSINamohadvAdazaguNasthAnavartI mAinIyakama kSapayati sa jIva 1, dvitIya upazAntamohazca 2, upazAntamohasya dvA bheTI, apAyI ekAdazaguNamthAnavI jIva ? mApAyI ca, makapAyiNo dvo bheTI, ekaH sUkSmasakapAyidazamaguNasthAnastha 1, bAdarakapAyI, bAdarakapAyI dvividha zreNipratipanna zreNi Page #139 -------------------------------------------------------------------------- ________________ zrI jJAtA sUtra 117 jitazca zreNivarjitasya dvau bhadau apramatta pramattazca, pramattasya dvau bhedau, sarvavirati 1, dezaviratizca 2, dezaviratidividha -viratiparigaNama 1 aghi tipariNAmazca 2, tatrAvi tirdvividha -aviratisamyakatvI 1 mithyAtvI ca 2 mithyAtvino dvau bheda-bhavya 1 abhavyazca 2, bhavyo dvividha -granthIbhedI 1 granthyabhedI ca, evaM yAdRzo jIvo dRzyate ta tAzameva manyate sa vyavahAranaya // 3 // Rju-avakra zruta jJAnamasti yasya sa RjumUtra athavA atItAnAgataru pavanaparityAgena Rju - sarala vartamAnakAlamAnayati iti Rjus na , tatrAtItakAlastu vinaSTa anAgatazcAnutpanno'sti dRzyate'pi na prAyaHza 'pavat kAladvaya na mantavyam , tato cartamAnakAlena bhAvita bha va sUtrayati iti RjusUtraM pariNAmagrAhI vartate, yadA yo jIvo gRhI vartate paramanta pariNAma sAdhutulyastadA sa jIva. sAdhureva kathyate, punaryo jIva. sAdhuve. padhArI vartate para manasi vipayAbhilApayuktA. pariNAmA cartante tadA sa jIvo'viratimAnI ca ||kssaa zapyatte-yAnozyate, ucyate vastu aneneti zaddha tenopacArAnnayo'pi zabda evocyate zabdanayo 'pi RjusUtranyasadRzo mantavya epo'pi pratyutpannagrAhI Rjuzabda nayo yadi sahI tarhi tayo ke pratibheda ? ucyate RjusUtranyavAdI sAmAnyagatArthaM gRhaNAti , para liGgavacanabheda kimapi na karoti , yathA taTa puliGga , tI vA, taTa napusakaM para Page #140 -------------------------------------------------------------------------- ________________ 118 jainAgamo me syAdvAda RjusUtranaya. kevala taTasyArthaM gRhNAti liGgavizeSa kimapi na mAnayati, zabdanayavAdI tu vizeSapadaM gRhaNAti zaradAnA liGgavacanAnAM , ye bhedA santi tAn vizeSataH pR.ka 2 gRhNAti tathA sanyaka_ prakAreNa kAryasAdhakaM zabda mAnayati yth| indrazabdaM mAnayati, yathA indrazabdamya catvAro nikSenA nAmAdibhedena sati, era zabdanayavAdI vadati nAmendra 1 sthApanendradravyendra kimapikAryasiddhirna bhavati iti yataste nAmendrAdaya indra kArya karaNe na samarthA yadA bhAvendro bhaviSyati tadA indanAd indra. iti zanda svakAryakArapyatIti / nikSepaNa vicAro vahutaro'sti granthaga,ravabhayAnAlA - tam iti // 5 // nAnArtheSu nAnAmajJAnAmArohaNAt sasabhirUDhanaya , epa nayo ghaTakuTAdIna bhinnapravRttinimitvAta bhinnArtha gocarAn mAnayati ghaTapaTAdizabdavat / tathA ghaTanAd ghaTo viziSTaceSTAvAn artho ghaTa ini tathA buTa kauTilye kATelyayo |t kuTo ghaTA jya cuTo'pyanya eveti 6,tthA yamya padArthAsya yo'rtho' sta tamartha kuvanta prabhRtaM sarata padArtha mAnayati puna 'svAthamyAka gavailAyA ta padArthamamanta mAnayati sa evabhUtanaya , yadA strImantake ghaTazcATitA bhavati tadA ceTAsahito ghaTa ceSTAyAma' dhAto ceTArUpArthakaraNabelAyA ghaTa prati ghaTaM kRtvA mAnayati ||7|| etapA madhye ya prAktanAstrayo nayA dravya manyanne, tatra naigamavyavahAra azuddhadravya manyete, saMgrahamnu zudvadravya manyane, tana kAraNA dete trayo dravyanayA ucyate / Page #141 -------------------------------------------------------------------------- ________________ zrI jJAtA sUtra - 116 uripanA bAre nayA. paryAya manyanne'nAne paryAya nayA * iti / . vizeSavicArastu sidvAsAnta divameya iti / / , , ., ___ amAnuyogadvA nRtra t lapta nayAnA dRSTAnto likhyane-yathA kenacit purupeNa kazcit punya pRSTa bhavAn kutra vanAte ? tadA - tenA gudva gamavA denaiva ukta tAmadhye va nAmi puna pRTa , lokasya trayo bhedA - urdhvAdhastiyA lokA tatra karimallo ke vamati / tadA'zudunaigamavAdinA prota-tiyaga loke vasAmi puna pRSTa tayaga loke asakhyayA dvIpasamudrAzca sa!nta tasmAt kasmina dvIpe tiSThata tadA'vigu dvanaigamavAdinokta , janvadvIpamadhye tiSTha.mi, puna ___ pRSTa jambUdvIpe vahani kSetrANi santi, bhavAn kammina kSetre STina. tadA tenA'vizu dunaigama pAriNoktam-bhAratakSetre tiSThAmi, puna. pRSTa , bha tasya paT khaNDAni, khaNDepu madhda khaNDa tammina dezA garANi grAmAzca bahava santa, tva butra tiSThasi ? tadA prathamanayavAdI vadati-amukadeze nagara grAma vA amuka pATake vA vasAmi / tanatparyanta naigamanayo jJeya / atha samahanayavAdI vadAta-. svazarIre vamAmi / tadA vyavahAranayavAdI vakti-svasastArake vamAmi / RjasvavAdabaTana khambabhAve ti ThAmi / samabhinDhavA. dinA prokta / sa puNe tiSThAme, eva bhUtanayavAdinA proktamazAnadazanaguNe va gAmi / i te dRSTAnta sarvapadAryepu jeya ini / / zraya sapta nayadhama vaya-pramanaMgamavATI vadati saI dharmA Page #142 -------------------------------------------------------------------------- ________________ jainAgamoM me syAdvAda santi, yena kAraNena saH dharmAH kasyanti, a nayoM zApoM dharmanAma ka yati, tadA saMgrahanaya 'vadat-yairvRdvapuruSairAvRttaM taddhamaH kathyate, anAcAra sayakta. para ku nAcAro dharma kathita'-tadA vyavahAranayena proktam -ya sukhahetu sa' dharma arthAt eya-hama-- kAraNo dharma mAnitastadA RtuHsUtranayena proktam - yaH upayogasatvavairAgyarUpapariNAma sa. dharma kathyate; asbhannaye yathA pravRttikarasya pariNAmapramukhA sarva dharmA kathitA te mithyAvino'pi bhavati, tadA zabdanayo'vadata - ya. samyak vama eva dharmasya mUrta samyaktvaM, tadA samabhirUDhanayo vAti -yo jIvAjIvAdIna padAni jAnAti jIvasattAM dhyAyati, ajIyasya tyAga karoti, iMDazo jJAnadarzanacaritrANAM zudvanizcayapariNAma sa dharma / ammin naye sAdhamasiddhapariNAmAsne vamatvena gRhItA , tadA gvabhUtanayo vakti-zukjadhyAnarUpa tItapariNAmai kSapakazreNyA karmakSayahetu sa dharma , yo jIvasyamUlasvabhAvodharmo mokSarUpa kArya karoti, evaM saptanayairdharma kathyate / saptanayAnAmekatramIlanAta samyaktva vartate, saptanayagrAhI sadhyaktva ipucyate, ya ekanayagrAhI ma mizyAiTimacyate, eva saptanayairyat sidva vacanaM tata pramANamasti / sAnayAnA madhye ya kA'pyeka nayamutthApyate tasya. vacanamapramAgA bhavediti / / Page #143 -------------------------------------------------------------------------- ________________ zrI rAyapaseNI sUtra mUlam - paramavaraveDyA gaM bhaMte / kiM sAmayA0 1, goyamA / siya sAmayA siya zramAyA, se kerAhaNaM bhaMte ! eva buccaDa miyasAmayA miya asAmayA 1, govamA / davyAe sAsayo pajjavehiM gaMdhapajadehiM rasapajjavehiM mAmayA, se terAhareza goyamA ! evabuccati - siya sAmayA miya asAmayA / paramavara veyA bhate ! kAla kevaciraM hoTa, gaoNyamA / kyAviyAmi kayAvi rAtthi na kavAci na bhavismara, bhuci hava ya bhavisaya, dhuvA DiyA mAyA avayA avvA avaTTiyA zivA paumava raveDayA | zrI rANI sUtra vimAna va sUtra 34 // Page #144 -------------------------------------------------------------------------- ________________ 122 jainAgamoM me syAdvAda raNa TIkA pasava veiyA bhaMte / kiM sAsayA' ityAdi, padmavaravedikA'Na' miti pUrvavat kiM zAzvatI utAzazvatI, AvantatathA sUtre nirdeza prAkRtatvAt, ki nityA utAnityetibhAva, bhagavAnAha - gauttama / syAt za zratI syAdazAzvatI, kayacitrityA kathacidanityA iyartha myAcchando nipAta kathaMcidityetadarthavAcI, 'se keNaTTa ' mityAdi, praznasUtra sugama, bhagavAnAha - gautama | dravyArthatayA - dravyAstikanayamatena zAzvatI, dravyAstikanayo hi dravyameva tAttvikamabhimanyate na paryAyAn dravyaM- cAnvayi pariNAmitvAt, anvayitvA ca sakalakAlabhAvIti bhavatidravyArthatayA zAtI, varNaparvAyaistattadnyasamutpadyamAnavarNa vizeSarUpai, eva gandha paryAyai sarzaparyAya upalakSaNametat, tattadanyapudgalavicaTanoccaTaca azAzvatI, paryAyAraNA pratakSaNabhAvatayA kiyatkAlabhAvitayA vinAzitvAta, 'se eraTTe' mityAca pasahAravAkya sugama, iha dravyAstikanayavAdI samatapratiSThApanArthamevamAha -- nAtyantAsata utpAdo nApi sato nAza 'nAsato vidyate bhAvo nAbhAvo vidyate sata' iti vacanAt, yau tu dRzyete prativastu utpAdavinAzau tadA va bhavi tirobhAvamAtra, yathA savasya utphagrAnvacitve, tammAt sava vastu nityamiti, eva ca tanmatAca - ntAnAmaya kiMvA yA gAvI uta sakajakAneka tina sayAnodArtha bhavanta bhUya pRcchati - " Page #145 -------------------------------------------------------------------------- Page #146 -------------------------------------------------------------------------- ________________ zrI jIvAbhigama sUtra mUlam-imIse Na bhaMte / rayaNApa0 pu0 savvajIvA upa caraNa puyA' savvajovA uvavaraNA ?; imIse NaM raya0 pu0 savvajIvA uvavaraNapuvvA no ceva raNaM savvajIvA uvavaraNA, eva jAva ahesattamAe puDhavIe / imA NaM bhaMte ! rayaNa pu0 savvajIvehi vijahapuvvA ? savyajIvehiM vijaDhA ? goyamA ! imA NaM rayaNa pu0 sayajIvehi vijapuvvA no ceva Na savvajIvavijaDhA, evaM jAva adhesattamA / isIse NaM maMte / rayaNa pu0 savyapoggalA paviThThapuvyA ? savyapaM ggalA paviTThA ? goyagA / imI se Na rayaNa puDhavIe saba poggalA pavipunyA no ceva NaM savvapaggalA paviTThA, evaM jAva adhesattamAya puDhavIe / imA NaM bhaMte ! rayaNappa?mA puDhavI savyapoggalehi Page #147 -------------------------------------------------------------------------- ________________ 25 thI jIvAbhigama sUtra vijapuccA ' maccapoggalA vijaDhA ?, goyamA ! DamA NaM rayaNappabhA pu0 mavyapoggalehiM vijaDhapuvA no ceca Na maccapoggalehiM vijaDhA, evaM jAca adhemacamA / ___zrI jIvAbhigama sUtra pratipatti 3 sU. 771 / / TIkA-'isase raNaM maMte ! ' ityAdi. asyA bhadanta / ratnaprabhAyA pRvicyA sarvajIvA. sAmAnyena upapannapUrvA iti-utpannapUrvA kAlakmeNa, tayA sarvajIvA 'upapannA' utpannA yugapad ?, bhagavAnAha-gautama ! asyA ratnaprabhAyA pRthivyA sarvajIvA sAvyavahArikajIvarAzyantargatA prAyovRttimAzritya sAmAnyena 'upapannapUrvA' utpannapUrvA kAlakameNa, sasAramyAnAditvAna, na puna sarvajIvAH 'upapannA' utpannA yugapan, makalajIvAnAmekakAlaM ratnaprabhApRthivItvenotpAde sakaladevanArakAdi bhedAbhAvapramakta, na caitadasti, tathAjagatvAbhAvyAna, evamakanyA pRthivyAmtAvaddhatavyaM yAvadadha samanyAH / / 'imA ga mate !' ityAdi iya ca bhadanta ! ratnaprabhAdhiryA 'savvIce hi vijadapuvA' iti manAvaM kAlana meNa parityaktapUrvA, tathA mI gapada 'vijaDhA' parityanA ?, bhagavAnAda-gotama ' iyaM ratnaprabhA prathivI prAyonimAdhitya mardajIva mAvyavahArika, pAlamameNa parityaktyA , nanu yugapatparityatA, sarvajIva eparAlaparityAganyAmambhavAn nayA Page #148 -------------------------------------------------------------------------- ________________ 126 jainAgamoM meM syAdvAda nimittAbhAvAt , evaM tAvadvaktavyaM yAvadhaH saptamI pRthvI // 'imIse Na' mityAdi, asyAM bhadanta ! ratnaprabhAyAM pRthivyAM sarve pudgalA lokodaravivaravattina kAlakrameNa 'praviSTapUrvA' tadbhAvena pariNatapUrvA , tathA sarve pudgalA 'praviSTA' ekakAlaM tadbhAvena pariNatA. 1, bhagavAnAha-gautama / asyAM rattaprabhAyAM pRthivyA sarve pudgalA lokavartina. 'praviSTapUrvAH' tadbhAvena pariNatapUrvA , saMsArasyAnAditvAt, na punarekakAla sarvapudgalA. 'praviSTA' tadbhAvena pariNatA. sarvapudgalAnAM tadbhAvena pariNatau ratnaprabhA. vyatirekeNAnyatra sarvatrApi pudgalAbhAvaprasakta , na caitadasti, tathAjagatsvAbhAlyAt / evaM sarvAsu pRthivIpu krameNa vaktavyaM yAvadadha saptamyAM pRthivyAmiti / / 'imA NaM bhaMte / ' ityAdi, iya bhadanta / / ratnaprabhA pRthivI sarvapudgale. kAlakrameNa 'vijaDhapuvvA' iti parityaktapUrvA tathaiva sarvai. padgalairekakAle parityaktA ?, bhagavAnAhagautama / iya ratnaprabhA pRthivI sarvapudgalai kAlakrameNa parityaktapUrvA, saMsArasyAnAditvAt , na puna sarvapadle rekakAlaM parityaktA, sarvapudgalairekakAlaparityAge tasyA sarvathA svarUpAbhAvaprasakta', na caitadasti, tathAjagatsvAbhAvyata zAzvatatvAt, etaccA nantarameva vakSyati / evamekaikA pRthivI krameNa tAvadvAcyA yAvavadha saptamI pRthivI / / mUlam-imA NaM bhaMte ! rayaNappabhA puDhavI kiM sAsayA asAsayA ?, goyamA ! siya sAsatA siya asA Page #149 -------------------------------------------------------------------------- ________________ zrI jIvAbhigama satra 17 mayA 1 se kepaTaTeNaM bhaMte / evaM buccai-miya sAsayA miya asAsayA 1, goyamA ! caTTyAe mAmatA, vazaNapajjavehi gadhapajjavehi rasapajjavehiM phAsapajjavehiM amAmatA, se teNaTeNaM goyamA ! eva buJcatitaM ceva jAba miya amAsatA, evaM jAva adhesacamA // imA Na bhate / gyaNappabhApa0 kAlato kevaciraM hoDa 1, goyamA ! na kayAi Na Ami Na kayAi Natyi Na kayAi Na bhavismati / / bhuviM ca bhavaH ya bhavimmati ya dhuvA NiyayA sAmayA akkhayA avyayA avaTiThatA NicA evaM jAva adhe sattamA / / -zrI jIvAbhigama malayAgiri vRtti matiH sUtra 8 // TIkA-'imA gaNanA ' ityAdi iya bhaTanna / ratnaprabhA pRthivI ki zAzvatI zAzvatI ra, bhagavAnAra.--gautama ' myAnkalikamyApi nayasyAbhiprAyeNetyartha zAzvatI, tyAna-paryAvadazAzvatI / / panadeva savizeSa jijJAna pRti-'ne garTa kA mityAdi, zo'dhazabdArtha ma ca prazne, phaina prarthana' phAragena bhadanta ! padamunyane yathA myAt zAzvatI mpAdazAgyAti 1, bhagavAnAra-gAnama ' dahayAH manyA da. dravyAdhanayA gAnda. nAni nahara manApi mAmAnyApana. dAna-ni nAna nAna paryAyAna digapANini dA hamini pAIyamavAya - Page #150 -------------------------------------------------------------------------- ________________ 128 jainAgamoM meM syAdvAda " tAttvika padArtho yasya na tu paryAyA sa dravyArtha -- dravyamAtrAstitvapratipAdako nayavizeSastadbhAvo dravyArthatA tayA dravyamAtrAstitva pratipAdakanayAbhiprAyeNetiyAvat zAzvatI, dravyArthikanayamataparyAlocanAyA mevaMvidhasya ratnaprabhAyA pRthivyA AkArasya sadA bhAvAt, 'varNaparyAya.' kRSNAdibhi 'gaMdhaparyAyai ' surabhyAdibhi 'rasa paryAyai tiktAdibhi ' sparzaparyAyai.' kaThinatvAdibhi 'azAzvatI, anityA, tepA varNAdInAM pratikSaNaM kiyatkAlAnantaraM vA'nyathA bhavanAt atAdavasthyamya cAnityatvAt na caivamapi bhinnAdhikaraNe nityatvAnityatve, dravyaparyAyayorbhedAbhedopagamAt, anyathobhayorapya sattvApatte, tathAhi - zakyate vaktu paraparikalpita dravyamasat paryAyavyatiriktatvAt, bAlatvAdiparyAyazUnyavandhyA sutavat tathA paraparikalpitAH paryAyA zrasanta dravyavyatiriktatvAt, bandhyAsutagatavAlatvAdiparyAyavat, uktaJca dravyaM paryAyatriyutaM paryAgrA dravyavarjitA / ka kaDhA kena kiMpA-1, chaTA mAnena kena vA // 1 // " iti kRtaM prasaGga ena vistarArthinA ca dharmasamahariNaTIkA nirUpaNIyA / 'se te ' mityAdyapahAramAha, sezabdo'thazabdArtha sa cAtra vAkyopanyA atha 'etena' anantaroditena kAyena gotama / evamucyate - syAt zAzvatI svAda zAntavI, eva pratipRthivi tAvadvaktavya yAvadadha saptamI prathivI, iha yad yAvatsambhavAmpada taccentAvanta kArla zAsvadbhavani tadA tadapi zAzvatamucyate yathA tantrAntareSu * 4 , * Page #151 -------------------------------------------------------------------------- ________________ zrI jIvAbhigama sUtra 12 "yAkappaTTAI puDhavI mAmayA' ityAdi, tana magaya.-kimepA ratnaprabhA pRthavI maphalakAlAvasthAyitayaH zAzvatI utAnyathA yathA tantrAntarIyaracyata iti ?, tanamnadapanodArtha pRnchati - 'DamA gaNaM bhate' ityAdi, iya bhadanta / ratnaprabhA pRthivI kAlata kiyancira' kiyantaM kAla yAvadbhavani , bhagavAnAha-gaunama ' na kahAcinnAmIt , madevAsIdini bhAva , anAditvAta . tathA na kadAcinna bhavati, sarvadeva vartamAnakAlacintAyA bhavAti bhAva , atrApi maNya hetu , madA bhAvAditi, tathA na kadAcinna bhaviSyani, bhaviSyaccintAyA sarvadeva bhavi yAti bhAva , 'aparyavamina-vAt / tadeva kAlatrayacintAyA nAntitvaprativedha vidhAya mampratyastitvaM pratipAdayati-'bhuvi ce tyAdi, amana bhavani bhaviyani ca, evaM vikAlabhAvitvena 'dhruvA' dhra vanvAdeva 'niyatA' 'nayatApamAnA, dhastikAyAdivat niyanavAdeva ca zazvanI, zabAna. pralayAbhAvAt , za-tatyAreva ca mAtagamAminyupradAnAvapi pApI pATa vAyatarapudgalabicaTa 'pyanyatA pacayabhAvAna mAravAda capalA mAnapAMgarAtI mAda. pA , raba yAda binA vanamA panthinA, maTanAdivana vinA'vamAnana cinyamAnA niyAjIpAdana patidA / bAdara hA pAra didaldayAmAyA mAnAMka:dine gulATopa " vaka kA Page #152 -------------------------------------------------------------------------- ________________ jainAgamoM meM syAdvAda mRtama-sAsayA NaM te NaragA davyayAe varuNapajjavehiM gaMdhapajjavehiM rasapajjavehiM phAsapajjavehiM asAsayA eva jAva ahe sattamAe / --zrI jIvAbhigama sUtra pratipatti 385 / / TIkA zAzvatA NamitI pUrvavat te narakA dravyArthatA tathAvidhapratiniyatasasthAnAdirUpatayA varNaparyAyairgandhaparyAyai spazaparyAya punarazAzvatA , varNAdInAmanyathA'nyathAbhavanAt , evaM pratipRthivi tAdvaktavya yAvadadha saptamI pRthivI / / mUlam-'paumavaraveMiyA NaM bhate / kiM sAsayA asAsayA ? goyamA / miya sAsayA siya asAsayA / / sekeNaTaTheNa bhaMte ! evaM buccai-siya sAsayA siya asAsayA ?, goyamA / davvaTThayAe sAsayA vaeNapajjabahiM gadhapajjavaM hi rasapajjavehiM phAsapajjaba hiM asosatA, se teNaDheNaM gAyamA ! evaM dhuccai-siya momatA siya amAsatA // paumavaravaiyA NaM bhate ! kAlo kaMvacira hoti ?, goyamA ! Na kayAvi NAsi Na kayAvi Nasthi Na kayAvi na bhavissati / / bhuvi ca bhavati ya mavissati ya dhuvA niyamA sosatA akvayA avyayA avaTiTayA NicA paramavara vaMdiyA" // ~zrI jIvAbhigama pratipatti 3 devAdhikAra uheza 1 sU0 125 / / Page #153 -------------------------------------------------------------------------- ________________ zrI jIvAbhigama satra 737 TIkA-paumavagveiyA raNa mate ' kiM nAcayA ? ityAdi. padmavaravedikA gamiti pUrvavata kiM zAzvatI utAzAzvatI ?, zrAvantatayA sUtra nirdeza prAkRtatvAta , ki nityA utAninvati bhAva , bhagavAnAha gautama | syAt zAzvanI myAdazAzvatIkacinninyA kazcidanityatyartha . myAnchandA nipAna kayazcidityetadarthavAcI / 'me keNa?Na bhane / " ityAdi prabhatra sugama bhagavAnAha-gautama / 'dravyArthatayA' dravyAmniphanayamatena zAzvanI, datryAnnikanayo hi dravyameva tAtvikamabhimanyate na paryAyAna , dravya cAnvayi pariNAmitvATa, anyathA dravyanvAyogAda, anvayitvAJca makalakAlabhAvIni bhavani dravyArthanayA bhATavanI, 'vargaparyAvaM tadanyamamunpAmAnavarNavizepampaireva gandhaparyAca gnaparyAya. mparNapayAMvaH, lakSaNamenanadanyadnavicaTanozTanarAzAzvanI. . paryAyAntikanayamana prIyatAvAnyA pranigA bhAvitayA ni , . . paNa nA-mityAdi . . vADhI banata matA vinAzA, banAn, Page #154 -------------------------------------------------------------------------- ________________ 130 jainAgamoM meM syAdvAda mUlama-sAsayA Na te NaragA davvayAe vaNNapajjavehi gaMdhapajjavehiM rasapajjavehiM phAsapajjavehiM asAsayA eva jAva ahe samAe / / __ --zrI jIvAbhigama sUtra pratipatti 385 / / TIkA zAzvatA NamitI pUrvavat te narakA dravyArthatA tathAvidhapratiniyatasasthAnAdirUpatayA varNaparyAyairgandhaparyAyai spazaparyAya punarazAzvatA , varNAdInAmanyathA'nyathAbhavanAt , evaM pratipRthivi tAdvaktavyaM yAvadadha saptamI pRthivI / / mUlap-'paumavaraveMiyA NaM bhate / kiM sAsayA asAsayA ? goyamA ! siya sAsayA siya asAsayA / / se keNaTaTheNa bhaMte ! evaM buccai-siya sAsayA siya asAmayA ?, goyamA ! davvaTThayAe sAsayA vaeNapajjavahiM gadhapajjavahi rasapajjahiM phAsapajjaba hiM asosatA, se teNaTeNaM goyamA ! evaM vuccai-siya gomatA siya amAsatA || paumavaravaiyA NaM bhaMte ! kAlo kaMvacira hoti ?, goyamA ! Na kayAvi NAsi Na kayAvi Natthi Na kayAvi na bhavissati // bhuvi ca bhavati ya mavissati ya dhuvA niyamA sosatA asvayA avyayA avaTiThayA NicA paramavara cadiyA" || -zrI jIvAbhigama pratipatti 3 devAdhikAra. uddeza 1 sU0 125 // Page #155 -------------------------------------------------------------------------- ________________ zrI jIvAbhigama sUtra 131 1 - TIkA - paramavaraveiyA NaM bhate / kiM sAsayA 2, ityAdi, padmavaravedikA samiti pUrvavat kiM zAzvatI utAzAzvatI ?, AbantatayA sUtre nirdeza prAkRtatvAt kiM nityA utA nityeti bhAva, bhagavAnAha gautama | syAt zAzvatI syAdazAzvatIkathaJcinnityA kathaJcidanityetyarthaM . syAcchabdo nipAta kathaJcidityetadarthavAcI // 'se keNaTTa eNaM bhaMte / " ityAdi praznasUtre sugama, bhagavAnAha - gautama ! 'dravyArthatayA' dravyAstikanayamatena zAzvatI, dravyAstikanayo hi dravyameva tAtvikamabhimanyate na paryAyAn dravya cAnvayi pariNAmitvAd, anyathA dravyatvAyogAd, anvayitvAcca sakalakAlabhAvIti bhavati dravyArthatayA zAzvatI, 'varNaparyAyai ' tadanyasamutpadyamAnavarNavizeSarUpairevaM gandhaparyAyai rasaparyAyai sparzaparyAyai, " upa lakSaNametattadnyapudgalavicaTano vaTanaizca zAzvatI, kimukta bhavati ? paryAyAstikanayamatena paryAyaprAdhAnyavivakSAyAmazAzvatI, paryAyAraNAM pratikSaNa bhAvitayA kiyatakAlabhAvitayA vA vinAzitvAt, 'se eeTTa e' - mityAdi upasahAravAkya sugama, iha dravyAstikanayavAdI svamatapratisthApanArthamevamAha - nAtyantAsata utpAdo nApi sato vinAzo, 'nAsato vidyate bhAvo nAbhAvo vidyate sata' iti ' vacanAt, yo tu dRzyete prativastu utpAdavinAzau tadAvirbhAvatiro bhAvamAtra yathA sarpasyotphaNatva vipharaNatve, tasmAtsarvaM vastu nityamiti / evaM ca tanmatacintAyA sazaya - kiM ghaTAdivadravyArtha - Page #156 -------------------------------------------------------------------------- ________________ 132 jainAgamoM meM syAdvAda tayA zAzvatI utasakalakAlamevarUpA iti, tata saMzayApanodArtha bhagavantaM bhUya pRcchati-'paumavaraveiyA Na' mityAdi, padmavara. vedikA Namiti pUrvavad 'bhadanta " paramakalyANayogin / 'kiyacira' kiyanta kAlaM yAvadbhavati ?, evaM rUyA kiyantaM kAlamavatiSThate / iti, bhagavAnAha-gautama / na kadAcinnAsIt, sarvadaivAsIditi bhAva anAditvAt , tathA na kadAcinna bhaviSyati, kintu bhaviSyaccintAyA sarvadaiva bhaviSyatIti pratipattya, aparyavasitatvAt , tadevaM kAlatrayacintAyAM nAstitvapratipedhaM vidhAya sampratyastitva pratipAdayati--'bhuvi ce' tyAdi, abhUcca bhavati ca bhaviSyati ceti, evaM trikAlAvasthAyitvAd 'dhruvA mervAdivad dhruvatvAdeva sadaiva svamvarUpe niyatA, niyatatvAdeva ca 'zAzvatI' zazvadbhavanamvabhAvA, zAzvatatvAdeva ca satatagaGgAsindhupravAhapravRttAvapi pauNDarIkahada ivAnekapudgalavicaTane'pi tAvanmAnAnyapulocaTanasambhavAd 'akSayA' na vidyate kSayo-yathoktasvarUpAkAraparibhrazo yasyA sA'kSayA, akSayatvAdeva 'avyayA' avyayazaLavAcyA, manAgapi svarUpacalanasya jAtucidapyasambhavAt , avyayatvAdeva svapramANe'vasthitA mAnupocaraparvatAd cahi samudravat, eva svasvapramANe sadA'vazthAnena cintyamAnA nityA dharmAstikAyAdivat // Page #157 -------------------------------------------------------------------------- ________________ 1 zrI pannavaraNA/ sUtra. Ge sUtram - jIveNa bhaMte / gaticarameNa kiM carame 1, go0 ! siya. carame siya arame, neraie gaM bhate ! gaticarameNaM kiM camme carime ?, go0 ! priya carame siya. acarame eva niraMtara jAva, vemAthie, neraiyA " bhate / gaticarameNa kiM carimA zracarimA 1, go0 / carimAvi carimAvi, evaM nirantaraM jAva vamANiyA / neraie Na bhate ! ThitIcarameNaM kiM carameM carame, ?, go0 ! siya carame siya zracarame, eva niraMtaraM jAva vaimAziyA, neraiyANaM bhaMte! ThitIcarameNaM kiM caramA caramA 1, go0 ! caramAvi acaramAvi, eva niratara jAva vaimAziyA / neraiye bhate ! bhavacarameNaM kiM carame acarame 1, go0 ! 1 Page #158 -------------------------------------------------------------------------- ________________ 134 jainAgamoM meM syAdvAda siya carame siya acarame, eva niraMtaraM jAva vemANiyA, neraiyA NaM bhaMte ! bhavacarameNaM ki caramA acaramA ?, go0 ! caramAvi acaramAvi, evaM niraMtaraM jAva vemANiyA / neraie NaM bhaMte ! bhAmAcarameNaM ki carame acarame ?, go0| siya carame siya acarame, eva niraMtaraM jAva vemoNie, neraiyA NaM bhaMte / bhAsAcarameNaM kiM caramA acaramA go0 ! caramAvi acaramAvi, evaM java egidiyavajjA, niraMtaraM jAva vemANiyA / neraie Na bhaMte! ANApANucarameNaM kiM carame acarame ?, go0 / siya carame siya acarame. evaM niraMtaraM jAva vemANie. neraiyA NaM bha te ! ANApANu varameNaM kiM caramA zracaramA ?, go0 ! caramAvi, evaM niraMtaraM jaba mANiyA / neraie NaM bhate ! AhAracarameNaM kiM carame acarame 1, go0 ! miya carame siya acarame, evaM niraMtara jAva vemANie, neraiyA Na bhate! kiM caramA acaramA 1, go0 ! caramAvi acaramAvi, eva niraMtara jAca vemANiyA / nerahae NaM bhate! bhAvacarameNa kiM carame acarama ?, gA0 / siya carama miya acarame. eva niraMtaraM jAva vemANiyA / bhAva Page #159 -------------------------------------------------------------------------- ________________ zrI pannavaNA sUtra cameNa kiM caramA acaramA 1, go. !- caramovi acaramAvi, eva nirataraM jAva vemANiyA / neraie evaM bhaMte ! vaeNa carameNaM kiM carame acagme ?, go0 ! miya carame siya acarame, evaM niraMtaraM jova ve. moNie, neraiyA NaM bhate ! varuNacaramaNaM kiM caramA acaramA ?, go0 ! carimAdi acarimAvi, evaM nirataraM jAva vemANiyA / neraie NaM bhte| gaMdhacaramaNaM kiM carame acarame ?, go0 ! siya carame siya acarame, eva niraMtara jAva vemANie, neraiyA NaM bhaMte / gaMdhacarameNa kiM caramA acaramA ?, go0 ! caramAvi acaramAvi, evaM niraMtaraM jAva vemANiyA! neraie NaM bhaMte ! ramacaramaNaM kiM carame acarame ?, go0 ! siya carame siya avarame, evaM niraMtaraM jAva vama Nie, neraiyANaM bhate! rasacaramaNaM kiM caramA acaramo ?, go0 ! caramAvi acaramAvi, evaM niraMtara jAva bemaanniyaa| neraieNaM bhaMte ! phAsacarameNaM kiM carame acarame ?; go0 ! siya carame siya acarame, evaM niraMtaraM jAva vemANie neraiyANaM bhate ! phAsa carameNaM kiM carA acaramA ?, go0 ! caramAvi acaramAvi evaM jAva vemANiyA / saMgahaNi Page #160 -------------------------------------------------------------------------- ________________ anAgama meM syAdvAda 'gAhA - "gatiThiimaveSa bhAmA AApAvarame ya boddhavvA / AhArabhAva carama caraNarase gaphAse "dha // 15' 136 . . - zrI prajJApa prA sUtra 10 160 // 1 , * mUlam jIvANaM bhateM! kiM bhAsagA abhAgA 1, go0 / bhAsagAva bhAgAvi, se kATTheAM bhaMte / evaM. vuccati jIvA bhAgAvi abhAsagAva ?, go0 ! jIvA duvihA-pa0, ta ta0 samIrasabhAvaegA ya zramAramamAcaraNagAya tattha zAMje te saMsArasamAgateAM middhA siddhANaM zrabhAsaMgA, tattha 'zAMte' samAramadhigate vihA, taM - selesIpaMDavagAya aselemI paDivaraNamA ya, tattha gaM 'je' te 'selemipa DinA' te ga zramAsagA tavtha, ga je te asele piDiegA, teduvihA- pa0, taMegiMdiyAya agadiyA ya tattha yA je te ge giMdiyA tebhAgA, tattha je te agiM dilyA te duvihA- paM0 taM - prajjatagAya pajjattagAgya, tattha Naje te pAgA veNaM abhAmagA, tattha gaM 'je te pajjatagA terA mAsagA se eeTaTeya gI0 ! eva buccati- jIvA mAgagAvi zramAmagAvi / neraDyA 1 c 17 + 1 Page #161 -------------------------------------------------------------------------- ________________ zrI pannavaNA sUtra 137 Na bhate / kiM bhAsagA abhAsagA ?, goyamA ! neraiyA bhosagAvi abhAsagAvi ?, se keNaDheNaM bhate ! eva vucati-neraiyA bhAsagAvi abhAsagAvi ?, go0 ! neraDyA duvihA-paM0, ta0-pajjatagA ya apajjattagA ya, taltha gaNa je te apajjattagA teNaM abhAsagA, tattha NaM je te pajjatagA te NaM bhAsagA, se eeNaTheNaM go0 / evaM vuccati-neraiyA bhAsagAvi abhAsa gAvi, evaM egidiyavajjANaM niratara bhANiyavva // . -zrI prajJApanA sUtra 111166 // OUS ome COOO H Page #162 -------------------------------------------------------------------------- ________________ zrI jambUddIpa paraNatti sUtra mUlap-'tIse NaM jagaIe uppi bahumajjhadesa bhAe ettha NaM mahaI egA paramavaravejhyA pagaNato, zraddhajoyaNa uDDhaM uccaneNaM paca dhanusayAi vikkhaMbheNa jagaI samiyA parivakheveNa savarayaNAmaI acchA jAva pddiruuvaa| tIse NaM paramavaraveiyAe ayamevArUve vaeNAvAse paNNaro, taMjahA-vairAmayANemA evaM jahA jIvAbhigAme jAya aho jAva dhuvA NiyayA sAsayA jAva NicA || -zrI jambUdvIpa prajJApti sUtra vakSaskAra 12 sU0 4 // TIkA-panavaravedikAyAH zAzvata nAmadheyaM prajJaptamiti, zrayamapiprAya prastutapudgalapracayavizepe padmavaravediketi zabdamya timani nirapekSA'nAda kAlinA rUDhi pravRttinimirtAmati, pauma Page #163 -------------------------------------------------------------------------- ________________ zrI jambUdvIpa paNNatti sUtra 136 varaveiyA NaM bhate,'ti padmavaravedikA zAzvatI utAzAzvatI ? pratyayeDI vA (zrI si0 8-3.31 ityanena prAkRta sUtreNa DIpratyayasyavaikalpikattvena zrAbattatayAsUtre nirdeza , kiM nityA uta anityetibhAva , bhagavAnAha-gautama ! syAcchAzvatI sthAdazAzvatI, kathaJcinityA kathaJcidanityA, ityartha syAcchabdonipAta' kathazcidityetadartha vAcI, etadeva savizeSa jijJAsu pRcchati "se keNatuNa, mityAdi" se za do'tha zabdArtha saca prazne, kenArthenakena kAraNena bhdnt| evamucyate, yathAsyAnchAzvatI syAdazAzvatIti bhagavAnAha-gautama drayArthatayA zAzvatI tatra dravya sarvatrAnvayi sAmAnyamucyate, dravati- gachati tAn tAn paryAyAn vizeSAniti vA dravyamiti vyutpatte dravyamevArtha -tAttvika padArtha pratijJAyAM yasya na tu paryAyA sa dravyArtha' / / dravyamAnAstitva pratipAdako nayavizeSa tadbhAvo dravyAtayA-dravyamAtrAstittva pratipAdaka nayAbhiprAyeNeti yAvat zAzvatI, dravyArthikanaya mata paryAlocanAyA mukta rUpasya padmAvaravedikAyA AkArasya sadAbhAvAt ? tathA varNaparyAyai kRSNAdibhi gadhaparyAthai surabhyAdibhi rasaparyAyai tiktAdibhi sparzaparyAyai kaThinatvAdibhi azAzvatIanityA teSA varNAdInA pratikSaNa kiyat kAlAnantaraM vA'nyathA bhAvanAt / atAdavasthyasya cAnityatvAt nacaivamapibhinnAdhi karaNe nityatvAnityatvedravyaparyAyayormedAbhedopagamAta , anyathobhayo Page #164 -------------------------------------------------------------------------- ________________ 140 jainAgamoM me syAdvAda rapyasatvApatte tathAhi zakyate vaktu paraparikalpita dravyamasat, paryAyatiriktatvAt bAlatvAdiparyAya zUnyavandhyA sutavat , tathA parapari kalpitA paryAyA asatodravyavyaririktatvAt bandhyAsutagatbAlatvAdi paryAyavat , uktaJca dravyaMparyAyaviyutaM paryAyA dravyavarjitA' ka kadA kena ki rUpA dRSTA mAnena kena vA / / 1 / / iti kRta pramaga na "se eNNaThe mityAdya pasaMhAra vAkya sugama, iha dravyAmtikanayavAdI svamata pratiSThApanArthamevamAha- nAtyantAsata utpAdo nApisato vidyate vinAzo vA" nAsatovidyate bhAvo nAbhAvo vidyate sata', iti vacanAt , yautudazyete prativastu utpAdavinAzau tadAvirbhAvatirobhAvamAtraM yathA sarpasya utphaNatvaviphaNattve tasmAt sarvavastunityAmiti, evaJcatanmatacintAyAM saMzaya - kiM ghaTAdivat davyArthatayA zAzvatI un sakalakAlamevaM rUpeti ? tata saMzayApanodArtha bhagavantaM bhUya pRcchati paumaraveiyA Na' mityAdi, padmavaravedikA raNamiti pUrvavat bhadanta parama kalyANayogin-kiyaccira -~kiyanta kAlaM yAvad bhavati evarUpA kiyantaM kAlamavatiSThate iti bhagavAnAha - gautama / na kadAcinnAsIt sarvadaivAsIditi bhAva anAditvAt , tathA na kadAcinna bhavati sarvadeva vartamAna kAla cintAyAM bhavati bhAva , sarvadeva bhAvAt tathA na kadAcinna bhaviSyati, kintu bhaviSyaccintAyAM sarvadeva bhaviSyatIti pratipattavyama, aparyavamitatvAn , tadeva kAlatrayacintAyAM nAstittva Page #165 -------------------------------------------------------------------------- ________________ zrI jambUdvIpa paraNatti sUtra 141 pratiSedha vidhAya saMpratyastitvaM pratipAdayati "bhuvi ca ityAdi abhUcca bhavati ca bhaviSyaticeti evaM trikAlAvasthAyitvAt dhruvA, mervAdivat dhruvatvAdeva sadaiva svasvarUpeviniyatA, niyatatvAdeva ca zAzvatI--zazvadbhavanasvabhAvA zAzvatatvAdeva ca satatagaGgAsindhupravAha pravRttAvapi pauNDarIka (padma) hada ivAneka pudgala vighaTare'pi tAvanmAtrAnya pudgalocaTana sabhavAt , akSayA na vidyate kSayo-yathoktasvarUpAkAra paribhra zo yasyA sA akSayatvAdevAvyayA -avyayazabdavAcyA, manAgapi svarUpacalanasya jAtucidapya sambhavAt , avyayatvAdeva svapramANe'vasthitA mAnuSottaraparvatAvihiH samudracat , evaM svasvapramANe sadAvasthAnena cintyamAnA nityA dharmAstikAyAdivat / / mUlam-jambuddIve NaM bhante / dIve kiM sAsae asAsae ?, goyamA! sitha sAsae sia asAsae, se keNaTheNaM bhante ! eca vucai si sAsae sia asAsae ?, goyamA ! davvayAe sAsae vaNapajjavehiM gaMdha0 rasa0 phAsapajjavehiM asAsae, se teNaTheNaM go0 ! evaM vuccai-siya sAsae si asAsae / jambuddIve NaM bhante ! dIve kAlarokevacirahoi ?, goyamA ! Na kayAvi NAsi Na kayAci Natthi Na kayAvi raNa bhavissai, bhuviM ca bhavai a bhavissai a dhuve Niie Page #166 -------------------------------------------------------------------------- ________________ anAgamo me syAdvAda mAmae avvara avaTTie Nicce jambuddIve dIve paNNatte iti / / sUtra 175 / / mUlam-jambuddIve NaM bhante / dIve kiM puDhavipariNAma Au pariNAmeM jovapariNAme poggalapariNAme ?, goyamA ! puDhavipariNAma aAupariNaNAmevi jIvapariNAmevi puggalapariNAvi / jambuddIve NaM bhante ! dIve savvapANA savvajIvA sabhA savyattasA puDhavikAi attAe AukAiattAe teukAiattAe vAukAiattAe vaNassaikAiattAe uvavaraNapuvvA ?, go0 ! asai aduvA aNatakhattA // -zrI jambUdvIpa0 ba07 sUtra 175-176 // TIkA athAsyaivazAzvatabhAvAdika pranayannAha- jambUhIveNa" mityAda, idaJca yathA prAk padmavaravedikAdhikAre vyAkhyAtaM tathA'tra jambRDhIpa vyapadezenavomiti, evaJca zAzvatA zAzvato baTo niranvayavinamvaro dRSTaH kimasAvapi nadavana' uta netyAhajambAve Na"mityAdi, idamapi prAg padmavatvedikAdhikAre vyAjyAnamiti / atha kiMpariNAmo'sauDhIpa itipipRcchipurAha-jambUdIve gA bhate / ityAdijaddIpobhadanta dvIpa kiM pRthivIpariNAma , pRthivIpiNDamaya kimappariNAma jalapiNDamaya , etAdRzoca dhAcinaraja mkandhAdivat jIvapariNAmAvapi bhavata ityA Page #167 -------------------------------------------------------------------------- ________________ zrI jambUdvIpa paraNati sUtra 143 zaMkyAha - kiM jIvapariNAma - jIvamaya ghaTAdirajIva pariNAmo'pi bhavanI yAzaMkyAha -- ki pugala pariNAma - pudgalasvandhaniSpannaH kevala gala piNDamaya ityarthaM tejasastvekAnta suSamAdAvanutpannatvena 1 > ekAntaduSmamAdau tuvidhvastatvenajambudvIpe'sya pariNAme'GgIkriyamANe kAdAcitkattvaprasaGga vAyostvaticalatvena tatpariNAme dvIpamyApi calatvApattiriti tayo svata eva saMdehAviSayatvena na praznasUtre upanyAsa, bhagavAnAha - gautama | pRthivIpariNAmo'pi parvata dimattvAt appariNAmo'pi nadIhaDhAdimattvAt -- yadyapi svasamaye pRthivyap kAya pariNAmatvagrahaNenaiva jIvapariNAmitva siddha tathApi loketayorjIvatvasyAvyavahArAt pRthaga grahaNa vanaspatyAdInAM - tu jIvatva - vyavahAraH svaparasammata iti, pudgalapariNAmo'pi mUrta vasya pratyakSa siddhatvAt, ko'rtha ? jambudvIpohi skandharUpa padArtha sacAvayavai samuditaireva bhavati, samudAyarUpatvAt samudAyina iti yadi cAya jIvapariNAmastarhi sarvejIvA atrotpannapUrvA utanetyAzakyAha -- "jambudvIpe ga bhate" ityAdi, jambudvIpe bhadata | dvIpe sarve prAraNA dvitricaturindriyA sarvejIvA - paJcendri yAH sarvebhUtA tarava sarve sattvA pRthivyaptejovAyukAyikA : anena ca sA vyavahArikarAzivipayakaevAya prazna, atrAdi nigodanirgatAnAmeva prANajIvAdirUpavizeSa paryAyapratipatte, pRthivIkAyikatayApa kAyikatayAte skAyikatayA vAyukAyikatayA vanaspati > Page #168 -------------------------------------------------------------------------- ________________ 144 jainAgamoM me syAdvAda kAyikatayA upapannapUrvA:-utpannapUrvA bhagavAnAha-"ta goyamA' evaM gautama | yathaivapraznapUrRtathaivapratyuccAraNIyaM pRthivIkAyikatayA yAvat vanaspatikAyikatayA upapannapUrvA kAlakrameNasaMsArasyAnAditvAt , na puna sarve prANAdayo jIvavizeSA yugapadutpannA sakalajIvAnAmekakAlaM jambudvIpepRthivyAdibhAvanotpAde sakaladevanArakAdi bhedAbhAvaprasakta. nacaitadasti tathA jagatsvabhAvAditi, kiyatovArAnutpannA ityAha-asakRd-anekazaH athavA anantakRtva- anantavArAn saMsArasyAnAditvAta // Page #169 -------------------------------------------------------------------------- ________________ zrI uttarAdhyayana sUtra mUlama-dhammAdhammAgomA, tinnivi ee aNADa yA / apajjavasiyA ceva, savvaddha tu viyAhiyA / 8 // samae vi saMtaI pappa, evameva vivaahie| zrAesaM pappa sAIe, sapajjavasieviya // 6 // -~~zrI uttarAdhyayana, vRhavRti, adhyayana, 36 sUtra 5-6 // TIkA-dharmazcAdharmazcAkAzaM ca dharmAdharmakAzAni trINyapyetAni, na vidyante AdiryeSA metyanAdikAni, ityata kAlAt prabhRtya" mUni pravRttAnItyasambhavAt na paryavasitAnyaparyavasitAnyanantAnItiyAvat , na hi kutazcitakAlAt parataetAni na bhaviSyantIti sambhava , caivau prAgvat , tathAca 'sarvAddhA' sarvAkAlaM, kAlAtyanta saMyoge dvitIyA 'tu.' avadhAraNe'ta sarvadA mvasvarUpAparityAgato nityAnItiyAvat , 'vyAkhyAtAni kathitAni, sarvatra liGgavyatyaya. prAgvata , samayo'pi 'santatim' aparAparotpattirUpapravAhAtmikAM Page #170 -------------------------------------------------------------------------- ________________ .06 jainAgamoM meM syAdvAda 'prA'ya' zrAzratya 'evameva' anAdyaparyavasitatvalakSaNenaiva prakAreNa 'vyAkhyAta' prahapata , paThanti ca 'emeva saMtai pappa samaraviti myaSTama , 'Adeza' vizeSa pratiniyatavyaktyAtmakaM 'prApya' aGgIkRtya sAdika saparyavasita , 'api' samucyaye 'ca' punararthe bhinnakramazca deza puna prApyetiya,jya , vizepApekSayA hyabhUtvA'ya bhavati bhUtvA ca na bhavatIti sAdinidhana ucyata iti sUtradvayArtha // mRlam-saM naI pappa te 'NAI, appajjavasiprAvi a / ThiI par3acca mAiyA, mapajjavasiAvi a|| - zrI uttarAdhyayana, vRhadavRtti, adhyayana, 36, sU0 12 / / TIkA-'santatim' uktarUpA 'prApya' Azritya te' iti mkandhA paramANavazca aNAi'tti anAdayo'paryavasitA apica. nahi te kadAcitatpravAhato na bhUtA na vA bhaviSyantIti, 'sthitI' pratiniyatakSetrAvasthAnampA 'pratItya' aGgIkRta sAdikAH saparyavamitA api ca, tadapekSayA hi prathamatastathA'sthitvaM vAvatiSThante avasthAya ca na punarna tiSTha tItyabhiprAya // Page #171 -------------------------------------------------------------------------- ________________ zrI nandI sUtra , mUlam - se ki ta mAiyaM sapajjavasi praNAya apajjavamizra ca ?, icceiyaM dubAlasaMga gaNipiDagaM bucchitinayahayAe sAiaM mapajjavasi, avacchittinayA aNA apajjavasi taM samAsazro caunvihaM paNNattaM, taMjahA - davtrA khitto kAlo bhAva, tattha davvazraNa sammasu ega purisaM par3aca sAi sapajjavasizraM, bahave purise ya paDucca aNAiya apajjavasiaM, khecao Na paca bharahAr3a pacekhayADa paDucca sAi sapajjavasitra, paMca mahAvihADa paDucca praNAya apajjavasi kAlao NaM ussapiNi sappiNi ca paDucca sAi sapajjava si no usmappiNino zrasappiNiM ca pacca aNAiyaM apajjavasitrtraM, bhAvazro Na je jayA jiNapannattA bhAvA , Page #172 -------------------------------------------------------------------------- ________________ jainAgamoM meM syAdvAda aAghavijaMti paeNavijjati parUvijaMti dasijjati nidaMsijjati uvadaMmijjati tayA |te) bhAve paDucca sAimaM sapajjavasigaM, khAaovasamizraM puNa bhAvaM paDucca aNA apajjavamizra ' ahavA bhavasiddhiyassa suyaM sAiyaM sapajjavasimaM ca, abhavasiddhiyamya suyaM NAiyaM apajjavamizra (ca) savyAgAsapaesaggaM savyAgAsapae sehiM aNaMtaguNi pajjavakkhara niSpha jai, savvajIvANaMpi a NaM akkharassa aNaMtabhAgo niccugdhADiyo, jai puNa so'vi AvarijjA teNaM jIvo ajIvattaM pAvijjA, 'suTaThuvi mehasamudae hoi pabhA cadasUrANaM' / se ta soi sapajjavasiaM, settaM praNAiyaM apajjavasiya // zrI nandI sUtra 43 // TIkA-atha kiM tatsAdi saparyavAsitamanAdi aparyavasitaMca ? natra sahAdinAvartate itisAdi, tathA paryavasAparyavasita, bhAve ktaH pratyaya , mahaparyavasitenavartate iti saparyavasita, AdirahitamanAdi, naparyavasitamapayavasita, zrAcArya Aha-ityetat dvAdazAgagaNipiTaka "vAcchitti nayahAra" ityAdivyavacchitti pratipAdanaparonayo vyavacchittinaya paryayAstikanaya ityartha tasyabhAvo vyavachicinayArthatA tayApAyAMpekSayetyartha kimityAha- sAdi Page #173 -------------------------------------------------------------------------- ________________ __ zrI nadI sUtra 146 gaparyavasitaM nArakAdibhava pariNatyapekSayA jIva iva, "avucchittinayayAti aTara viiA pratipAdanaparonayo'vyavacchittinayArthodravyamityartha / tada bhAvastattAtayA dravyApekSayA ityarthaM , kimityAha- anAdi aparyavasitaM trikAlAvasthAyitvAjjIvavada adhikRtamevArtha dravyakSetrAdicatuSTayamavikRtva pratipAdayati --- zrutajJAnaM samAsata sopeNa canurvidhaM enAyitaM tadyathA dravyata kSetrata kAlata bhAvatazca tatra dravyato'Na' mitivAkyAlaMkAre samyak zrutamekaMpurupaM pratItyasAdimaparyaya sata kathamiti ceta , unyate, samyaktvAvAptau tana prathamapAThato vA sAdi pumithyAtvaprAptau sati vA samyaktve pramAdbhAvato mahAglAnatvabhAvato vA suralokagamanasaMbhavato bA vismRtibhupAgate kevalajJAnotpAttibhAvato vA , sarvathA vipranaNTe sapayavasitaM vahanpurupAna kAlatrayavartina puna pratItyAnAdyaparthavasiMta santAnena prattattvAt kAlavata tathA kSetrato miti vAkyAlakAre paJcabharatAni paJcaravatAni pratItya sAdisaparyavasAna, katha ? ucyate, teSu kSetra vavasarpiNyAM supamaduppamAparyavasAne utsarpiNyAntu supamA prArabhe tIrtha karadharmasaghAnA prathamatayotpatte.sAdi, ekAnte duppamAdI ca kAle tadabhAvAt saparyavasita, tathA mahAvidehAn prAtyAnAdyaparyavasita, tatrapravAhApekSayA tIrthakarAdInAmavyavacchedAta , tathA kAlato Namiti vAkyalakAre, Page #174 -------------------------------------------------------------------------- ________________ jainAgamoM meM syAdvAda avasarpiNImutsarpiNIM ca pratatya sAdisapAvasita, tathAhi avasarpiNyA tisRsveva samAsu suSamaduSSa mAduSmasupamAdu ghamApAnRtsarpiNyAM dvayoH samayoH duSmama puSamAmupamaduSmAma eyobhavati na parata, tata sAdisaparyavAsitaM atracotsarpiNyava piraNI svarUpajJApanArthaM kAlacakra vizatisAgaropama koTA koTIpramANa vineyajanAnugrahArthaM yathA bhUtavRttikRtA darzitaM tathAvayamapidarzayAma - ' cattAri sAgarovamakoDikoDIya sataIe u / egatasussamAkhalu jirohi savgherhi nidhiTTA // 1 // chAyA - catasra. sAgaropama koTI koTya matatyAtu / ekAnta supamA khalu jinai sarvairnirdiSTA // 1 // tIe risANamAU tinni ja paliyAI taha pamANaca / tinneva gAuyAI AipabhAMti samayannu || 2 || chAyA tasyA puruSANAmAyu strINica palyopamAni tathA pramANaJca || trINyeva gatryRtAni yAdI bhAMti samayajJA // // 2 // upabhoga parIbhogA jammaMtara sukayavIyajAyA u / kapyatarUsamUhAo hoMti kilesa viNAsi // 3 // chAyA upabhogaparIbhogA janmAntara sukRtavIjajAtAstu / kalpatarusamUhAta bhavantiklezaM vinAtepAma || 3 || te pugNa dasappayArAkappatarU samaNamamaya ke Uhi / vIrehivinihiTTA maNorahA pUrA ee // 4 // chAyA - te punardazaprakArA kalpatarava zramaNasamayaketubhi. / dhIreM vinirdiSTA manorathA pUrakA etaM || 4 || mattagayA yabhiMgA tuDiyagA dI joi cittA | cittarasA mariNayagA gehAgAga zraNiya [ga] khAya // 5 // 550 " Page #175 -------------------------------------------------------------------------- ________________ zrI nandI sUtra 151 chAyA-mattAgadAzcabhR gaastrttitaanggaadiipjyotishcivaagaa| citrarasAmaNyaGga gRhAkArA anagnAzca / / zA mattaMgaesu majjamAyaNANibhigesu / tuDiyagesu ya saMgayatuDiyANi vahuppagArANi // 6 // chAyA - mattAgadepu madya sukhapeyaM bhAjanAnibhRgeSu / truTitAgepuca sagatatruTitAni vahuprakArANi / / 6 // dIvasihA joisanAmayA ya ninca karati ujjoya / cittaMgesu yamalle cittarasA bhoyaNaTThAra / / 7 // chAyA-dIpazikhA jyotirnAmakAJca nityakurvantyudyotam / citrAgepu ca mAlyacitrarasAbhojanArthAya / / 7 / / maNiyaMgesu ya bhUsaNavarANi bhavaNAriNa bhvnnrukkhesu| AieNe [aNigiNe] su ya icchiyavatyANi bahuppagArANi // 8 // chAyA--maNyaMgepucabhUpaNavarANi bhavanAni bhavanavRkSeSu / prAkIrNeSu cepsitAni ca [prAthitAni] vastrANi bahuprakArANi // 8 // erasu ya annasu ya naranArigaNANa tANamuvabhogA bhaviyapuNabbhavarahiyA iya savvaeNU jiNA vitti / / 6 // chAyA-etepucAnyeSu ca naranArI gaNAnA teSAmupabhogA / bhAvipunarbhavarahitA iti sarvajJAjinA tru bate // 6 // totiSiNa sAgarovamakoDAkoDIDavIyarAgehi / susamatti samakvAyA pavAha sveNa dhIrehiM // 10 // chAyA-tatastitra sAgaropamakoTokATImAnA viitraagaiH| supametilamAkhyAtA pravAhampeNadhIre // 10 // toe purisANamAuM doni u paliyAItaha pamANaMca / do ceva gAuyAha Aie bhavaMti mamayantu / / 14 // Page #176 -------------------------------------------------------------------------- ________________ 152 jainAgamoM me syAdvAda chAyA - tasyAM puruSANAmAyu dvetu palyopame tathA pramANaM ca / dve eva gavyUte Adau bhaNati samayajJAH // 11 // uvabhogaparibhogA tesipi ya kappapAyavehito / hoMti kileseNa vinApAyaM puraNAbhAve / / 12 / / chAyA - upabhogaparibhogAstepAmapi ca kalpa pApebhya / bhavantikkazena vinA prAya puNyAnubhAvena || 12 | to susamadurayamAe pavAharUveNa koDikoDIo / ayarANa dotri siTTA jirohi jiyarAgado sehiM // 13 // chAyA - tadAsupamaduSpamAyAM pravAharUpeNa koTI koTyo | atarayoddhe ziSTe jinairjitarAgadveSai || 13 || tIe purisAemAuM ega palia tahA pamANaca / egaca gAuya tIe yAIe bhani samayannu ||14|| chAyA - tasyA puruSANa| AyurekaM palyopama tathA pramANaM ca ekaca gavyUtaM tasyAM puruSAraNA yAdIbhAMti samayA | 14|| uvabhogA tesipi ya kappapAyavahito / hoti kileserAvirA navara puraNANubhAveNaM || 15 || chAyA upabhogaparibhogA stepAmapi ca kalpapAdapebhya / bhavantiklezenavinA navaraM puNyAnubhAvena // 15 // sUsamAva se se paDhamajiNo dhammanAyo bhayava / upaNa suhapurANo sippakalAdaMsayo - umabho // 16 // chAyA-supamA mAvazeSa prathama janA dharmanAthako bhagavAna / utpanna pUrNazubha zilpakArAkorama || 16 || to dusamaNA bAgAlIsA vanhisahiM / sAgarakoTAkoDI emejorhi paggutA // 17 // chAyA-nA duHsama sapamA chAdicannAgzitA varSasahastra | goTIkoTI Page #177 -------------------------------------------------------------------------- ________________ zrI nandI stra 13 evamevajinai prajJAptA / / 17 / / tIepurisANamA puvvapamANeNa naha payANa ca / vaNusaMkhA niTTi visesa suttAyo nAyavvaM // 18 // chAyA-tasyAM pura pANAmAyu pUrvapramANeNa tathA pramANa ca vanu saranyayA nirdiSTa vizepa sUtrAga jJAtavya / / 68 // uba bhogapIbhogA pavarosahimAie hiMvinneyA / jiNa vivAsudevA savye'vi imAi bAlisA / 8 / / chAyA- upabhogaparAbhogA pravaraupacyAdibhirvijJeyA / jinacamivAsudevA sarve'gyamyAM vyatikrAntA // 16 // ivImahamlAi vAlANa dUmamA imI / jIbiyamANuvabhogAiyAi dIsati hAyati / / .0 // chAyA-- ekaviMzate sadara NivaNApamAnyApAra / / jo vena nAnopabhogAdikAni dRzyantahIyamAnAni / patto ya siniyarA jAvapamANAigara nihaTThA / padamA gho| vAmamahApAi igavImA / / 21 // 10 chata hitarA jIvita :mANAdinirdiyA / atinupanati (mA'ti) ghoga varSasattrANi ekavizati // 21 // pAsa pAra esokA bhAgo jita ni / so zira paDi govinyonjApagI vi // 1 // - pravapirAmepa kAlavibhAgajinanirdiSTa / ba prAta tomA vinaya upiNyAmapi // 2 // gyanu kAnnacakka misajaNAguramaraTTi (ha) yA bhANa va taraMbaneNa mahAyo bipanna sutAyo nAyavvA // // tattakAlaca zipyajantAna prAyaNinam / Page #178 -------------------------------------------------------------------------- ________________ 154 jainAgamoM meM syAdvAda saMkSepeNa mahArthodhiropa sUtrAdjJAtavya // 23 // "nousappiNI" tyAdi, notsarpiNImava sarpiNI pratItyAnAdyaparyavasitaM, mahAvidehapuhi notsapiNyavasappiNIrUpa kAla / tatra ca sadaivAvasthita samyak zrutamityanAdyaparyavasita, tathAbhAvato 'NamitivAkyAlakAre, 'ye' ityAni-rdiSTanirdeze ye kecana yadA pUrvAhnAdau jina prajJaptAjinaprajJaptA bhAvA -padArthA 'Aghavijjati' ti prAkRtattvAdAkhyAyante, sAmAnyarUpatayA vizeSarUpatayA vA kathyante ityarthaM prajJApyante nAmAdibhedapradarzanenAkhyayante, teSA nAmAdInA bhedA - pradazyante tatyartha , prarUppante nAmA dabhedasvarUpakathanena prakhyAyate nAmADhInA bhedAnA svarUpamAkhyAyate iti bhAMvAtha , yathA-"pajjAyANabhidheya Thiyamannatthe tadatyAnaravakagva / jAicchiyaM ca nAma jAva davya ca pAraNa / / 1 // chAyA--paryAyAnabhidheya sthatamanyArthetadathanirapenama / yAdRcchikaMca nAma yAvadravyazca prAyeNa // 1 // jApuNa tadatyasanna tadabhiyANa tArisAgAra | kIrai va nirAgAraM ittaramiyara ca mA ThavaNA / 2 // chAyA--yatnastadathazUnya tadabhiprAyeNatAhazAkAram / kriyatevA nirAkAramitvaramitraJca mA sthApanA / / 2 / / " ityAdi, tayAdazyanta - upamAnamAtropadarzanena prakaTI kriyante, yayA gArava gavaya, inyAdi, nayA niryante--hetudRSTAntApada - nana maTanaki pante, sadazyate --upanayanigamanA-yA ni zaMka zivyabuTTI myApyante, athavA upadazyate--saka janayAbhiprAyAvatA Page #179 -------------------------------------------------------------------------- ________________ zrI nandI sUtra 3 rAta paTuprajJaziyabuddhiSu vyavasthApante, tAn bhAvAna 'taDhA ' tasmin kAle tathA sskhyAyamAnAn pratItya sAdisapa visita, etaduktaM bhavati tasmina kAle ta na prajJApakopayoga svaravizeSa prayatnavizeSanAmanAvizeSa maGgavinyAsAdika ca pratItya sAdisaparyavamitam, upayogAde pratikAlamanyathA'nyayAbhavanAta ukta ca 'upayoga parapayattA AsaNabheyAiyA ya paisamayaM / bhiraNA paraNavasA sAiyasapajjataya tamhA' // 1 // kSAyopazamikabhAva puna pratItyAnAmita pravAharUpeNa kSAyopazamika bhAvasyAnAdyaparya vamitatvAt zrathavA'tra caturmaMgikA, tadyathA - sAdisaparyavasitaM 1 sAdya paryavasita 2 manAdisaryavasita manAparyavasita ca 4, tatra prathamabhaMgapradarzanAyAha- 'athave' tyAdi, athaveti prakArAntaropadarzane bhavasiddhiko bhavyastasya samyak zruta sAdi (sa) paryavasitaM, samyaka tvalAbhe prathamatayAbhAvAt bhUyomisyAtprAptI keva jotpattau vA vinAzAt, dvitIyastu bhaMga zUnyo, nahi samyak zruta mithyAzruta vA sAThi bhUtvA'paryavasitaM sabhavati, mithyAtvaprAnI kevajAtpato vavazya samyak zrutasya vinAzAt, mithyAtasyApi ca sAMderavazya kAlAntare samyaktvAvAptAvabhAvAtU iti, tRtIyabhaGgakasnu midhyAzrutApecayAveditavya, tathAhimaitrayasyAnAdimithyAdrdhTemiMcyAzrutamanAdi samyakatvAvAmau tayAtIti paryavasita, caturthabhaGgakaM punampadazayati - zrabha , } 155 ca Page #180 -------------------------------------------------------------------------- ________________ 156 jainAgamo me syAdvATa tyAdi, abhavavAmidvika - abhavyantamya zruta mithyAzrutamanAnyaparyavamita, tasya sadaiva samyaka tvAdiguNahInatvAt , epA catubhaMgikA yathAzrutasyoktAtathAmaterapidraSTavyA, matizrutayoranyonyAnugatatvAt , kaMvalamihazrutasya prakrAntatvAtmAkSAttasyaiva dazitA, atrAha-nanutRtIyabhage caturthara gevA zrutamyAnAdibhAva ukta , saca jaghanya uta madhyama AhosviduSTa ?, ucyate, jaghanyo madhyamovA na tRtakRSTho, yatastasyeda mAna-'savvAgAsa' tyAdi, sarva ca nAkAza ca-mAkAza. lokAkokAkAza matyartha , tasya pradezA -nivibhAgAbhAgA sarvAkAzapradezAstepAmagra -pramANa sarvAkAzapradezAgra tat sarvAkAzapradarzaranantaguNitam-anantazoguNitamatakakamminAkAzapradeze'nantAgumlaghuparyAyabhAvAt , paryAyAgrAmara nippadyate-paryAyaparimANA nara ni padyate, iyamatra bhAvanA - mayaMkAzapradezaparimANa sarvAkAzapradezairanantazoguNita yAvat parimANa bhavani tAvat pramANa sarvAkAzaparyAyANAma bhavati, ekakamminnAkAzapradeza yAvantA , gumalaghu paryAyAsta sarve'pi ekatrapigiDanA etAvannA bhavantItyartha , enAvata pramANa cAcara bhavati, iTa lokatvA mAstikAyAdaya sAkSAt sUtre noktA , paramArthatamtRta'pi gRhItAdraSTavyA , nato'yamartha-sarvadravyapradezAgra mIdavyapradezagnantagoguNitaM yAvana parimANa bhavati tAvata sarvadavyaparyAya parimAgA,-etAvat parimANaM cAkSaraM Page #181 -------------------------------------------------------------------------- ________________ zrI nandI sUtra 157 " bhavati, tadapicAkSara dvivAjJAnamakArAdivarNajAtayva, ubhayatrApi naravRtte rUDhatvAt dvividhamapi ceha gRhyate, virodhAbhAvAt nanu jJAnaM sarvadravya paryAya parimANaM sambhavatu, yato jJAnamihAvizeSoktau sarvadravyaparyAyaparimANatulyatA'bhidhAnAt 'prakramAd vA kevalajJAnaM gRhI yate, taJca sarvadravyaparyAyaparimANaM ghaTataeva, tathAhi--yAvanto jagatirUpidravyANAM ye gurulaghuparyAyAM ye ca rUpidravyANAmarUpidravyANAM vA'gurulaghuparyAyAstAna sarvAnapi sAkSAt karatalakalita muktAphalamiva kevalAlokena pratikSaNamavalokate bhagavAna, naca yena svabhAvenaikaparyAyaM paricchinanti tenaiva svabhAvena paryAyAntaramapi, tayo paryAyayorekattvaprasakta e, tathAhighaTaparyAya paricchedanasvabhAvaM yajjJAnaM tayadA paTa paryAya paricchettu - malaM tadA paTaparyAyaNAmapi ghaTaparyAyarUpattApatti anyathA tasyatatparicchedakattvAnupapatte, tathA rUpasvabhAvAbhAvAt, 'tato yAvanta' paricchedyA paryAyA stAvanta paricchedakAstasya kevalannAnasya svabhAvA veditavyAH, svabhAvAzca paryAyAstata paryAyAnadhikRtya sarvadravyaparyAyaparimANaM kevalajJAnamupapadyate, yadakArAdikaM varNajAtaM tat katha sarvadravyaparyAyaparimANaM bhavitumarhati tatparyayarAze sarvadravyaparyAyANAmanantatame bhAge vartamAnatvAt, tadayukta, kIrAderapimbaparaparyAyabhedabhinnatayA sarvadravyaparyAyaparimANatulyatvAt, grAha ca bhASyakRt - "eka kamaksaraM puraNa maparajAyamezro 1 } Page #182 -------------------------------------------------------------------------- ________________ 158 jainAgamoM meM syAdvAda bhinna / taM sabva davapanjAyarAsimANa muNeyavvaM // 1 // chAyAekaikamakSarapuna. svaparaparyAyabhedatobhinna / tat sarvadravyaparyAya. rAzimAnaM jJAtavyaM // 1 // " athakathanaparapAyApekSayA sarva vyaparyAyarAzitulyatA ?, ucyate, iha a a a ityudAtto'nudAtta. mvaritazca, punarapyekaikodvidhA-sAnunAsikoniranunAsikazcetyakArasyapaDbhedA , tAMzcapaDbhedAn prakAra kevalo labhate, evakakAreNApi saMyukto labhate paDbhedAnvaM vakAreNa eva yAvaddhakAreNa, evamekaikakavalavyaJjanasaMyoge yathA paT 2 bhedAn labhate tathA sajAtIya vijAtIyavyanajadvikasaMyoge'pi, eva svarAntara saMyukta tattadvyaJjanasahito'ppanekAna bhedAna labhate, apica-ekaiko'pyudAttAdikobheda' mbaravizeSAdanekabhedobhavati, vAcyabhedAdapi samAnavarNazreNakimyApi zabdasyabhedo jAyate, tathAhi na yenaiva svabhAvena karazada hastamAcaSTe tenaiva svabhAvena kiraNamapi, kintu mvabhAvabhedena, ta ISkAro'pi tenatena kakArAdaniA sayujyamAnastaM tamartha va vAraNobhinnasvabhAvo veditavya , te ca mvabhAvA anannAnAtavyA , vAcyamyAnannatvAna , ete ca sarve'pakArasya mbaparyAyA , zepAstu sarve'pi ghaTAdiparyAyA yAkArAdiparyAyAdha paraparyAyA , te ca svaparyAye go'nantaguNA na'pi cAphArasya sambadhinodraSTavyA., grAhaca - ye mvaparyAyAgne tasya mabandhinA bhavantu, ye tu paraparyAyAmna vibhinnavasvAzrayAnvAna kathaM tamyamabandhinAvyapadizyaMta, Page #183 -------------------------------------------------------------------------- ________________ zrI nandI mUtra 156 ucyate, ihadvidhAsambandha - astittvena nAstitvena ca, tatrAstisvena mambandha mvaparyAyai yathA ghaTamyarUpAdibhi nAmnitvena saMvandha paraparyAya tepAtatrAsabhavAt yathA ghaTAvasthAyA mRda piNDAkAreNa paryAyeNa yataeva ca te tamya na santi iti nAstittvasaMvandhana sambadvA atagva ca te paraparyAyA gvatebhaveyu, nanu ye yatrana vidyante ne kathaM tasyetivyapadizyate ?, na khaludhana daridrasya na vidyate iti tattasya savandhi vyapadepTuma zakya, mA prApata lokavyavahArAtikama , tadetat mahAmohamUDhamanamkatAsUcaka, yano yadi nAmate nAstitvasabandhamadhikRtya tamyeti na vyapadizyate tahi sAmAnyato na mantIti prApta , tathA ca svampeNApi na bhaveyu nacaitadaSTamiNTa vA, nasmADhavazyate nAstittvasaMbandhamaGgIkRtya tamyati vyavadeThayA , dhanamapi ca nAstittvasaMvaidhamadhikRtya daridanya. ti vyapadizyata Nva, tathA ca loke vaktAro-dhanamagyadaridramya na vigate iti, yadapi cokta -'na tattasyeti vyapadepTu zakya miti tatrApitadastittvena tanyati vyapadepTu na zakya, na punarnAsti ve. nApi, nato na kazcidlaukikanyavahArAtikrama , nanu nAstitvamabhAva. 'prabhAvazcanunchampa tunchatvena ca saha katha sabandha ? tumhasya mAlazaphiviklanayA syanyazaktarapyabhAvAt., 'anyancayadi parapa-yANA tatra nAmnira na inAstizvanAmaha mavanyAbhava . parapIyana mara gaya ' na ma nu ghaTa paTAmAna mAma Page #184 -------------------------------------------------------------------------- ________________ jainAgamo meM syAdvAda baddha paTenApi saha sambaddho bhavitumarhati, tathA .pratIterabhAvAt , tadetadasamIcInaM, samyakvastutattvAparijJAnAt tathAhi- nAstittvaM nAma tenatena rUpeNAbhavanamiSyate, taca tenatena rUpeNAbhavanaM vastuno dharma , tatonaikAntena tattuccharUpamiti na tena saha saMbandhAbhAva , sadapi ca tenatena rUpeNAbhavanaM taMtaMparyAyamapekSya bhavati, nAnyathA, tathAhi-yo yo ghaTAdigata paryAyastenatenarUpeNa mayA na bhavitavyamiti sAmarthyAttaM taM paryAyamapekSate iti supratItametat, tatastenatena paryAyeNA bhavanasya ta ta paryAyamapekSya sabhavAtte'pi paraparyAyAstasyopayogina iti tasyeti vyapadizyante, evarUpAyaryA ca vivakSAyAM paTo'pi ghaTasya saMbandhIbhavatyeva, paTamapekSyaghaTepaTarUpeNAbhavanasya bhAvAt , tathA ca laukikA api ghaTapaTAdIna parasparamitaretarAbhAvamadhikRtyasambaddhAn vyavaharantItyavigItametata, itazca te paraparyAyAstasyeti vyapadizyate-mbaparyAyavizeSaNatvena tepAmupayogAt , iha ye yamya vaparyAyavizeSaNattvenopayujyate te tasya paryAyA yathA ghaTasyarUpAdaya paryAyA paraspara vizeSakA , upayujyaMte cAkArasya paryAyANa vizeSakatayA ghaTAdiparyAyA , tAnantareNa nepA mbaparyAyavyapadezAsabhavAta-tathAhi-yadi te para. paryAyA na bhaveyu to kAramya mvaparyAyA gvaparyAyA ityevaM na vyapadizyerana , parApekSayAmvanyadezasyabhAvAt , sara svaparyAyavyayadezakAraNatayAte'piparaparyAyAptamyopayogina intimgati vyapadi. Page #185 -------------------------------------------------------------------------- ________________ zrI nandI sUtra 162 zyaMte, apicasarvavastu pratiniyatasvabhAvaM, sA ca pratiniyatambabhAvatA pratiyogyabhAvAtmaka topanivandhanA, tato yAvanna pratiyogijJAnaM bhavati tAvannAdhikRtaM vastu tadabhAvAtmaka tattvato jJAtu zakyate, tathA ca sati ghaTAdiparyANAmapi akAramya pratiye gittvAttadaparijJAne nAkAro yAthAtmyenAvagatu zakyate iti ghaTAdiparyAyA api aphArasyaparyAyA , tathAcAtra prayoga -yadanupalabdhI yasyAnupalabdhi sa tasya saMvandhI yathA ghaTasya rUpADhaya ,ghaTAdiparyAyAnusajanya cAkArasya na yAyAtmyenApa tabyAreriti te taraNa saMvandhina nacAyamasiddhohetu , ghaTAdiparyAyarUpattiyogyajJAne tadabhAvAtmakamyAkAramya tatvatojAtatvAyogAditi, zrAda ca bhApyavRt"jesu anAsu to na najara najara ya naasu| kaha tasma te na dhammA 1, ghaDarasaruvAidhammaca // 1 // chAyA // yeSvajJAtapu ma ko na jAyate jJAyate ca jaate| tasya ta na dhamA ghaTa sya myAdi dho ina // 1 // ' tasmAd ghaTAdipayAMyA api __ akArasya saMbandhina iti mvaparapayAyApe nayA'phAra madravyaparyAya parimANa , evamAkANdayo'pi varNA marve pratyeka nadravyaparyAyaparimANA veditavyA eva ghaTAdikamapi pratyeka mayaM vantRjAtaM paribhAvIya, nyAyagya mamAnavAna , na tadanApa , yata unamAcArAdga--"je paga jANaDa, se mayaM jAgaTa, je maJca jAgaDa se ega jANaI" anyAyamarya - ya evaM vannRpajabhane sarvaparyAya Page #186 -------------------------------------------------------------------------- ________________ 162 jainAgamoM meM syAdvAda sa niyamAna marvamupalabhate, sarvopalabdhimantareNa vivakSitasyaikasya gvapara paryAyabhedabhinnatayA sarvAtmanAvaganmazakyasvAta , yazca sarva sarvAtmA sAkSAdupa tabhI sa eka svaparapa yoya nedabhinna jAnAti, tathA'nyatrApyukta "ekobhAva sarvathA yena dRSTa , sarvebhAvA sarvathA tenahA / sarvebhAvA sarvathA yena dRSTA , ekobhAva marvathA tena dRSTa // 1 // ' tadevamakArAdikamapivarNajAtaM kevalajJAnamiva sarvadravyaparyAya parimANamiti na ka zcavirodha / api ca kevala jJAnamapi mvaparaparyAyabhedabhinna yatastadAtmasvabhA. varUpaM na ghaTAdi vastu svabhAvAtmaka tato ye ghaTAdisvaparyAyAmte tasyaparyAyA ye tu pariccheda kattvasvabhAvAste saparyAyAparapayAyA api capUrvoktayukta stamyasabandhina iti svaparaparyAyabhedabhinna tathA cAha -bhA vyakRt--vatthumahAvaM pai taMpi saparapajjAyabhedabhinnatu / taM jeNa jIyabhAvo bhinnA ya to ghaDAIyA // 1 // chAyA, vastumvabhAva prati tadapi svaparaparyAyabhedabhinnatu / tata yena jIvabhAva bhinnAzca tato ghaTAdikA. // tata. paryAyaparimANacitAyAM paramArthano na kazcidakArAdizruta kevalajJAnayorvizepa , abhaMtu vizepa - kevala jJAnaM svaparyAyairapi sarvadravyaparyAyaparimANatulyamakArAdi ka tu mbaparaparyAyaireva, tathAhi-yakArabhya mvaparyAyA sarvadravyaparyAyANamanantatamabhAgakalpA , paraparyAyAntumbaparyAyampAnantatamabhAgAna sabadravyapAyA , nana bhvaparaparyAya va sarvatra yapIya Page #187 -------------------------------------------------------------------------- ________________ zrI nandI sUtra 163 parimANamakArAdikabhavati, grAha ca bhApyana -maya pajjAehi u kevaleNa tulna na hoi na parehi / mayaparapajAhiM tu na tulla kaMvaleNeva || 1 || chAyA 11 paryAyAnu kevalena tulyaM na bhavati na parai / vapara paryAyagnu natulya kevalenaiva / 1 // yathA cA kArAdika sarvadravyaparyAyaparimANa tathA matyAdInyapi jJAnAnidravyAni nyAyamya mamAnavAna // iha yApi marvajJAnamavizepeNAnaramucyataM sarvadanyaparyAyaparimANaM ca bhavati tayApizrunAdhikArAditAkSara zrutajJAnamavaseyaM, zrutajJAnaJcamatijJAnAvinAbhRnatano mati.Anamapi nadeva yana zrutatAnamakArAdikaM cI kAta sarvavyaparyAyaparimANa nanca marvotkRSzrunaphevalinI dvAdaza gAvida sagachane na zepamya. nato'nAdibhAva (nagya jantu / / jaghanyomayamo draSTavya natatkRSTa iniscitama / apara zrAinanvanAdibhAva va zrutamya kathamupapAte ? yAvanA yadA prabalazutalAnAvaragAmnyAnadi nidrAma pradarzanAvaraNAdaya mabhavanti nadAmabhArata mAyana zrutamyAvaraNa yathA'vA yAdi zAnanya nato'kA dijAna mavAdamadevayujyate dhunamapi nAnAdimadina katha tRtIyacaturthabhagamabhava ?, tatayAra .. 'ma-yajIvApa' mAvAnAmapi, gAminivAzyAnapAre 'paraNya-anajAnanya (gunamatulina paMvalAyana na bhA yapat ) rana rAna ca manitAnAvinAbhAvi nano manijAnanyApi spanannobhAra niyoH pATina' mavAnAina nApinvayananna Page #188 -------------------------------------------------------------------------- ________________ 164 jainAgamoM me syAdvAda tamobhAgo'nekavidha , tatra sarvajaghanyazcaitanyamAnaM, tat puna sarvoskRSTatAvaraNastyAnaddhinidrodaya bhAve'pi nAviyate / , tathA jIvasvAbhAvyAt , tathA cAha-jai puNa' ityAdi, yadi puna so' pi anantatamobhAga Atriyane tenatarhi jIvo'jIvatvaMprApnuyAt , jIvohinAma caitanyalakSaNastato yadiprabalazrutAvaraNastyAnaddhi nidrodayabhAvecaitanyamAtramapyAtriyeta tarhi jIvasyasvabhAvaparityAgAdajIvatetra sampanIpadyata, nacaitadRSTamiSTaMvA, sarvasya sarvathA svabhAvAni skArAt , aauvadRSTAntamAha-'suTTavI' tyAdi, su-Thvapi meghasamudaye bhavati prabhAcandrasUryayo., iyamanabhAvanA~yathA niviDanaviDatara mevapaTalairAcchAditayorapi sUryAcandramasana kAntena tat prabhAnAza saMpagate, savasya sarvathA svabhAvApanayanasya kartumazakyatvAt , evamanantAnantairapi jJAnadarzanAvaraNa karmaparamANubhirekeka yAtma zatyA''veSTitasyApi naikAntena caitanyamAvasyA (pya) bhAvobhavati tato yatsarvajaghanyaM tanmatizrutAtmakata siddho'kSamyAna tanamAbhAgAnityodghaTita , tathAca sati matijJAnasya zratajJAnamya cAnAdibhAva pratipayamAno na virudhyate itisthita / 'satta' mityAdi, tadetat sAdisAyasita manAdyaparyavasitaca // iti zrI nandIsUtre'kSarAnantabhAgamya nityodghATatA samAptA ma nam-icceDayaMmi duvAlamAge gaNipiDage aNaMtA bhAvA ANanA abhAvA aNatAheU zraNaMtA kAraNA aNaMtA Page #189 -------------------------------------------------------------------------- ________________ zrI nandI matra 165 akAraNA aNaMtA jIvA aNaMtA ajIvA aNaMto bhavamidriyA aNaMtA abhavamiddhiyA aNaMtA siddhA aNaMtAamiddhA paeNattA--'bhAvamamAvahiUmaheU kAraNamakAraNe ceca ' jIvAjIvA bhavimabhavizrA siddhA asiddhAya / / zrInandIsUtra, gAthA 85 / / TIkA-'imyetasmina dvAdazAga gaNipiTake' patatpUrvavadecavyAravyeyaM, 'anantA bhAvA--jIvAdaya padAryA , prajJaptA ini yoga , tathA 'anantA 'prabhAvA -marvabhAvAnA pararUpeNAsatvAt ta evAna tA amAvA dRSTavyA . tathAhi-gvaparasattAbhAvAbhAvAtmaka catutattva, yathA jIvo jIvAtmanA bhAvampo zrIvAtmanA cAbhAvarapa , 'anyathA'jIvatvapramagAt atra vavaktavya tatta nonyate granthagauravamayAditi tathA'nannA 'hanavo' hinoti-- gamayani jijJAmitadhammaviziSTamarthamiti hetu , te cAnantA , tathAhivantunA'nantA dharmAgne ca tatprativadharmaviziSTavantugamakAmnato'nantA navo bhavanti yayottarenunanipakSabhUnA 'protava tespi panannA. navA 'anannAni pAraspAni-paTapaTAnA nirvasaMpAni ma piTatantvAni anannAnyasarazAni, mapAmapi pAragAnA kAryAntarAga padhipatyApAraNavAn , tathA jIyA - prA. gina . "jIdA -paramANudvAraguNadara, bhanyA pranAdipArimimiti manyonyatAyA. diparInAmavyA . nidA Page #190 -------------------------------------------------------------------------- ________________ 166 jainAgamoM me syAdvAda apagatakarsamalaGkArA, asiddhA,-saMsAriNa., ete sarve'pyanantA:, prajJaptA , iha bhavyAbhavyAnAmAnantye'bhihate'pi yatpunassiddhA itya bhihitaM tat siddha bhya saMsAriNAmanantagaNatAkhyApanArtha // PEDIA Page #191 -------------------------------------------------------------------------- ________________ // vandevAram / / atha prajJApanopAGga paJcamaM paryAyapadam mUlam-kahavihA Na bhane / paJjavA pannattA 5, goyamA ! duvihA pajavA pannattA, taMjahA-jIvapajavA ya ajIvapaJjayA ya | jIvapajjavA NaM bhane / kiM makhejjA thamaMgvejjA aNaMtA . goyamA / no maMkhejjA no amaMgajjA aNaMtA, se kepaTTeNa bhate ! evaM bunaIjIva pajjayA no maMgvejjA no bhabijjA yAnA, goyamA / 'yamaMdijA neDiyA agvijjA asurakumAga pramaMpijjA nAgakumAga asanvijjA sunagANakumArA 'yamagvijjA vijjukumAga amaMnvijjA gaNikumAga maMgvijA dIpakumAra zramavijjA udatikamAga mAgvijA dinIyumAga emandinjA pAusamAga pavijA bhaniemA maMgdinjA pRdavikazAyA gadimA bhArakAyA pragagvijA Page #192 -------------------------------------------------------------------------- ________________ 166 jainAgamoM me syAdvAda teukAiyA asaMkhijjA vAukAiyA aNaMtA vaNapphai kAiyA ahA~khejjA beiMdiyA akhejja te diyA alaMkhejjA ca uriMdiyAasaMkhejjA paciMdiyatirikkha joNiyA asaMkhejjAmaNusmA asaMkhajjA vANamataga asaMkhejjA joisiyA asaMkhejjA vemANiyo aNaMtA siddhA. se eeNaTheNa goyamA ! evaM vuccai teNaM no khijjA no agvijjA aNaMtA / / sUtra 103). TIkA- kAvihA NaM bhaMte ! pajjavA. pannattA?' iti, atha kenAbhiprAyeNa gotamasvAminA bhagavA vaM pRSTa ? ucyate, uktamAdau prathame pade prajJApanA dvividhA prajJatA, tadyathA-jIva prajJApanA ajIvaprajJApanA ce.ne, tatra jIvAzcAjIzca dravyANi, dravyalakSaNaM cedam-- 'guNaparyAyavadravya' miti (tatvA0 1050 31) tato jIvAjIvaparyAyabhedAvagamArthameva pRthvAna , tathA ca bhagavAnapi nirvacanamevamevAha-'goyamA / ' duvihA pajavA pannanA, taMjahAjIvapanjavA ya ajIvapajjavA ya iti, tatra paryAyA guNAviropA dharmA ityanarthAntaraM, nanu manbandha pratipAdayatadakta - m-iha tvodayimAdibhAvA prayaparyAya pAramANAvadhA'Na pratipAdyata, ini, prauDhayikAdayazca bhAvA jIvAzrayA , tato jIvaparyAyA eva gamyane atha cAsminirvacanamUne hayAnAmapi pAyA ukta stano na sundara, sampandha , nadayukrama , abhiprAyApInAnAta , zrIdayi. Page #193 -------------------------------------------------------------------------- ________________ zrI prajJApanopAga paJcama paryAyapadam ___ ko hi bhAva pudra navRttipi bhavani, nato jIvAjIva denaoNTayikabhAvagya dRSi yAnna manbandha rUpananirvacanatra yorvirodha / mamprati sambandha ( paryAya ) parimAragAvagamAya pR-ti-'jIvapajavA ga mate / kiM saba jA' mRtyAdi, dara yammAnapanimiddhavajI sarva pi nairayikADhaya pranye kAma, nyeyA manavamanyayantra manchimamanuSyApenayA vanApanaya mihAna pramanantA nana paryAyigAma nannAra bhavannyanannA jIvapa gaMyA // nadeva gautamena mAmAnyanA jIva parvAcA pRSTA bhagavAnapi mAmAncena nirvacanagunagAna , idAnI vipaviSaya prazna gautama'prAramalama-neraiyAgaM bhaMte / kevaDayo pajavA pananA , gAyamA / ayaMtApajjavA pannatA. me raMgaTaTaMga bhata ! eva yugA negDayAgaM agatA pajayA pavanA, goyamA / neDA neDiyama dabayAe tulne pAnahayAta numane gopAhaNTaTA miva hIMga giya tulne mitra :gi ura hIro mAninjAbhAnIne yA mAgvija mAgahI yA pani gunAzi vApasa visagunaharA hA dara sabhA nijAmAgamAnA yA dinAnAgA yA navina gamaNi kA raEiET. vA. riza cipiyana miyA Page #194 -------------------------------------------------------------------------- ________________ jainAgamoM meM syAdvAda asaMkhijajaibhAgahINe vA, saMkhijjaimAgahINe vA saMkhijjagaNahINe vA asaMkhijjaguNahINe vo aha amahie asaMkhijjabhAgamamahie vA saMkhiujabhAgamamahie cA saMkhijjaguNamanmahii vA asaMkhijjaguNa manmahie vA kAlavaNa epaujavehiM miya hINe miya tulle siya abhahie, jaihINe aNaMtabhAgahINa vA asakheja bhAgahINe saMkhejamAgahINe vA saMkhejaguNahINe vA asaMkhejaguNahINe vA aNaMtaguNahINe vA aha amahie aNaMtabhAgamabhahie vA asakhe nabhAgamamahie vA saMkheja bhAgamabhahie vA sakhejaguNamanbhahiya vA apsakhejjaguNamabhahie vA aNaMtaguNamAhie vA, nIlavannapajavehi lAhiya vanapanahiM poyavanAnahiM hAlibannapajjavehiM sukillavannapajavehi chahANava Die mubhigadhapajjavehi dubhigadhapajjavehi ya chahANavaDie, nittaramapajavehiM kaiyaramapanavehi kasAyarasapanavehi avinaramapajjavehiM mahurarasapajjavehiM chahANavaDie, karAbaDaphAmapajavehiM mauyaphAmapanavehiM garuyaphosapanaveDa laiyaphAmapanavehiM sIyaphAyapajjave hiM umiNa phAyapajavahiM niddhaphAmapajjavahiM nukkhaphAmapanavehi chahANavaDie, AbhiNivoTiyanANa. Page #195 -------------------------------------------------------------------------- ________________ zrI prajJApanopAI patrama paryAyapadam ? paja hi muyanANapaja hi aAhinAga paJcavahi mahaannANapajjavahiM muya grannAA paJjavahi mimaMganAgapannabahiM cakyuTamaNapannava hiM acamyudamaNapaja hiM yoriTamagapajavahiM chahANayaTie, se taMgaTeNa goyamA ! eva subaTa neraDyANaM no magye nA nA zramabanA agaMnA pacyA pannattA / (mR. 104) TIkA neNyAgA bhane / vayApa jayA pannattA' ani, yanAbhiprAgava' gautama zvAna ? unnaM pUrva kila mAmAnya prazna paryApiNAmanannanyAra paryA gaNAmAna yamuta, patra pana paryAdhigAgAnanya nAmni natra samini pani-ra prayAga pratyAdhi, nagApi ni camiTA 'anannA hAla, 'pratraya jAtA - pra. nAna - pAgala bhane ' lyAdi, 'prA - mArthana--pana kAraNena pana danA bhAnna ' pane-nA. visAlA pagama-manannAni "bhagavAnA gAyamA ';.. rAma da yAdi pAzamAna65 paToTe dadeva panAmAnanda yA . yApana namAnacanAra nAra ra nAmA 7 mAnavAri dina mAnA g m- ,--- - , " pu-ps-g-p-- - s s s ps Page #196 -------------------------------------------------------------------------- ________________ 170 jainAgamoM meM syAdvAda asaMkhijaibhAgahINe vA, saMkhijjaimAgahINe vA saMkhijjagaNahINe vA asaMkhijjaguNahINe vo aha amahie asakhijjabhAgamamahie vA sakhiujabhAgamaThamahie vA sakhijjaguNamabbhahii vA asaMkhijaguNa mamahie vA kAlavaNa epaujavehi siya hINe miya tulle siya amahie, jaihINe aNatabhAgahINa vA asaMkheja bhAgahINe sakhejabhAgahINe vA saMkhejjaguNahIro vA asaMkhejaguNahINe vA aNataguNahINe vA aha apahie aNaMtabhAgamabhahie vA asakhenabhAgamamahie vA saMkheja bhAgamabhahie. vA sakhejaguNamabhahiya vA asakhejaguNamabdahie vA aAMtaguNamamahie vA, nIlavanapajjavehi lAhiya vanapa nahiM poyabanna panavehiM hAlivannapanavehi sukillavannapanavehi chahANavaDie mubhigadhapajavehiM dubhigadhapajjavehiM ya chahANavaDie, nittaramapanavehiM kaiyaramapajavehiM kasAyarasapanavehi avinarasapajjavehi mahuraramapajjavehiM chahANa vaDie, karavaDa phAyapajavehi mauyaphAmapanavehiM garuyaphosapanave ilayaphAmapanavehi mIyaphAmapajjavahiM umiga phAyapanavahiM niphAmapajjavahiM lukkhaphAmapanavahi chaTANavaDie, AmiNivoTiyanANa Page #197 -------------------------------------------------------------------------- ________________ zrI prajJApanopAGga e paJcama paryAyapadam 171 pajjavahiM suyanANapajjavahiM zrahinArA pajjavehiM maiannANapajjavehiM suyaannAthapajjavehiM vibhaMganANapajja - vehiM cakkhudaMsaNapajjavahiM cakkhuda mapajjave hiM ohidasaNapajjavahiM chaTTA vaDie se te TheNaM goyamA ! eva vacca neraiyANaM no saMkhejA no asaM - khejjA atA pajjavA pannattA | ( sU0 104) TIkA - neraiyAraNa bhaMte / kevaiyApajjavA pannattA' iti, atha kenAbhiprAyeNaiva gautama pRSTavAn 1, ucyate, pUrva kila sAmAnyaprazne paryAyaNAmanantatvAda paryAyANAmAna tyamukta, yatra puna paryAyiNAmAnantyaM nAsti tatra kathamiti pRcchati - 'nera iyANa' ityAdi, tatrApi nirvAcanamidam 'anantA' iti, zrava jAtasazaya - praznayati-- 'sekeTTa e bhaMte / " ityAdi, atha kenArthena - kena kAraNena kena hetunA bhadanta / evamucyate - nairayikAraNA paryAyA evam - anantA iti ?" bhagavAnAha goyamA | nera- ie neraiyassa davvaTTayAe tulla e, ityAdi, atha paryAyAraNAmAna - ntyaM katha N ghaTate itipRSThe tadeva paryAyANAmAnantyaM yathA yuknyupapanna bhavati tathA nirvacanIyaM nAnyat tataH kenAbhiprAyeNa bhagavataivanirvacanamavAci - nairayiko nairayikasyadravyArtha tayA tulya iti / ucyeta, ekamapidravyamanantaparyAyamityasya nyAyasya pradarzanArthaM tatra yasmAdidamapi nAraka jIvadravyamekasakhyA'varuddha Page #198 -------------------------------------------------------------------------- ________________ 172 jainAgamoM me syAdvAda miti nairayiko nairayikasyadravyArthatayA tulya , dravyamevAdrivya" tadbhAvo dravyArthatA tayA dravyArthatayA tulya eva tAvatdravyA rthatayA tulyatvamabhihita, idAnI pradezArthatAmadhikRtya hulyatvamAha-'paesaTTayAe talle' idamapi nArakajIvadravyaM lokAkAzapradezaparimANapradezamitipradezArthatayApi nainayiko nairayikasya tulya , prade gAgvArtha tadbhAva pradezArthatA tayA pradezArthatayA, kasmAdabhihita miti cetucyate, dravyadvaividhyapradarzanArtha, tathAhi-dvividhaM dravyaM-pradezavat apradezavaca, tatra paramANurapradeza , dvipradezatripradezAdikaM tu pradezavat , etaccadravyadvaividhyaM pudralAstikAya eva bhavati, zepAraNa tu dharmAstikAyAdIni dravyANi niyamAt mapradezAni, 'yogAhaNaTTayAe siyahINe' ityAdi, nairayiko'sakhyAtapradezo'parasya nairayikAya tulyapradezasya avAhanamavagAha zarIronchaya avagAhanamevArtho'vagAhanAdhastadbhavo'vagAhanArthatA tayA avagAhanArthatayA 'siya hoNe' ityAdi, myAcchanda, prazamA'stitvavivAdavicAraNA'nekAntamazayaprabhAdi varthepu, atrA'nekAtadyonakamya grahaNaM, myAhIna anekAnahIna ityartha., syAttulyaH-anekAntena tulya ityartha , myAdabhyadhika - anekAntenA. bhyadhika iti bhAva , kathamiti cena , ucyate, yammAdvakSyati ratnaprabhApRthivInarayikANA bhavadhAraNIyamyabakriyazarIrasya jayanyanAvagAhanAyA aga lamyA'malyeyo bhAga utkarpata mana dhana ghi Page #199 -------------------------------------------------------------------------- ________________ zrI prajJApane pAGga paJcama paryAyapadam 173 trayo hastA SaT cA lAni, uttarottarAsu ca pRthivIpu dviguNaM 2 yAvat saptama na.kapRthivInarayikANA'janyato'va nAhanAMgulasyAsakhyeyo bhAga utkarSata paJcadhanu zatAnIti, tatra jai 'hINe' ityAdi, yadi hInastato'saMkhyeyabhAgahInovA syAt sakhyeyabhAgahIno vA saMkhyeSaguNahIno cA syAt asaMkhyayaguNahIno vA, adhAmyadhikastato'saMkhyeyabhAgAbhyadhiko vA syAt sakhyeyabhAgAbhyadhiko vA saMkhyeyaguNAbhyadhiko vA asaMkhyeyaguNAMbhyadhiko cA, kathamiti cet ?, u yate. eka kila nAraka ucaistvena ppaca dhanuzatAni aparestAnyevAga lAkhyeyabhAgahInAni, aGgalAsaMkhyeyabhAgazca paJcAnI dhanu - zatAnoM asaMkhyaye bhAge varttate, tena so'Gga lAsakhyeyabhAgahIna paJca dhanu zatapramANa aparasyaparipUrNapazcadhanu --- zatapramANasyApekSayA'saMkhyecabhAgahIna' itarastvitarApekSayoM asakhyeyabhAgabhyadhika tathA ekaH pancadhanuzatAnyuccaistvena aparastAnyeva dvAbhyAM tribhivoM 'dhanubhinyU nAni te ca dve trINi cA dhanUghi paJcAnoM dhanu zatAnA saMkhyeyabhAgeM vartate tataH so'parasya paripUrNapancadharnu zatapramANasyApekSyA saMkhyeyabhArahInaH, itaraMstu paripUrNapaJcadhanu zatapramANastadapekSayA saMkhye. yabhAgAbhyadhika', va eka paJcaviMza dhanu zatamuccastvenApara paripUrNAnincadhanuzatAni, paJcaviMzaM ca dhanu zataM caturbhiguNitaM paJcadhanu zatAni bhavanti tava pavizatyadhikadhanu zatapramAlo Page #200 -------------------------------------------------------------------------- ________________ 174 nAgamoM meM syAdvAda mtve'pyaparasya paripUrNapaJcadhanu zatapramANasyApekSayA sa khyeyaguNahIno bhavati tadapekSayA tvitara paripUrNapaJcadhanu zanapramANaH gaMkhyeyaguNAbhyadhika., tathA eko'paryAptAvasthAyAmaGga lasyAsa syeyabhAgAvagAhe vaLate anyastu paJcadhanu zatAnyucastvena, aGga,lAsa khyeyabhAgazvAsa khyeyena guNita sana paJcadhanu zatapramANobhavati, tato'paryAptAvasthAyAmaGga lAsa khyeyabhAgapramANe'vagAhe varttamAna paripUrNapaJcadhanu zatapramANApekSayA asaMkhyeyaguhIna, paJcacanu zapramANamtu tadapekSayA'sakhyeyaguNAbhyadhika / 'ThihIra siya hINa' ityAdi, yathA'vagAhanayA hAnau vRddhau ca catu. sthAnapatitau. ktastamA sthi yA'pi vaktavya iti bhAva enadevAha'jaihINe' ityAdi tatraikasya kila nA kasya trayastriMzat mAgaropamANi sthiti aparasya tu tAnyeva samayAdinyUnAni, tatra ya samayAdinyUnam trayastriMzatsAgaropamapramANasthitika sa paripUrNatrayastizatamAropasthitikanArakA. patnayA'sa khyeyabhAgahIna paripUrNatrayastrizasAgaropamasthitikastu tApakSayA'sa khyeyabhAgA yadhika , samayAde sAgaropamApekSayA'ma yayabhA mAtratvAt , tathAhi-amasyai samayarekA''valikA sa syAnAbhirAvalikAbhireka ucchAsanizvAsakAla saptabhimanchAmanivAraka stoka maptabhiH stArekolava saptasaptatyA lavAnAmeko muhartAH trizatA muhalarahorAtra paJcadazabhirahorAtraM pakSa dvAbhyA panAyA mAsa dvAdazabhirmoma samvatsara zrama * Page #201 -------------------------------------------------------------------------- ________________ zrI prajJApanopAGga paJcama paryAyapadam 175 khyeya samvatsarai. palyopama mAgarApamANi, samayA'valikocchAsa. muhUrttadiva nAhorAtrapakSamAsasavatsarayugai hIna paripUrNasthitikanArakopenayA'sa khyeyabhAgIno bhavati tadapekSayAtvitaro'saMkhyeyabhAgAbhyadhika , tA rakasya trayastriMzatmAgaropamANisthiti parasya tAnyeva palyopamainyUnAni, dazabhizca palyopamakoTIkoTIbhireka sAgaromama niSpadyate, tata palyopamainyunaritika paripUrNasthitikanArakApecayA sakhyeyabhAgahIna paripUrNasthitikantu tadapekSayA sakhyeyabhAgAbhyadhika tathaikasya sAgaropamamekaM sthiti apa'sya paripUrNani tyastriMzat mAgaropamANi, tatraikasAgaropamaspitika paripUrNasthitikanArakApekSayA saMkhyeyaguNahIna ekasya sAgaropamasya trayastrizatA guNane paripUrNasthi taphatvaprApte , pari pUrNasthitikastu tadapekSayA sakhyeyaguNAbhyadhika , tathaikasya dazavarSasahasrANi sthiti aparasya trayantrizatsAgaropamaNi, daza varSasaharuNyasa khyeyarUpeNa guNakAreNa guNatAni trayastriMzatsAgaropamANi bhavanti, tato dazavarSasahasrasthitika trayastriMzasAgaropamasthitikanArakApekSayA'sa khyeyaguNahIna tadapekSayA tu trayastriza sAgaropamasthiti ko'na khyayaguNAbhyadhika iti, tadevamekasya nArakamyAparanArakApekSayA dravyato dravyarthatayA pradezArthatayA ca tulya vimukta kSetrato'vagarne prati hInAdhikTena catu sthAnapartitatvaM kAlato'pi - sthi tato hInAvikatvena catu sthAnapatitatva idAnI Page #202 -------------------------------------------------------------------------- ________________ 176 jainAgamo me syAdvAda bhAvazrayaM hInAdhikatvaM pratipAdyate-yata sakala meva jIvadravyamajIvadravya vA parasparatodravyakSetrakAlabhAvavibhajyaneyathA ghaTa, tathAhi-davyata ekomArtika' aparaH kAJcano rAjatAdirvA kSetrata eka ihatya apara pATaliputrakaH kAlata eko'dyatana anyamtyama panano vA bhAvata eka' zyAma aparanu raktAdi; evamanyadapi / tatra prathamataH padgalavipAkinAma kamodayanimittaM jIvITAyakabhAvAzraye mahInAdhikanvamAha -- 'kAlabannapa jahiM miya hIro siya talle siya abbhahie' amyAkSaraghaTanApUrvavat , tatra yathA hInatvamabhyavikatvaM ca tathA pratipAdayati- 'jai hINe' ityAdi, ii bhAvAkSayA hInayAbhyadhikatyacinnAyAM hAnau vRddhI ca pratyekaM paTamthAlapatitatvamavApyate, padasthAna ke ca yadyadapekSayA'nantabhAgahInaM tamya sarvajIvAnantakena bhAge hateyallabhyata tenAnannatamena bhAgena hInaM, yacca yadapekSayA'saMkhyeyabhAgahIna tamyApekSaNIyasyAsaMkhyeyalokAkAzapradezapramANena rAzinA bhAge hate yallabhyate tAvatA bhAgena nyUna, yacca yadadhika pa madhyayabhAgahInaM namyApekSaNIyamyotkRSTama vyayakana bhAge ne yantabhyo / nAvanA hInaM, guNanamaMnyAyAM tu yadyana. saMkhyetraguNanavavibhUnamutkaNTena saMkhyayakanagumigata madyAca bhavati tAratnamANamava. mAnavyaM, yacca yato'samyagA navadhibhUtamalopanAkAkazapradezapramANena guggakAregA guNyate guNana madyAva davati tAvada Page #203 -------------------------------------------------------------------------- ________________ zrI prajJApanopAGga e paJcamaM paryApadam 3 / 1 vaseyam, yacca yasmAdanantaguNa - tadava ghebhUta sarvajIvAnantakarUpeNa guNakAreNa guNyate gureta sadyAvadbhavati tAvatpramANa draSTavya, tathA caitadeva karmaprakRtitamahiyA SaTsthAnakaprarUpaNa va sare bhAgRhAhaguNakArasvarUpamupavarNita, 'saJcajIyANAmasaMkha loga saMkhejagarasa z2essa / - bhAgotiSu guNaNAtisu' iti, sampratyadhidyatasUtroktaSaTsthAnapatitatva bhAvyate - tatra dRSNavarNaparyAyaparimANa tattvato'nanta saMkhyAtma kamapya sadbhAvamthApanayA kila dazA sahasrANi 10000 tasya sarvajIvAnanta kena zataparimANa parikalpitena bhAgo hriyate labdhaM zata 100 tatraikasya ki nArakasya kRSNavarNapa ryAyaparimANaM daza sahasrANi, aparasya tAnyevazetana hInAni 6600, zata ca sarvajIvAnanta bhAgahAralabdhatvAdanantatamo bhAga. tatoya yazanena hInAni daza sahasrANi so'paramya paripUrNadazasahasrapramANakRNava paryAyasya nArakasyApekSayA'nantabhAgahIna tahapekSayA tu so'para. kRSNavarNapayAM yo'nantabhAgAbhyadhika tathA kRSNavarNapayAyaparimANasya dazasahasrasaMkhyAkasyAsakhyeyalokAkrAzapradezapramANaparikalpitena paJcAzatparimANena bhAgahAraNa bhAgo hiyate labvedve zate eSo'saMkhyeyatamo bhAga, tatraikasya kila nArakasya kRSNavarNaparyAyA dazasahasrANi zatadvayena hInAni 6800 aparasya paripUrNAni daza sahasrANi 10000, tatra ya zanadvayahIna - dazasahasrapramANakaSNavarNa paryAya sa paripUrNakRSNavarNaparyAyanAra 1 177 Page #204 -------------------------------------------------------------------------- ________________ 178 jainAgamoM me syAdvAda kApekSayA asatyabhAgahIna paripUrNakRSNavarNaparyA pastu tadapekSayA'saMkhyeyabhAgAbhyadhika , tathA tasyaiva kRSNavarNaparyAyarAzerdaza. sahanasakhyAkasyospharasa peya parimANa kalpitena dazakaparimAna bhAgahAraNa bhAgo hriyate tallabdha sahasraepa kila saMkhyAta. tamo bhAgaH, tatraikamya nArakasya kila kRSNavaNaparyAyaparimANaM nava sahasrANi 6000, aparasya dazasahasrANi 10000, nava mahasrANi tu dazamahasramya sahasraNa hInAni sahasra ca sakhyeyato bhAga-iti navasahasra mANakRSNavarNaparyAya paripU kR Navargaparya yanArakApekSayA sakhyabhAAhIna tadapekSayA vitaraH sakhyeyabhAdhika , tathaikasya nAraka ya krija kRSNavarNasya yArimANa maina apa ya daza mahasrANi, tatra sahasra daza phenotkRSTasamapAtaka kacena guNitaM daza nahanasaMkhyAkaM bhavati iti sahamramAtyakRSNavarNaparyAyo nArako daza sahasra vakhyAkakRNavarNaparyAyanArakApekSayA maMdhyeyaguNahIna tadapecayA paripUrNakRSNavarNaparyAya ma myeya gugAmyavika tathaikasya kina nArakAya kaNavarNaparyAyAna dve zate parasya paripUrNAnidazasahasrANi, dve ca zate apavanokAka za dezarimANaprakalpitena paJcarAtparimaNena nukaregA gugagI dazapadamAga jAyanne, nato dvizataparimANa kRSNavarNaparyAyo nAraka paripUrNakaSNavaparyAyaparimANa zata. maparanya dazamahanAgiA zataM ca sarvajIvAna-taparimANaparikalpi Page #205 -------------------------------------------------------------------------- ________________ zrI prajJApanapAGga paJcamaM paryayapadam 176 tena (zata) guNakAreNa guNile jAyante dazasahasra Na, tata zatapa ramANakRSNavarNaparyAyo nAraka paripAka raNava piryAya nAraka,pekSayA anantaguNahIna itarastu tadapekSa rA' mantaguNAbhyadhika , yathA kRSNavarNa paryAyAnadhikRtya hAno vRddhau ca SaT sthAnapatitatvamuktamevazeSavarNagandharasa sparzerapi pratyeka SaTsthAnapatitatvaMbhAvanIya, / tadeva pudgalavipAkinAmakarmodaya janitajIvaudayikabhAvAzrayeNa SaTsthAnapatitatvamupadazitaM, idAnIM jIvavipAkijJAnAvaraNIyAdikarmakSayopazamabhAvAzrayeNa tadupadarzayati-'AbhiNi bohiNANapajjavehiM' ityAdi, pUrvavat pratyekamAbhinibodhikAdipu SaTayAnapatitattva bhAvanIya, iha dravya tastulyatva vadatA samUchimasavaprabhedanirbhedabIja mayUrANDakarasavadanabhivyaktadezakAlakrama pratyavatraddhavizeSabhedapariNateryogyadravyamityAveditaM, avagAhanayA catu sthAnapatitatvamabhivadatA kSetrata sakocavikocadharmA AtmA na tu dravyapradezasakhyAyA iti darzita, ukta caitadanyatrApi-"vikasanasakocayonayornasto dravyapradezasakhyAyA / vRddhihrAsau sta kSetratastu tAvAtmanastasmAt // 1 // " sthityA ca sthAnapatitatva vadatA''yu karmasthitinivartakAnAmadhyavasAyasthAnAnAmutkarSApakarSavRttirupadazitA, anyathA sthityA catu sthAnapatitatvAyogAt , Ayu karmacopalakSaNaM tena sarvakarmasthitinivartakeSvapyadhyavasAyepUtkarSApakarSavRttiravasAtavyA, kRSNAdiparyAyaiH SaTsthAnapatitattva Page #206 -------------------------------------------------------------------------- ________________ 180 jainAgamoM me syAdvAda mupadarzayatA ekasyapa narakasya paryAyA anantA kiM puna' sarvepA nArakANAmiti darzitaM atha nArakANAM paryAyAnantyaM pRSTena bhagavatA tadeva paryAyAnanya vaktavyaM na tvanyat tata kimarthaM dravyakSetrakAlabhAvAbhidhAnamiti , tadayukta, abhiprAyAparijJAnAt , iha na sarveSAM marve svaparyAya samasakhyA kiM tu paTa. sthAnapatitA , etaccAnantarameva darzitaM, tacca SaTsthApatitatvaMpariNAmitvamantareNa na bhavati, tacca pariNAmitvaM yathoktalanAmyadravyatyati dravyatastulyatvamabhihitaM, tathA na ka NadiparyAyaireva paryAyavAn jIva ki tu tattatkSetrasakocavikocadharmatayA'pi tathA tattadadhyavasAyasthAnayuktatayA'pIti khyApanArtha kSetrakAlAbhyA catu sthAnapatitatvamuktamiti kRta prasaGga na / tadevamavasita narayikANAM paryAyAna tya, idAnImamurakumArepu paryAyA picchipurAhamUlam-asurakumArANaM bhate ! kevaDayA pajavA. pannaca ? goyamA ! aNaMtA panavAM pannatA, se kepaTTeNaM mate ! evaM bucaDa-asurakumArANAM aNa / / pajayA pannattA ?, goyamA ! asurakumAre asurakumArassa davyadRyAe tulle pae maTyAetulle - ogAhaNayAe cauhAgAcaDiraTiIe cauhANa vaDie kAlavannapajavehiM chahANavaDie eva nIlavannapaJcavahiM lohiyavannapanavehi Page #207 -------------------------------------------------------------------------- ________________ zrI prajJApanopAGga paJcamai paryAyapadam 181 nAliddavannapajjavahiM sukkillavannapajjavehiM pajjavahiM sumigadhapa nahiM ... dubbhigadhapajjavehi tittarasapajjavahiM kaDDayarasapajjavahiM kasAyarasapajjavahiM avilaramapajjavahiM mahurarasapajjavahiM kakkhaDaphAsapajjavehiM mauyaphAsapajjavahiM garuyaphAsapajjavahiM lahuyaphAsayajjavahiM sIyaphAsapajjavahiM usiNaphAsapajjavahiM niddhaphAsa pajjavahiM lukkhaphAsapajjavahiM AbhiNiyohiyaNANapajjave hiM suyaNANapajjavahi~ aohinANapajjavahiM maiannANapajjaveMhiM suyaannANapajjavahiM vibhaMganANayajjavehiM cakkhudamaNapajjavehiM acakhudaMsaNapajjavehi aohidasaNapajjvahiM chaTThANacaDie, se eeNTaTheNaM goyamA ! eca buccai-asurakumANa aNatApajjavA pannacA evaM jahA~ neraiyA, jahA asurakumArA tahA nAgakumArAvi ja va thaNiyakumAsa (sUtra 105) / mUlam-puDhavikAiyANa maMte ! kevaiyA pajjavA pannattA ?, goyamA ! aNaMtA pajjavA pannato, se kaNa TheNa bhaMte ! eva vuccai puDhavikAiyANaM aNatA pajjavA pannatA ?, goyamA ! puDhavikoie puDhavikAiyasya.- davayaTThAe tullo paesaTTayAe tulle progAhaNaTTayAe siya hINe miya tulle siya abhihie, jaihINe asa khija Page #208 -------------------------------------------------------------------------- ________________ 282 jainAgama meM syAdvAda bhAgahINe vA sa khijjabhAgahINe vA saM khijjaguNahIro vAsa khijjaiguNahIzo vA aha abhahie asa khijjabhAgaprabbhahie vA saMkhijjaibhAgAnmahiya vA saMkhijjaguNaprabhahie vA asaMkhijjaguNaprabhahie vA ThiIe tiThThANavaDie siya hINe siya tulle siya saMkhijjabhAgahINe vA saMkhijja - bhahie, jar3a hI " bhAgahINe vA saMkhijjaguNahINe vA graha anbhahie asaMkhijjaibhAgazravbhahie vA saMkhijjaibhAgazravbhahie vA bannehi gaMdhehiM rasehiM phAsehiM mannANapajjave hi suyannAra pajjavehiM cakkhu daMmaNapajjavehiM chaThThAekoiyAzAM bhate ! kevaiyA pajjavA as || pannatA ? goyamA ! atA pajjavA pannacA, se kezA , TaThe bhate ! evaM bucca ukADyANa atA pajjavA pannatA 1, goyamA ! grAukAie grAukAiyassa Dhabbayoe tulla paesadhyAe tulle gAhAcyAe cANavaDie TiIe tihAevaDie vannagaMdha rasa phAsamagrannAgamuccayannANyacakbudaMsaNapajjavehiM chaTTAecaDie || ukADyANaM pucchA goyamA ! yatA pajavA pannA se keNTa bhaMte! evaM vRccahateukAvyAzu yaMtA pajavA pannatA ? goyamA ! teu 9 " Page #209 -------------------------------------------------------------------------- ________________ zrI prajJApanopAGga paJcamaM paryAyapadam 183 kAie teukAiyamsa damaTTayAe tulla paesaTTayAe talle progAhaNaTTayAe cauhANavaDie, ThiIe tihAraNacaDie. vanagaMdharasaphAsamaiannANasuyaannANa 'acakkhadamaNapajjavehi yachaTThANacaDie / cAukAiyANaM puccho goyamA / cAukAiyANaM aNa tApaJjavApannattA, se keNaTheNa bhaMte / eva vuccaivAukAiyANa aNaMtA pajavA patA ?, goyamA / bAukAie vAukAiyassahayoe tulle paesaTTAe tulle agAhaNayAe cau. davyahANavaDie ThiIe tihANavaDie vannagaMdharasaphAsamaiannANasuyaannANaacakkhudamaNapajjavehi chaTThANavaDie / / vaNasmaikAiyANa pucchA goyamA ! aNaMtA pajavA pannattA, se keNaTheNa bhatte ! evaM vuccai - raNassaikAiyANaM aNatA pajavA pannatA ?, goyamA ! caNassaDakAievaNassaikAiyassa davaDhyAe tulle paesaTTayAe tulle aogAhaNa yAe cauhANavaDie ThiIe tihANa vaDie vanagaMdharasaphAsamaiannANasuyabhanANaacakkhudaMsaNapaJjavehi yachaDANavaDie, se eeNaTaTheNaM goyamA / evaM buccaI-vaNassa ikAiyANaM aNaMtI pajavA pannattA / / (sUtra 106) . " mUlam-veiMdiyANa puccho goyamA / aNaM tI paMjavA pannattA, se keNaTheNa yaMte ! evaM vucai-veDaMdiyArNa aNato Page #210 -------------------------------------------------------------------------- ________________ 184 . . jainAgamoM me syAdvAda pajjavo pannatA, goyamA ! veiMdie veiMdiyassa davvadRyAe tulle paesaDyAe tulle ogAhaNayAe siyahINe siya tulle siya mahie, jai hoNe asAMkhiujaibhAgahINe vA saMkhijjaibhAgahINe vA saMkhinjaiguNahINe vA asaMkhijjaiguNahINe vA, aha abbhahie akhijjabhAgaanmahie vA saMkhijjaibhAgaabhahie vA sAMkhijjaguNamabbhahie vA asaM khijjaiguNamamahie bA, ThiIe tiDhANavaDie vannagaMdharasaphAsa abhiNivAhiyanANasuyanoNa maiannANa suyaannANa acavakhudaMsaNapajjavehi ya chaTThANa vaDie, evaM teiMdiyAvi, eva cauriMdiyAvi navaraM do dasaNI cakkhadasaNa acavakhudaMsaNa sUtra 107) mRlam-paciMdiyatirikkhajoNiyANaM pajjavA jahA neraiyANaM tahA mANiyavyA sUtra 108) mUlama-maNummANaM bhate ! kevaiyA pajjavA pannattA 1 goyamA ! aNaMtA pajjavA pannattA, se keNaTaTeNa maMte ! evaM cuccai magumsANaM aNatA pajjayA pannattA ?, goyamA ! maragUse marAmassa davvayAe tujhe pae maTaThayApa tulle ogAhaNaTyAe cauhANayaDie TiIe cadAgavaDie vanagA rasapha saAbhiNivohiyanANamuyanANoTinANamaNa panava Page #211 -------------------------------------------------------------------------- ________________ zrI prajJApanopAga paJcamaM paryAyapadam 1850 nANakevalanANapajjavehiM tulle tihiM daMsohiM chahA vaDie keva sadasaNapajjavehiM tulle (sUtra 106) mUlam - bArAmatarA ogAhaNahayAe ThiIe cauhANavaDiyA vaeza,IhiM chahANavaDiyA joisiyA vemANiyAvi eva ceva navara ThiIe tihANavaDiyA (sUtra 110 / / TIkA-'asurakumArANa bhate / kevaiyA panjavA yannatA ?' ityAdi, ukta evArthaM prAya sarve'vagyasurakumArAdiSu, tata sakalamapi caturve rAtedADa kasUtra prAbada bhavanIya, yastu viroSa sa upa daya'te, tatra yatpRthivIkAyikAdInAmavagAhanayA aGga lAsa khyeyabhAgapramANapA api catu sthAna tetatvaM tadaGga lAsaMkhyebhAgapramANasya sa khyeya bhedabhinna cAdava seya, sthityA hInatvamabhyadhikatva ca tristhAnapatita na catu sthAnapatita, asa khyeyaguNavRddhihA yorasa bhavAt , katha tayorasa bhava iti cet , ucyate, ii pRthivyAdInA sarvajaghanyamAyu kSullakabhavagrahaNa, kSultakabhavagrahaNasya ca parimANamAlikAnAM ve zate paTa pacAzadadhike, muhUrte ca dvighaTikApramANe satrasakhyayA kSullakabhavagrahaNAnA paJcapaSTi sahasrANi paJcazatAni patriMzada dhikAni 65536, ukta ca- 'donnilayAi niyamA chappannAi pamANo hu~ti / zrAvaliyapamANeNa khuDDAgabhavagahaNameyaM // 1 // pannaTTimahassAI pace sayAi taha ya chttiisaa| khuDDAgabhavagaNa bhavaMti ete Page #212 -------------------------------------------------------------------------- ________________ jainAgamoM meM syAdvAda muhuttaNa // 2 // pRthivyAdInA ca sthiti hakapato'pi saMkhyeyavarpapramANA tato nAsakhyoyaguNavRddhihAnyo. saMbhava , zeSavRddhihAnitrikabhAvanAtveva ekasya kija pRthivIkAyasya sthiti paripU nidvAviza tevapasahasrANi aparasya tAnyevasamayanyUnAni tata mAmayanyUnadvAviMzativarSasahasrasthitika paripUrNa dvAviMzativapasahasrasthitikApekSayA'sara ye pabhAgahIna tadapekSayA vitaro'saMkhyeyabhAgAdhika , tathaikAya paripUrNAni dvAvizativaH sahasrANi sthitiraparasya tAnyevAntarmuhU dinonAni, antamuhUrnAdika (ca) dvAviMzativarSasahasrANA sa khyayatamo bhAga , tato'ntaramahUrnAdinyUnadvAviMza navarSasahanasthitika paripUrNa dvAviza tevarpasahasrasthitikApenayA makhyayabhAgahIna tadapekSayA paripUrNa dvAvizativarSasahasrasthitika saMkhyabhAgAbhyadhika , tathaikasya dvAvitivarpasahasrANi thiniraparanyAntamuharza mAso vaSa varpamahasra vA, antarmuhUrtAdika (ca) niyataparimANayA salyayA guNitadvAvizativarSasahasapramANa bhavanti tenAnnamuharttAdipramANasthitika paripUrNa dvAvi. zanivapamahantrasthinikApekSayA saranyayaguNahIna tadapekSayA tu paripUrNa dvAviMzanivarSa sAntrasthinika ma vyayaguNAbhyadhika., evamapkAyikInAmapi ca tarindiyaparyAptAnAM bamvotkRSTasthityanumAregA sthinyA vimAnapatanavaM bhAvanIyam / niryanacendriyANA manunyAga, ca ca tyAna pani tanyaM, nepA karpata NivalyopamAni Page #213 -------------------------------------------------------------------------- ________________ zrI prajJApanopAGge paJcama paryAyapadam 187 sthitiH, palyopamaM cAsakhyeyavarSasahasrapramANamato'sakhyeyaguNavRddhihAnyorapisabhavAdupapadyate catu sthAnapatitatva, eva vyAntarANAmapi tepA jaghanyato dazavarSasahasrasthitikatvAdutkaSata palyopamasthi ta (te), jyotiSkavaimAnikAnA puna sthityA tristhAnapatitatvaM, yato jyo taSkANA jaghanyamAyu palyopamASTabhAga utkRSTa varSalakSAdhika palyopamaM, vaimAnikAnA jaghanyaM palyopamamautkRSTa trayastriMzatsAgaropamANi, dazakoTIkoTIsara yayapalyopamapramANaM ca sAgaropamamatastepAmapyasakhyeyaguNavRddhihAnyasabhAvAt sthiti stra thAnapatitA, zeSasUtrabhAvanA tu sugamatvAt svaya bhAvanIyA // tadevaM sAmAnyato nairayikAdInA pratyekaM paryAyAnantya pratipAditaM, idAnI jaghanyAdyavAhanAdhikRtya teSAmeva pratyeka paryAyAna pratipipAdayiSurAhamulama-jahannogAhaNApaNa bhaMte ! neraiyANa kevaiyA pannavA pannattA ?, goyamA ? aNatA pajjavA pannattA, se keNaTheNa bhate ! evaM vuccai ?, goyamA ! jahannogohaNae neraie jahannAgAhaNassa neraiyassa dava ThyAe tulle paesaThyAe tulle ogAhaNaTaThayAe tulle ThiIe cauThANavaDie vannagaMdharasaphAsapajjavehi nihiM annANehiM tihiM daMsaNehiM chaTaThANavaDie ukkosogAhaNagANa bhate ! neraiyANaM kevaDyA Page #214 -------------------------------------------------------------------------- ________________ jainAgamo me syAdvAda pajjavA pannattA ?, goyamA / aNatA pajjatrA pannA , se keNaTeNa' bhate / evaM buccai uvakosogAhaNayANaM neraiyANaM aNatA pajavA pannattA ?, gAyamA ! ukkosogAhaNae neraie ukkosogAhaNassa neraDyassa dayaTaThayAe tulle paesaTThayoe tulle aogAhaNaTayAe tulle, ThiIe siya hINe siyatulle siya amahie, jar3a hINe asaMkhijabhogahINe vA saMkhijabhAgahINe vA aha amahie asakhijabhAgaabbhahie vA makhijabhAgapramahie cA, vannagaMdharasaphAmapaJjavehiM tihiM nANehi tihiM annANehi nirhi dasaNehi chaTThANava Die, ajahannamaNukkAmogAhaNANaM neraiyANa kevaiyA pajavA pannattA ?, goyamA !, aNaMtA pajjavA pannatA, se keNaTeNa mate ! eva buccai ajahannamaNukkosogAhaNANa atA pajavA pannattA ?, goyamA ! ajahannamaNukkogAMgAhaNAe neraie ajahannamaNukkomogAharaNamsa neraiyassa dabaTaThayAe talne paemaTTayAe talne prAMgAhaNaTTayAe siyahINe miya tanna miya amahie jar3a hINe asakhijabhAgahINe vA magvija mAgahIro vA sakhinaguNahINa vA amakhinaguNahIga vA graha amahie asaMkhinabhAga Page #215 -------------------------------------------------------------------------- ________________ zrI prajJApanopAGga e paJcamaM paryAyapadam 186 ko annahie vA saMkhijjabhAgazrannahie vA saMkhijja saMkhijjaguNa anbhahie vo, guNamahie vA liIe siya hINe siyatulle siyA bhahie, jaihINe khijjabhAgahIro vA saMkhijjabhAgahINe vA saMkhijjaguNahINe vA asaMkhijjaguNahI vA graha 1 mahie asaM khijjabhAga mahie vA saMkhijja - bhAgaya mahie vA saMkhijjaguru ammahie vA asaMkhijjaguNa anbhahie vA vannagadharasa phAsapajjavehiM tihiM nANehiM tihiM annANehiM tihiM dasaNehiM chaTThANa vaDie se eeTaTheNaM goyamA !, evaM cuccar3a -- jahannamakhutrako so gAhaNArAM neraiyANaM zratA pajjavA pannacA / jahannaThiyANaM bhate ! neraDyA ke naiyA pajjavA pannacA 1, goyasA / arAMtA pauvA pannattA, se keATaNaM bhate ! eca bucar3a jahannaThiyANa neraDyANaM praNatA pajjavA pannattA 1, gomI ! jahannaThie negDe- jahannaTiiyassa neraiyassa davTayAe tullepaesaTaThyAe tulle zrogAhaNTayAe cauTaThANavaThie ThiIe tulle' vannagadha rapha sapajjavehi tihiM nAyehiM tihiM annA rohiM vihiM I daMsaNehiM chaThANavaDie evaM ukkosaThiievi, 2 5 Page #216 -------------------------------------------------------------------------- ________________ 160 jainAgamoM meM syAdvAda ajahannamaNukkosaThiievi, navaraM saTThAneca uTThANavaDie / jahannaguNakAlagoNaM bhaMte ! neraiyANaM kevaiyA pajjavA pannatA ?, goyamA ! aNatA pajjavA pannattA, se keNaTheNaM bhaMte! evaM buccaijahannaguNakAlagANaM neraiyANaM arNatA pajjavA panA ?, goyamo ! jahanaguNakAlae neraie jahannaguNakAlagassa neraiyassa dabayAe tulle paesahayAe tulle ogAhaNahayoe cauhANavaDie Thiie cauhANavaDie kAlavannapajjavehiM tulle avasesehiM vanagaMdharasaphAsapajavehiM tihiM nANehiM tihiM annANehiM tihiM damaNehiM chaTANavaDie, se eeNaTheNaM goyamA ! evaM buccai bahannaguNakAlagANaM neraDyANa aNatA pajjavA pannattA, evaM ucakkosaguNakAlaevi, ajahannamaNukkosaguNakAlaevi evaM ceva navaraM kAlavannapajavehiM chaTThANavaDie, evaM avasesA cattAri bannA do gaMdhA pacaramA aphAsA bhANiyavvA / jahannAbhiriNavohiyanANINaM bhaMte ! nerajhyANaM kevaDyA pajavA pannatA ?, goyamA ! nahannAbhiNivohiyanANINaM- neraiyANaM aNaMtA paJjavA pannattA, se kaMpaTeNaM bhaMte ! evaM budhai jahannAbhiNivohiyanANINaM neraiyANaM aNaMtA Page #217 -------------------------------------------------------------------------- ________________ zrI prajJApanopAGge paJcamaM paryAyapadam 161 pajavA pannattA ?; goyamA ! jahannAbhiNiyohiyanANI neraie jahannAbhiNivohiyassa nANissa neraiyassadavaTThayAe tuble paesaTaThayAe tulle ogAhaNaThyAe cauTThANavaDie ThiIe cauThANavaDie vannagaMdharasaphAsa pajavehiM chaTaThoNavaDie AbhiNibohimanANapajjavehi tulle suyanANa0 zrohinANapajjavehiM chANavaDie tihiM dasaNehiM chaThANavahie, evaM ukkosAbhiNivohiyanANIvi, ajahannamaNukkosabhiri bohiyanANIvi evaM ceva, NavaraM abhiNinohiyanANapajjavehiM saTThANe chANavaDie, evaM suyanANI ahinANIvi, navaraM jassa nANAtassa annANA natthi, jahA nANA tahA annANAvi bhANiyavvA, navaraM jassa annANA tassa nANA na bhvNti| jahannacakkhudaMsaNINaM bhaMte ! neraiyANaM kevaiyA pajjavA pannattA ?, goyamA ! aNaMtA pajjavA pannattA, se kepaTaTheNaM bhaMte ! evaM buccai jahannacakkhudasaNINa neraiyANaM aNaMto pajjavA pannattA ?, goyamA ! jahannacakkhudaMsaNINaM neraie jahannacakkhudaMsaNissa neraiyassa davaTThayAe tulle paesaThThayAe tulle ogAhaNaThyAe ca uTThANa Page #218 -------------------------------------------------------------------------- ________________ 162 jainAgamoM meM syAdvAda vaDie ThiIe cauDhANavaDie-bannagaMdharasaphAsa pajjavehiM tihiM nANehiM tihiM annANehiM chaTANavaDie cakkhudaMsabApajjavehiM tulle acavakhadasaNApajjavehi aohidaMsagapajjavehiM chaTANavaDie, evaM ukkosacakkhudaMsaNIvi, ajahannamaNukkosacakkhudamaNIvi evaM ceva, navaraM sahAyo chaDANavaDie, evaM, acakkhudasaNIvi ohidasaNIvi / (sUtra 511) / TIkA-jahannogAhaNANaM bhate !' ityAdi, sugamaM navara 'TiIe cauTThANavaDie' iti jaghanyAvagAhano hi dazavarpasahasrasthitiko'pi bhavati ratnaprabhAyAM utkRSTasthitiko'pi saptamanarakapRthivyAM, tata utpadyane sthityA catu sthAnaMpatitatA, 'tihiM nANehi tihiM annANehi'ti iha yadA garbhavyutkrAntikasaMjiyacedriyo narakepUtpadyate tadA ma nArakAyu saMvedanaprathamasamaya evaM pUrvagRhItodArikazarIraparizATaM karoti tamminneva samaye samyagdaSTestrINi nAnAni mithyApTembIeyanAnAni samutpadyante, tato'vigraheNa vigraheNa vA gayA baiMkriyazarIramaMbAtaM karoti, yastu samUcchimAsaMjipa cendriyo narakeputpadyata tamya nadAnI vibhaganAnaM nAstIti jaghanyAvagAhanamyAnyAnAnAni bhajana yAdraSTavyAni dve trINi veti, utkRSTAvagAhanamRtrasthityA hAnI vRddhI ca dvisthAnapatinatvaM tadyathA--yasaMkhyeyabhAgahInatyaM vA maMgyeyabhAgahInatvaM vA, nayA asamyayabhAgAdhika Page #219 -------------------------------------------------------------------------- ________________ zrI prajJApanopAGga paJcamaM paryAyapadam 163 tvaM vA sakhyeyabhAgAdhikatvaM vA na tu sakhyeyAsakhyeguNavRddhihAnI, kasmAditi cena, ucyate, utkRSTAvagAhanA hi nairayikA paJcadhanu - zatapramANA , te ca saptamanaraka thavyA, tatra jaghanyA sthiti dvAviMzati sAgaropamANi utkRSTA trayastrizatsAgaropamAriNa, tato'saMkhyeyasaMkhyayabhAgahAnivRddhI eva ghaTete na tvasakhyeyasakhyeyaguNahAnivRddhI, tepA cotpRSTAvagAhanAnA trINi jJAnAni trINyajJAnAni vA niyamAdveditavyAni, na bhajanayA, bhajanAheto samUcchimAsaMnipaJcendriyotpAdasya tepAmasabhavAta, ajaghanyotkRSTAvagAhanasUtre yadavagAhanayA catu sthAnapatitatva tadeva-ajaghanyoskRSTAvagAhano hi sarvaja canyAGga lAsaMkhyeyabhAgAtparato manAka vRhattarAGga lasyA saMkhyeyabhAgAdAzraya yAvadaGga lAsakhyeyabhAganyUnAni paJcadhanu zatAni tAvadavaseya , tata sAmAnyanairayikasUtre ivAtrApyupapadyate avagAhanAtazcatu sthAnapatitatA sthityA catu sthAnapatitatA supratItA, dazavaSasahasra bhya. zrArabhyotkapaMtastrayastriMzatasAgaropamANAmapi tasyA labhyamAnatvAt . jaghanyasthitisUtre avagAhanayA catuHsthAnapatitatva tasyAmavagAhanAyA jaghanyato'Gga lAsaMkhyeyabhAgAdArabhyotkarSata saptAnAMyanupAmavApyamAnatvAt . atrApi trINyajJAnAni kepAcitkAdAcitaktayA draSTavyAni. saMmUcchimAsaMjJipaJcendriyebhyautpannAnAmaparyAptAvasthAyA vibhaGgasyAbhAvAt , utkRSTasthiticintAyAmavagAhanayA catu sthAnapatitatvamutkRSTasthivikasyAvagAha Page #220 -------------------------------------------------------------------------- ________________ 164 jainAgamoM meM syAdvAda nAyA jaghanyato'Gga lAsaMkhyeyabhAgAdArabhyotkarSata paJcAnAM dhanu - zatAnAmavApyamAnatvAt , 'ajahannukkosaThiievi eva ceva' ityAdi, ajaghanyotkRSTasthitAvapi tayA vaktavyaM yathA jaghanyasthitisUtra utkRSThasthiti sUtre ca navaramaya viropa -jaghanyasthitisUtre utvRSTasthitisUtre ca sthityA tulyatvamabhihita atra tu svasthAne'pi' sthitAvapi catu sthAnapatita iti vaktavyaM, samayAdhikadazavarSasahasrabhya prArabhyotkarpata samayAnatrayastrizatsAgaropamANAmavApyamAnatvAt , jaghanyaguNakAla kAdimUtrANi supratItAni navaraM 'jamsa nANA tassa annANA natyi'si yasya jJAnAni talyA jJAnAni na saMbhavantIti yata samyagahATe nAni mithyAdRSTerajJAnAni, samyagadRSTitvaM ca mithyASTitvopamardena bhavati mithyAdRSTitvamapi samyagdRSTitvopamardaina bhavati, tato jJAnasadbhAve'jJAnAbhAva evamajAnasadbhAve nAnAbhAva , tata ukta -'jahA nANA tahA annANAvi bhANiyavyA, navara jassa annANA tamma annANA na sabhavati' itizeSa pATha siddha / mRlam-jahannogAha NagAANaM bhate ! asurakumANa kevaiyA pajjavA pannatA ?, gAyamA ! aNaMtA pajjavA pannattA, se kepaTaTega mve| eva bucaI jahannogAharaNagANA amurakumArANaM aNaMtA pajjavA pannattA ?, goyamA ! jahannAgAhagae asurakumAra jahannAgAha Page #221 -------------------------------------------------------------------------- ________________ zrI prajJApanopAjhaM paJcama paryAyapadam 165 raNassa asurakumArasma dabaTTyAe tulla paesa yAe talla ogAhaNa yAe talla ThiIe cauhANavaDie vaNAIhiM chahAraNavahie AmiNiyohiyanANa0 suyanANa. ahinANapaJjavehiM tihiM annANehiM tihiM daMsaNehiM ya chaDANavaDie, eva ukkosogAhaNaevi, evaM ajaha namaNukkosogAhaevi, navara ukkosogAhaNaedi atugakumAre ThiIe cauTThANavaDie, eva jAva thaNiya kumArA / sUtra 112) lam-jahannogAhaNANaM bhaMte / puDhavikAiyANaM kevaiyA paujavA pannattA ?, goyamA ! atA pajjavA pannatA, se ve paTTeNa bhaMte ! evaM vuchai jahannogAhaNAra puDhavikAiyANaM atA pajjavA pannacA ?, gAyamA ! jahAnAgAhaNae puDhavikAie jahanna gAhaNassa puDhavikAiyassa dabaTyAe tulla paesahayAe tulla zrogAhaNaTaThayAe tulle ThiIe tiThANa vaDie vannagadhagmaphAsapajjavehiM dohi anANehiM acakkhadaMsaNapajjavehiM ya chaTaThANavaDie, evaM ukkosogAhaNaevi, ajahannamaNukkosogAhaNaevi eva ceva, navaraM maTaThANe cauTaThANavaDie, jahannaThiDayANa puDhavikAiyANa pucchA goyamA / aNaMtA pajjavA pannattA, Page #222 -------------------------------------------------------------------------- ________________ 1 166 jainAgamoM meM syAdvAda sekeNaTaNaM bhate ! evaM vRcar3a jahannaThijhyANaM puDhavikAiyA nA pajavA pattA 1, goyamA ! jahana Thise puDhavikAie jahannaThiiyassa puDhavikAiyassa davaTayAe tulle pasaTTayAe tulle ogAhaTTayAe cauDANavaDie ThiIe tulle vannagaMdharasaphAsa pajavehi matiannANa0 suyaannANa0 acakkhuda saNa pajjavehi chaTTA vaDie eva ukkAsaTiievi ajahannama NukkoThievi eva caiva navara saTTA tihANavaDie, jahannaguNakAlayANa maMte ! puDhavikAiyANa pucchA goyamA ! to paujavA pannatA se kaMza TaTe bhate ! evaM buccar3a jahannaguNakAlayANa puDhavikAiyANaM atA pajjavapannatA, goyamA ! jahannaguNakAlae puDhavikAie jahannaguNakAlagassa puDhavikAiyamsa davvaTTyAe tulle paenaTyAe tulle zrogAhaTaThayAe cahANavaDie TiIe tidvANavaDie kAlavanapajjavehi tulle vasesehiM vanagaMvara phAsapajjavehiM chaTTAeva Die dohiM annAhi yacakkhumA pajjavehiM ya chaTTAbaDie, eva ukkomaguNakAlaeva zrajahannamaraNukkAmaguNakAlaeva eva caiva, navaraM sahA lahANa va Die, eva patra banA do gadhA paca rasA hakamA mANi , Page #223 -------------------------------------------------------------------------- ________________ dacaTayA jahannamati jahannamAlA cahANavAhie piemaTTayAe tala puDhavikAyama zrI prajJApagopAGga paJcamaM paryAyapadam 167 yavvA / jahannamatiannANINaM bhate ! puDhavikADaya Na pucchA goyamA / aNatA paJjayA pannattA, se kepaTaTeNa bhate / eva vuccai jahannamatiannANINa puDhavikAikANaM aNaMtA pajjayA panattA 1, goyamA ! jahannamatiannANI puDhavikAie jahannamatiannANissa puDhavikAyasma davvaTaThayAe tulle pAemaTTayAe tulle zrAgAhaNa hayAe cauTThANavaDie ThiIe tiTThANa vaDie nannagadharasaphAsa pajjavehi chaTANavaDiya maDaannANapajjavehi tunle suyaannANapajjavehi acakhadasaNapajavehi chahANavaDie, eva ukkosamaDaannANIvi, ajahannamaNukosamaiannoNIvi eva ceva, navara saTTANe chANavaDie, eva suyaannANIvi acakkhadasaNIvi eva ceva jAra vaNapphaikAiyA / |suutr 113) / mUlam-jahannogAhaNagANaM mata / veiMdiyANaM pucch| goyamA ! aNatA pajjavA pannatA, se kepaTaTheNa bhate / evaM buccaDa jahannAgANagANaM veidiyANa aNatA pajjavA pannatA ?, goyamA ! jahannogAhaNAe veidie jahannogAhara sapa veiMdiyasma dabayAe tulle paemaTaThayAe tulle yogAhaNTaThayAe tulaM TiDae tihANa vaDie vanagaMdhagmaphAma pajjavehiM dohiM nANeTiM dohiM annA nogAhara mAmA ! jahannogAhaNANatA pajjayA Page #224 -------------------------------------------------------------------------- ________________ 168 jainAgamoM me syAdvAda , rohiM cakkhu daMsaNapajjavehiM ya chaTTA vaDie evaM ukko mogAha evi, varaM - khANA yatthi, ajahannamaraNukka sAMgAhaNae jahA jahannoM gAhaNae, varaM mahANe aM gAhaNAe cauDANavaDie, jahannaThiDyANaM mate ! vedriyANaM pucchA goyamA ! aAMtA pajajavA pannattA, se kaMTaThe bhaMte ! eva bucca jahannaThiyANa iMdriyANaM atA pajjavA pannattA ?, gAyamA ! jahannaTiie veiMdie jahannaTiiyassa veiMdiyassa davvaTTyAe tulle ogAhaTTayAe caudvANavaDie ThitIe tulle bannagaMdharasaphAsapajjavaMhiM dohiM annArohiM cakkhuNa pajjavehiM ya chaTTANavaDie, eva ukloTiDava navara do gAyA amahiyA, zrajahannamaraNukkosaTiie jahAM ukkosaTiDae gavara Tiie tihANavaDie / jahannaguNakAlagANa vei diyAtha pucchA goyamA ! aNatA pajjatrA pannacA, se keNaTaTe mate / evaM buccai - jahannagu kAlagANaM behadiyAM apanA pajjanA pannattA 1, goyamA ! jahanna guNakAlae die jahannaguNakAlagamya veiMdriyasma dAtu parasaTaTayA tulane grAgAhaTaTayAe lahAnaprieTiIe tihAvaDie kAnavannapajjava hiM * Page #225 -------------------------------------------------------------------------- ________________ zrI prajJApanopAGga paJcamaM paryAyapadama 166 tulle abase rohiM vannagaMdharasaphAmapajjavahiM dohiM nANehiM dohi annANehi acakkhadamaNAjaveohi ya chaTThAe baDie eca ukkosaguNakAlaevi, ajannamaNukkomaguNakAlaevi, evaM ceva, evaraM mahANe chaTThANacaDie, evaM paca bannA do gaMdhApacarasA aphAsA bhANiyacA, jahannabhiNivAhiyanANINaM bhaMte ! beDadiyANa kevaDA pajjayA pannattA, goyamA! aNatA pajjacA pattA, se kepaTaTeNaM bhate! eva vuccai-~jahannAmiNivAhiyanArNANa vaDaMdiyAga aNatA pajjayA pannatA ?, goyamA ! jahannAbhiNiyAyiNANI vaiMdie jahannaniriNabohiyaNANissa beDaMdiyassa dabaTaThayAe tulene paemaThyAe tulle yogAhaNayAe cauTThANavaDie ThiIe tihANavaDie vanagaMdharasaphAmapajjavahiM chahAgAvaDie prAmiNIvohiyaNANapajjavahiM talle suyaNANapajjavahiM chaTANavaDie acakkhudaMsaNapajjavehi chahANa vaDie, evaM ukkomAbhiNivAhiyanANIvi ajanamaNukkomabhiNiyohiyaNANIvi eva ceva navara gaTTANe chaTTApAyaDie, evaM suyanANIvi suyaannAzIvi acakhadasaNIvi, NavaraM jattha gANA tantha annANA natthi jatya annANA tatya gANA natthi. Page #226 -------------------------------------------------------------------------- ________________ 200 jainAgamoM me syAdvada jattha IsaNa tattha NaNAvi annANAvi, eva teiMdiyANavi, cauridiyANavi evaM ceva NavaraM cakkhadasaNaM amahiyaM (sU0 114 / / sUlam-jahannogAhaNagANaM bhaMte ! paciMdiyatirikkhajoNikANaM kevaDyA pajjavA pannattA, goyamA ! aNaMtA pajjavI pannattA, se se keNaTheNaM bhate ! evaM buccai-ahannogAhaNago paciMyitirikkhajANiyANa aNaMtA pajjavA pannattA', goyamA / jahanno gAhaNAe paciMdiyatirikkhajAgie jahannogAhaNayassa pacidiyatirikkhajANiyassa davaTThayAe tulle paesaTTayAe tulle ogAhaNaTaThayAe tulle TiIe tihANavaDie bannagadhaphAsapajjavahiM dAhiM nANehiM dohi annAhiM dohiM dasaNehiM chaTThANavaDie, ukAsegAhaNaevi eva ceva raNavara tihi nAhiM tihiM dasaNahiM chaTaThANavaDie, jahA ukkoseogAhaNae tahA ajahannamaNukkosegihagAevi, NavaraM gAhaNaThyAe cauhANa vaDie, jayannaTijhyANa mate ! paMpidiyatirikkhajoNiyANa kaMvacyA pajjavA pannatA ?, goyamA ! arNatA pajjavA pannatA, se kaNarTegA mate / eva buccaha jahannaTiiyANa Page #227 -------------------------------------------------------------------------- ________________ zrI prajJApanopAGga paJcama paryAyapadam 201 paciMdiyatirikvajoNiyANaM aNaMtA pajjavA pannattA ?, goyamA ! jahannaThiie paMciMdiyatirikkhajoNie jahannaThiiyassa paMciMdiyatirikkhajoNiyassa davya. hayAe tulle paesaTTayAe tulle ogAhaNayAe cauhANavaDie ThiIe tulle vannagaMdharasaphAmapaJjavehi dohiM annANehiM dohiM dasaNehiM chaTANavaDie ukkAmaThiievi evaM ceva NavaraM do nANAdoannANA do daMgaNA, ajahannamaNukkosaThiievi, evaM ceva, navaraM ThiDae cauTTANavahie tinni NANA tinni annANA tinni dasaNA / jahannaguNakAla gANaM bhaMte / paMciMdiyatirikkhajoNiyANaM pucchA goyamA ! annantA pajavA pannattA, se kepaTaTeNa bhaMte / evaM vucai ?, goyamA ! jahannaguNakAlae paMciMdiyatirikkhajANie jahannaguNakAlagamsa paMciMdiyatirikkhajoNiyasma davvaLyAe tulle paemaThyAe tulle ogAhaNaTaThayAe cauTaThAe vaDie ThiIe cauhANa vaDie kAlavannapajavehiM tulle arasesehiM vanagadharamaphAmapaJjavehiM tihiM nANehiM tihiM annANehiM tihiM damaNehiM chahANapaTie, evaM ukkAmaguNakAlaevi ajahannamaNukosaguNakAlaevi. evaM ceva navara maTANe chaTAraNa Page #228 -------------------------------------------------------------------------- ________________ jainAgamoM me syAdvAda vaDie, evaM paMca banA do gaMdhA paMca rasA aTTa phAsA, jahannabhiNi vohiyaNANINaM bhaMte / paMcidiyatirikkhajoziyANa kevaiyA paMjjavA pannattA ?, gAyamA ! aNaMtA pajjayAM pannatA, se keNaTaTheNaM bhate! evaM buccai ? goyamA ! jahannAbhiNivohiyaNANissa paMciM. diyatirikkhajoNiyassa davvaTaThayAe tullai pae saTaTha yAe tulle a.gAhaNaTaTyAeM cauhANa vaDie vannagaMdharasaphAsapajjavehi chahANa caDie AbhiNiyohiyanoNapajjavehiM tulle suyanANapajja vehiM chahANavaDie cakkhudasaNapajjavehiM chahANavaDie acakkhudaMsaNapajjavahiM chaThANavaDie, evaM ukkosAbhiNi vohiyanANIvi, NavaraM TiIe tihANa vaDie, tinni nANI tinni daMsaNA saTTANe tulle sesesu chaTThANavaDie, ajahannamaNukomAbhiNiva hiya nANI jahA ukkomAmiNivohiyanANI NavaraM ThiIe cauhANa vaDie, sahANe chaTTANavaDie, evaM suyanANIvi, jahannohinANINaM bhaMte ! paciMdiyatigvikhajoNiyANa pucchA goyamA ! aNatA parajavA pannattA, se keNaTeNaM bhaMte ! evaM buccai ?, gAyamA ! jahannohinANI paciditirikkhajANie jahannAhinANissa paMcidiyavi Page #229 -------------------------------------------------------------------------- ________________ zrI prajJApanopAGga pajhama paryAyapadama 203 rikvajoNiyasma davvaTaThayAe tulle paesaTaThayAe tulle zrogAhaNaThayAe cauTTANavaThie ThiIe tihAraNavaDie pannagaMdharagyapha sapajjavehiM zrAbhiNivAhiyanAsuyanANapajjavehiM chaDANavaDie aohinANa pajjave itulle, annANA natthi, cakkhudayaNa pavAha acavakhudaMgaNa pajjavehiM ya aohidamaNapajjaveDiM chahANabaDie, eva ukkolohinANIvi ajahannokomohinANIvi eva ceva, NavaraM mahANe chaTTANapAhie, jamA AbhiNivAliyanANI nahA mAyannAgo suyaannANI ya jahA ohinANI tahA vibhaMganAzIvi, cakkhadaMmaNI acakavadaM ,NI ya jahA grAbhiNivohiyanANI, AhidamaNI jahA aMhinANI. jatya nANA tatyaannAzA nAtya jatya anlANA natthanANA natthi. jatya daMgaNA tattharaNAraNAvi annA gAci asthitti bhANiyadhvaM . 195) nam-jahannogAhaNagANaM mate / maNupANaM kaMdaDayA pajja vA pannatA ?, goyamA ! arthatA pajjavA pannagA. se keNTaTeNa bhate ! evaM bucaha-jahannIgAharaNagANaM maNussANaM bhaetA pajjavA pannattA ?, govamA ! sahannIgAhaNae maraNale jAnna gAhamAma maNUmarasa Page #230 -------------------------------------------------------------------------- ________________ 204 jainAgamo me syAdvAda davvaTyAe tulle paesaTThayAe tulle ogAhaNaThyAe tulle ThiIe tihANavaDie vannagadharasaphAsapajjavahiM tihiM nANehiM dohiM annANehiM tihiM dasaNahiM chaTThANavaDie, ukkosogAhaNaevi evaM ceva, navaraM ThiIe siya tulle miya amihie, jai hINe asaMkhijai bhAgahINe aha amahie asaMkhejjaibhAgaabhahie. do nANA do annANA do daMsaNA, ajahannamaNukosogAhaNaevi evaM ceva, NavaraM progAhaNaTaThayAe cauTTANavaDie, ThiIe cauhAgavaDie Ailla hiM cauhi nANohiM chahANa vaDie, kevalanANaepanjavehi tulle, tihi annANehi tihiM dasaNehiM chahANavaDie, kekaladasaNapajjavehiM tulle, jahannaThiiyANa bhate ! maNusmANa kevayA pajjavA pannattA ?, goyamA ! aNaMtA pajjavA pannatA, se kaMNaTheNaM maMte ! evaM buccai ?, goyamA ! jahannaTiie maNusse jahannaTijhyassa maNussassa davya TayAe, tulle paesaTaTyAe tulle yogAhaNaTa TyAe cauhANavaDie TiItalle bannagaMdharasaphAsapajjavehiM dohiM annANa hiM dohiM daMnohiM chaTThANAvaDie, evaM ukkosaThiDaeci, navaraM do nAraNA do annANA Dho daMgaNA, ajahanna Page #231 -------------------------------------------------------------------------- ________________ __ zrI prajJApanopAga paJcama paryAyapadama 206 innumaNusphomIgAharaNA jahA jahannogAhaNae'iti, tathA jaghanyasthiti sUtra dve anAne eva vaktavye na tu nAne, yana sarvajayanyasthitiko labdhyaparyAptako bhavati naca labdhyaparyAptakeSu madhye mAravAdanamabhyagASTimatpAte, kiM kAraNamiti cena , ucyate, landhyaparyAptako hi sarvamakiSTa mAsvAdanasamyagadaSTizca manAk zubhapariNAmaratata. sa neSu madhye nonpadyate tenAnAne eva labhyate na nAne, utkRSThasthitiSu punamadhye mAsAdanamamyaktvamahito'pyutpayate iti tanmUtre nAne ajJAne ca vaktavye, tayAcAha-'eva ukAmaThiDaravi, navaraM do nANA amahiyA' iti, evamevAjaghanyotkRSTasthitimUtramapi vaktavya, bhAvamRtrANi pAThasiddhAni, eva trIndriyacaturindriyA api vaktavyA , navara caturindriyANA caturdarzana madhikaM anyathA caturindrayatvAyogAditi / tepA cakSurdarzanaviSayamapi sUtra vaktavya, jaghanyAvagA natiryavapaJcendriya mUtra 'ThiITa tiTrANavaDira' eti, saha niryakapacendriya nayeyavAka eva japanyAgArano bhavani, nAmaravyavIpa., ki kAra mati cena . uccA, asanyavAyupI hi mahAzagarA kA niyariNAmatvAt puSTAgarA prabanadhAnRgyA tatamrA bhUyAna raniko bhava te tumanakAmAraMga caniyaMgamanu pAraNA miDavAneni na taMpA japanyAvagAhanA nayA misa varSApA. masApAMpA vityA ninyAnapatinA, enaca bhAvina pAda , nana sthityA nidAnapAnanA vaktavya, upanyA yatvAyogAditi tepA ca caturdarzana madhika Page #232 -------------------------------------------------------------------------- ________________ jainAgamoM me syAdvAda iti, 'dohiM nANehi dohi annANehiM' iti jaghanyAvagAhanohi tiryakpaJcendriya saMkhyeyavarpAyuSko'paryApto bhavati so'pi cAlpakAyeSu madhye samutpadyamAnastatastasyAvadhivibhaMgajJAnAsaMbhavAt dve jJAne dve ajJAne ukta , yastu vibhaMgajJAnasahito narakAdu dvRtya saMkhye. yavAyu ke tiya saJcedriyepu madhyesamutpadyamAno vakSyate sa mahAkAyepUtpadyamAno draSTavya nAlpakAye pu, tathAsvAbhAvyAt , anyathA'dhikRta pUtravirodha utkRSTAvagAhanatirthakpacendriyasUtre 'tihiM nANehiM tihiM annANehi' iti, bimirjAnai stri bharajJAnaizca paT sthAnapatitAH, tatra trINi ajJAnAni kathamiti cet , ucyate, iha yasya yojana__ maharanaM zarIrAvagAinA sa utkRSTAva zAhana, sa ca sakhyeyavarpAyuSkaH gba bhavati paryApta ca, tena tamya trINi jJAnAni vINyajJAnAni ca sambhavanti, sthityA'pi cAsAvutkRSTAvagAhana tristhAnapatitaH, saMgyeyavapAyukatvAt , ajaghanyotkRSTAvagAhanasUtre sthityA ca sthA. napatita., yato'javanyotkRSTAvagAhano'saMkhyeyavarpAyuSko'pi labhyate, navopapadyate prAguktayukta yA catu sthAnapatitatvaM, jaghanyasthitikatiyAcendriyapatra dru anAne gya bakAye na tu jJAne, yato'sau jayanyasthitiko lambaparyAtaka eva bhavati nava tanmadhyasA sAdanamamghakanaTasAda dAna, unhATasthitiko hi tiryakapacendriya sUtre 'do nAgA do annANA' ini utkRSTampiniko hi tiryakapaJcendriya Page #233 -------------------------------------------------------------------------- ________________ 111 zrI prajJApanopAga paJcama paryAyapadam stripalyaupamasthitiko bhavani, nasya ca de' anAre tAvanniyamena yadA puna. paNmAsAvazeSAyurvamAnikayu baddhAyupko bhatati tadA tasya dve jJAne labhyete zrata ukta jJAne dve ajAne iti, ajaghanyonkRSTamitikatiryapaJcendriyamRtra 'ThiDA caTTANavaDie'iti, ajadhanyotkRSTasthitiko hi tiryapacendriya saMkhyeyavarpAyu ko'pi labhyate, asagyeyavarpAyuppho'pi samayonatripalyopamasthitika natazcatu bhAnapatita , jaghanyAbhinivodhitiryarUpaMcendriyasUtre ThiTAe cauTAevaDiga'iti, asaMkhyeyavarpAyuSo'pi hi tiryapacendriyasya mvabhUmikAnusAreNa jaghanya abhinivodhikazrutatAne labhyene tata. saMkhyeyavarpAyupo'sakhyeyavAyupatra jayanyAbhinivAdhikazruta mAnasambhavAd bhavanti sthityA catu myAnapanitA , utkRSTAbhiniyodhiruzanasUtra sthityA ca tristhAnapatitA vaktavyA , yana ida yasyotkRSTa "yAbhiniyodhipazrutajJAne ma niyamAna sagyeyavAyu ka manyayavarSAyupphana sthityA'pi vidhAnapatina eva yathotta prAk , avadhisUtra vibhAgasUtre'pi ndhityA tristhAnapatita , kiM pAraNamiti cena unyate, pasaMkhyeyavarSAyupo'vadhivibhaMgAraMbhapAta , zrAha camRlIkAkAra 'yohi vibhagepu niyamA nihArATie, ri dAraNa', bhannA, prAridibhAtA amana-vAmAdhyanna nayini, japanyAvagAnamanuSyAne TidA tiTTAlarie iti, nira pandriyavana manuSyo'pi japanyAno nidamAna maMcamATara . masya Page #234 -------------------------------------------------------------------------- ________________ 212 jainAgamoM me syAdvAda varSAyuSkazca sthityA tristhAnapatita eveti 'tihiM nANehiM' iti, yadA kazcit tIrthakaro'nuttaropapAtikadevo vA apratipatitenAvadhi. jJAnena jaghanyAyAmavagAhanAyAmutpadyate tadA'vadhijJAnamapi labhyate itIha tribhijJAnairityukta, vibhaGgajJAnasahitastu narakAdudvRtto jaghanyAyAmavagAhanAyAM notpadyate tathAsvAbhAvyAt atto vibhaGgajJAnaM na labhyate iti dvAbhyAmajJAnAbhyAmityukta, utkRSTAvagAhanamanuSyasUtre' ThiIe miya hINe piyatulle siya abhahie jai hINe asaMkhejjabhAgahINe jaDa abhahie asaMkhejjabhAgaanbhahie' iti utkRSTa.vagAhanA hi manuSyAstrigavyutocchrayA. trigavyutAnAM ca sthitirja panyataH palyopamAsakhdheyabhAgahInAni trINi palyApamAni utkarpatastAnyeva paripUrNAna trINi palpopamAni ukta ca jIvAbhigame-'uttarakurudevakurAemaNussANaM bhaMte / kevaiyaM kAlaM ThiI pannattA ? goymaa| jahanneNaM tinni paliyovamAI' paz2iyAbamamsa sakhinna bhAgahINAI ukkoseNaM tinni paliaovamAI' vipalyApamAsaMkhyeyabhAgazca trayANAM palyopamAnAmasaMkhyeyatamo bhAga iti palyApamAsaMgnyayabhAgahInapalyopamatrayasthitikaH pariparNapalyopamatrayAitakApekSayA'saMnyebhAgahIna , itarastu tadapekSayA 'manyayabhAgAdhika zeSA vRdvihAnayona labhyante , 'do nANA do annAgA' Tani, utkuSTAvagAhanA di granyevarSAyupaH saMgyAyapo cAvadhirdhAvabhaMgAsabhaya , tathAkhAbhatryAt atI dve vajanedaM ajJAne ini, tathA 'jayanyotkRSTAvagAhana saMnyeyavarSA Page #235 -------------------------------------------------------------------------- Page #236 -------------------------------------------------------------------------- ________________ jainAgoM meM syAdvAda jahannAbhiNiyohiyaNANI maNUse jahannAbhiNibohiyA-: NANissa maNussassa davyaTaThayAe tulle paesaTaThayAe tulle ogAhaNaTaThayAe cauTaThANavaDie ThiIe cauTThANa vaDie vannagaMdharasaphAsapajjavehi chaTANavaDie AbhiNivohiyanANapajjavehiM tulle suyanANapajjavehiM dohiM daMsaNehiM chaTThANa vaDie, evaM ukkosAbhiNivohiyanANIvi navaraM AbhiNivohiyanANapajjavehiM tulle ThiIe tihANavaDie tihiM nANehiM tihiM daMsaNehi chahANavaDie , ajahannamaNukosAmiNibohiyanANI jahA ukkosAbhiNivohiyanANI, navaraM ThiIe cauTThANavaDie sahANe chaTTANavaDie, eva suyanANIvi, jahannohinANINaM bhate ! maNusmANaM kevaiyA pajjavA pannattA ?, goyamA! aNaMtA pajjavA pannacA, se keNaTaTeNaM bhaMte ! evaM buccai ?, goyamA ! jahannohi. nANI magusse jahannohinANimsa maraNamassa davvaTaThayAe tulla paemaTTyAe tulle yogAhaNaTThayAe tihAraNavaDie ThiIe tihAragavaDie bannagaMdharasaphAsapaujavehiM dohiM nANaMhiM chaTTANavaDie mohinANapajjavehiM tulle magNanANapajjavehi chaTANavaDie tihiM damarohiM chaTANavaDie, evaM ukomAhinANAvi, ajahanna Page #237 -------------------------------------------------------------------------- Page #238 -------------------------------------------------------------------------- ________________ 208. jainAgamoM me syAdvAda mUlap-vANamaMtaro jahA asurakumArA / evaM joibhiyavamA NiyA, navaraM saTThANe Thiie tihAAvaDie bhANiyavye, settaM jIvapajjavA (sUtra 117) / TIkA-evamamurakumArAdisUtrANyapi bhAvanIyAni prAya samAnagamatvAt, jaghanyAvagAhanAdipRthivyAdi sUtre sthityA trinthAnapatitatvaM saMkhyeyavarpAyuSkatvAt , etacca prAgeva sAmAnyapRthivIkAyikasUtre bhAvitaM, paryAyacintAyAmajJAne eva matyajJAnazrutAjJAnalakSaNe vaktavye na tu jJAne, teSAM samyaktvasya tepu madhye samyaksvamahitamya cotpAdAsaMbhavAt 'ubhayAbhAvo puDhavAiesu' iti vacanAd ata evaMtavAktamatra 'Tohi annANahi iti jaghanyAvagAhanahIndriya mUtre dAhiM nANehi dohiM annANehiM' iti dvIndriyANAM hi kepAMcidaparyAptAvasthAyA mAsvAdanasamyaktvamavApyate samyagazca jJAne ini de nA labhyene pAgaNAmanAne tata ukta dvAbhyAM nAnAbhyAM dvAbhyAmanAnAbhyAmiti, utkRSTAvagAhanAyAM tvaparyAptAvasthAyA abhAvAn sAnvAdanasamyakta nAvApyate tatastatra nAne na vanaye, nayAcAha--'ukkominogAhagAra vi navaraM nANA namitti, tathA 'jayanyA vAhanA kila pra,mamamayAdUrgha bhavati-ityapayApAvanyAyApi, tamyA mambhavAn sAmbAdana samyaktvavatAM jAne anyaMpA cAlAna ni jAna cAnnAna ca vaya tathAcAha--'aja Page #239 -------------------------------------------------------------------------- ________________ zrI prApanApAga pachamaM paryAvapadama 21 yugako'pimAna grAmara yeyavAya ko'pi bhavani. prasatyeyavAko. 'pi gavyatAhitIya tanA'vagAhanatayA'pi catu mdhAnapanitatya nyanyA'pi tadhA, 'pA abhimAna vAvadhimana paryAyApani paTTAdhAnapatitA , napA canugAmapi tAnAnA tattapadavyAhinApacanayA gharopazama ciyatantAratamyabhAvAna , valasAnapa yAtulyatA, nimbAvaraNacayana prArabhU nava vecana sAmanya jagAyA , panAma jayantikamanA patra dAminA nidvAbhyAmatAnA cAmatyAnayanAtAnampAbhyAM paTayAnapaninanA kAlyA , na tu AnA yA sammAditi cana , japa dhaniyA manu yA mArgAnamA , mAnimana mAtra niyamanI mivAra, manAnaghAmAne, vana mAnanyAdhinismana yAne dInAlA dI mAgAti, vRdhinikAha manucAritropamApa , nepAla nAvadArAne nidhanamAja pAnAvazeSatA yupAnamA nAkAmA gAna gAne kI mAmI kAmayApana ni ni mAninoga. Page #240 -------------------------------------------------------------------------- ________________ 214 jainAgamoM meM syAdvAda tata zepajJAnadarzanAsa bhavAdAbhinivodhika jJAnaparyavaistulya zrutajJAnaparyayairdvAbhyAM dazanAbhyA ca padasthAnapatitoktA, utkRSTAbhinivodhikasUtre 'ThiIe tiTThA vaDie' iti utkRSTrAbhinibodhikohi niyamAt saMkhyeyavarSAyu asaMkhyeyavarSAyuSa tathAbhavasvAbhAvyAt sarvotkRSTAbhinivodhikajJAnAsaMbhavAt, saMkhyeyavarSAyuSazca prAguktayukta e sthityA tristhAnapatitA iti, jaghanyAvadhisUtre utkRSTAvadhisUtre cAvagAhanayA tristhAnapatito vaktavya, yata sarvajadhanyo'vadhiryathoktasvarUpo manuSyANA pArabhaviko na bhavati, kintu tadbhavabhAvI, so'pi ca paryAptAvastayAM, aparyAptAvasthAyAM tadyogyavizuddhayabhAvAt utkRSTo'pyavadhirbhAvitazcAritriNa, tato japanyAvadhirupRSTAvadhirvA'vagAhanayAtristhAnapatitaH, ajaghanyotkRSTastvavadhi pArabhaviko'pi saMbhavati tato'paryAptAvasthAyAmapi tasya saMbhavAt zrajaghanyotkRSTAvadhikhagAhanayA catu sthAnapatita, sthityA tu jaghanyAvadhirutkRSTAvadhirajayanyotkRSTAvadhi tristhAnapatita, asaMkhyeyavarSAyupAmavagherasabhavAna, sakhyeyavarghAyupA ca tristhAnapatitatvAt jaghanyamanaH paryavajJAnI utkRnnamana paryavajJAnI ajaghanyotkRSTamana paryavajJAnI ca sthityA triyAnapatita, cAriviNAmeva mana paryAya jJAnamadbhAvAt, cAritriyA ca samyayavarSAyuSkatvAt, kevalajJAnasUtre tu 'grogAhA caTTA vaDie' iti kevalasamuhAtaM pratItya, tathAhimuhAnagana kevalI zepake valibhyo'saMkhyeyaguNAdhikAya 7 > Page #241 -------------------------------------------------------------------------- ________________ zrI prajJApanopAGga paJcama paryAyapadam 215 gAhana , tadapekSayA zepA kevalino'sakhyeyaguNahInAvagAhanA , svasthAne tu zepA kevajinastristhAnapatitA iti sthityA tristhAnapatita, sakhyeyavarpAyuSkatvAt / / vyantarA yathA'surakumArA , jyotiSkavaimAnikA api tathaiva, navara te sthityAtristhAnapatitA vaktavyA , etacca prAgeva bhAvitaM / upasahAramAha-granthAna 5000] 'setta jIvapajjavA' ete jIvaparyAyA / mampratyajIvaparyAyAn pRcchati-- mUlam-ajIvapajjavA NaM bhaMte / kAvihA pahalA ?, goyamA / duvihA pannatA , taM jahA-rUviajIvapajjavA ya arUviajIvapajjavA ya, arUviajIva pajjavA NaM bhaMte / kAvihA pannattA 1, goyamA ! dazavihA pattA, tanahA-dhammatthikAe dhammatthikAyassa dese dhammatthi kAyassapaesA ahammatthikAe ahammatthikAyassa dese ahammatthikAyassa paesA chogAsatthikAe AgAsatthikoyassa dese AgAsasthikAyassa paesA addhAsamae sUtra 118) mUlam-rUviajIvapajavA NaM bhaMte! kaivihA pannattA 1, goymaa| cauvihI pannattA, taMjahA-khaMdhA khaMdhadesA khaMdhapaesA paramANupuraMgalA, teNaM saMte ! ki sAMkhejA asaMkhejA aNatA ?, goyamA! no saMkhejjA no Page #242 -------------------------------------------------------------------------- ________________ jainAgamA me syAdvAda mAkhejjA no agakhejjA aNaMtA, se keNaTaTheNa bhate ! eva buccai-no saMkhejjA no asaMkhejjA aNatA ?, goyamA / aNatA paramANupuggalA aNatA dupaesiyo khaMdhA jAva aNatA dasapaesiyA khaMdhA aNaMtA saMkhijjapaemiyA khadhA aNaMtA asaMkhijjapaesiyA khaM vA aNatA aNaMtapaesiyA khaMdhA, se teNaTheNaM goyamA / evaM buccai te NaM no khijjA no asaM khijjo aNaMtA / sUtra 116) lam pavANuyogalANaM mate ! kevaiyA pajjavA pannattA ?, goyamA! paramANupoggalANaM aNaMtA pajjavA pannAcA, se kepaTaTeNa bhaMte / evaM buccai-paramANupuggalANaM aNaMtA pajjavA pannattA ?, goyamA ! paramANupuggale paramANupoggalasma dabayAe tulle paesahayAe tulle AgAhaNaTTayAe tulla ThiIe siya hINe siya tulle miya amahie jai hINe asaMkhijjaibhAgahINe bA maMgvijaibhAgahINe vA saMkhinjaiguNahINe vA akhinaDaguNahINe vA aha amahie asaMkhijjaibhAgapramAhie vA mAkhijjahamAgaamahie vA saMgvijaDamAgamahie vA maMkhijjaiguNamahie vA yamagnijaguggaamahie bA, kAlabannapaujavehi miya Page #243 -------------------------------------------------------------------------- ________________ __ zrI prajJApanopAGga paJcamaM paryAyapadam 017 hINe siya tulle siya abhahie jai hoNe aNaMtabhAgahINa vA asaMkhijjaibhAgahINe vA sakhijjai. bhAgahoNe vA sakhijjaguNahINa vA asakhijjaguNahINa vA agataguNahINe vA aha amahie aNatabhAgaamahie vA asakhijjaibhAgamahie vA saMkhijjabhAgaanmahie vA aNataguNamamahie vA evaM avasesavannagadharasaphAmapajjavehi chaTThANavaDie phAsANa siyausiNa niddhalu khehiM chahANava Die, se teNaThUrNa goyamA / evaM buccai-paramANupAgalANa aNatA pajjacA pannattA dupaemiyANa pucchA goyamA / aNatA pajjavA pannattA ?, se keNadveNa bhate ! eva vucai 1, goyama ! dupae sie dupaemiyassa davayAe tulle paesaTTayAe tulle ogAhaNaTThayAe siya hINo siya tulle siya amahie jai hIroM pae sahIro aha abhahie pae samanmahie ThiIe cauTThANa vaDie vannAIhiM uvaritalehiM cauphAsehiM ya chaTAra vaDie, evaM tipaesevi, navaraM ogAhaNabyAMe siya hINe siya tulle siya amahie jai hI paesahINo vA dupaesohINe vA, aha amahie paesamabhahie vA Page #244 -------------------------------------------------------------------------- ________________ 218 jainAgamo me syAdvAda dupaesa manmahie vA, evaM jAva dasapaesie, navaraM aogAhaNAe paemaparivuDDhI kAyavvA jAva dasapaemie, NavaraM navapaesahINatti, saMkhejjapaesiyArNa pucchA, goyamA ! atA pajjayA pannattA, se keNaTheNaM bhaMte ! evaM buccai-goyamA ! saMkhejjapaesie saMkhejjapaesiyasa davvaThThayAe tulle pae saTTayAe siya hINe giya tulle siya anmahie, jai hINe sakhejjabhAgahINe vA saMkhijjaguNa hINe vA aha abbhahie evaM ceva ogAhaNayAe vi duTThANavaDie ThiIe caTTANabaDie varaNADa uvarillacauphAsapajjavehi ya chaThANa vaDie, asakhijjapaesiyANa pucchA goyamA ! aNatA pajjavA pannattA, se keNaTaTheNaM bhaMte ! evaM buccaDa-goyamA / asaMkhijjapaesie khaMdhe asaMkhijjapaemiyamsa khaMdhamma davaTTayAe tulle paesahayoe cauTrANavaDie progAhaNayAe cauTThANavaDie ThiIe cauhANa vaDie varaNAiuvarilla cauphAsehi ya chaTANavaDie, aNaMtapaemiyANaM pucchA goyamA ! aNaMtA pajjavA pannagA, se keNaTaTeNaM bhaMte ! evaM buccai ?, gAyamA ! agatapaemie khaMdhe aNaMtapae miyassa khadha Page #245 -------------------------------------------------------------------------- ________________ zrI prajJApanopAGga e paJcama paryAyapadam 216 ssa davvajhyAe tulla paesajhyAe chaTThANavaDie yogAhaTTayAe cauTThANavaDie ThiIe cauTTAgavaDie vannagaMdharasaphAsapajjavehi chaTTAvaDie || egapaeseogAhANa poggalAkha pucchA, goyamA ! aNatA pajjavA pannattA, se kaTaThe bhate 1 eva buccai 1, goyamA / e gae sogADhe poggale egapaesa gADhassa pogalassa davaDayAtale paramayA chaThThANavaDie zrogAhaNa TyAe tulle ThiIe cauTaThANavaDie varaNAiuvarillacauphAsehiM chaTTANavaDie, evaM dupae sogA hevi, saMkhijjapaemoMgADhANaM pucchA goyamA / aNatA pajavA pannattA, ai ke TheNaM bhaMte / evaM vuccai 1, goyamA ! sakhejja eso gADhe poggale saMkhijjapaesogADhassa poggalassa davvaTTayAe tulle paesaTTyAe chaTThANacaDie AgAhaTTayAe kuTaThANavaDie ThiIe cauhANaase varaNAivarillaca uphAsehi ya chaThANacaDie, sakhe parasogAdvANaM pucchA, goyamA ! zraNaMtA paJjavA pannattA se keTaTheNa bhate ! evaM vRccar3a 1, goyamA / saMkheja esogA Dhe poggale asaMkhejapae sogAdassa poggalassa davvaTTyAe tulla paesaTTha yAe chaTaThANavaDie yogAhaTTyAe cauThAva hi Page #246 -------------------------------------------------------------------------- ________________ jainAgamoM meM syAdvAda ThiIe cauTaThANabaDie vaNNAiaphAsehiM chaTThANavaDie / egasamayaThiyANaM pucchA goyamA / aNaMtA pajjavA pannattA, se keNaTeNa bhaMte ! eva cuccai ?, goyamA / egamamayaThiie poggale egapamayaThiyamsa poggalasma dabaThyAe tulle paemaTaThayAe chaTaThANavaDie yogAhaNaTaThayAe cauThANavaDiteThitIe tulle vaeNAiaTaphAsehiM chaTaThANavaDie evaM jAva dasamamayaThiie , khejjayamaya ThiiyANaM evaM ceva, Na varaM ThiIe duTTANavaDie, akhejjayamayaTiiyANaM evaM ceva, navaraM ThiIra cauTaThoNavaDie, ekaguNakolagANa pucchA, goyamA / aNaMtA panjavA pannattA, se keNaTaTeNaM bhaMte ! evaM buccai 1, goyamA ! ekaguNakAlae poggale ekaguNakAlagamma pogAlassa dabayAe tulla pae saTTayAe chaTaTANavaDie yogAhaNaTTyAe cau DhoNavaDie TiIe cauTTANavaDie kAlavannapajjavahiM tulle avasesehiM vannagaMdharamaphAsapajjavehi chaTaThAgAvaTie aTaTaphAsehiM chaTThANa vaDie, evaM jAva dasaguNakAlae, maMgvajagugNakAlagavi evaM ceva, navaraM saTTANe duTTANabaTiga, evaM asagvijaguNakAlaevi navaraM saTTANe ca uTTAgaNavaDie, evaM gaNaMtaguNakAlarAtri navaraM Page #247 -------------------------------------------------------------------------- Page #248 -------------------------------------------------------------------------- ________________ 222 jainAgamoM me syAdvAda pucchA. goyamA ! jahA jahanogAhaNae dupae sie tahA jahanno gAhAe cauppaesie evaM jahA ukkosogAhae dupasie tahA ukosogohaNae cauppaesievi evaM jahannamaNukko so gAhaNaetri cauppaesie, varaM gAhaTThAe siya hINe siya tulle siyamambhahie jar3a hINe paesahINe aha abha hie paesa anbhahie evaM jAva dasapaesie NeyavyaM, varaM jahannamaraNukko sogAhaNae paesaparivuDaDhI kAyanvA jova dagapaesiyassa saca parasA parivaDir3hajjati, jahanno gAhaNagANaM bhaMte! saMkhijjapae pae siyANaM pucchA, goyamA / gratA pajjavA pannatA, se kaMTaNaM bhaMte / evaM buccai 1. goyamA ! jahannograhaNae saMkhejjapae sie jahannIgAhaNagassa saMkhijjapae miyassaM davvaTTyAe tulle paemaTaThayAe viDie zrogAhaTTayAe tulle TiIe cauTThANa - caDie varaNAicauphAsapajjavehi ya chaTTA vaDie eva ukko so gAhaNae vi, jahannamaNukako so gohaNaevi evaM caiva varaM saTTA buTTA baDie, jahanno gAhagANaM te! asaMkhijjapae siyANa pucchA, goyamA ! zrAtA pajjavA pannattA, se keANaM mate ! evaM . * Page #249 -------------------------------------------------------------------------- Page #250 -------------------------------------------------------------------------- ________________ 24 jainAgamoM meM syAdvAda paesiyassa khaMdhassa davvaTTyAe tulle pae saTTyAe chaTTAzAvaDie zrogAhaNTayAe cauTThANvaDie ThiIe caTTA vaDie caraNo aTThaphAsehiM chaDAraNa vaDie, jahannaThiDyANaM bhaMte / paramANupuggalANaM pucchA, goyamA ! atA pajjavA pannattA se keNThe " maMve ! eva buccai ?, goyamA ! jahannaThiie paramANupoggale jahannaThiyassa paramANupoggalassa davcaTTayAe tulle paesaTTyAe tulle zrogAhaNThayAe tulne TiIe tulle varaNAi duphAsehi ya chaTThANa va Die, eva ukkosaThievi, zrajahannama yuvakosaTiie vi eva caitra navaraM TiIe uANavaDie, jahannaThiDyA dupae mitrANa pucchA, / " goyamA / aNatA pajjavA pannatA se kaeNNTe maMte / evaM buccar3a 1, goyamA / jahana Thie dupae lie jahannaThiiyassa dupae siyassa davvaTTyAe tulne pae maTaThayAe tulle yo gAharaNauThAe siya hINe siya tulle siya anmahie jar3a hI paramahI graha anbhahie paesayanmahie TiIe tulle carA cauphAsahi yacha vaDie - evaM ukkomaTiGapani jahannamaraNukko saThievi evaM caiva, Page #251 -------------------------------------------------------------------------- ________________ zrI prajJApanopAGga paJcama paryAyapadam 225 navara ThiIe cauhANavaDie, evaM jAva dasapae sie, navaraM paesaparivuDahI kAyavvA, ogAhaNayAe tisuvi gamaesu jAva dasapaesie evaM paesA parivaDhijjati, jahannAThiyANa bhate ! sakhijjapaesiyANaM pucchA, goyamA / aNaMtA pajjavA pannattA, se keNaTheNa maMte ! evaM buccai 1, goyamA / jahannaThiie saMkhijjapaesie khadhe jahannaThiiyamsa saMkhinjapaesiyasya khadhassa davaTThayAe tulle paesaTTayAe duhANavaDie aogAhaNaTaThayAe duTaThANavaDie ThiIe tulle vaeNAi cauphAsehi ya chaTaThANavaDie, eva ukosaThiievi, ajahannamaNukomaThiievi evaM ceva, navaraM ThiIe cauTTAra vaDie, jahannaThiDyANaM asarikha. japaemiyANa pucchA, goyamA ! aNaMtA paujavA pannatA, se keNaTheNa bhate / eva vuccar3a ?. goyamA / jahannaThie amagvijapaemie jahannaThiiyamma asakhijapaesiyasma dabaTaThayAe tulle pAemaTaTayAe cauhANavaDie yogAhaNalyAe cauTTANavaDipa TiIe tulle varaNAi varilacaraphAsedi ya chaTANavADie. eva unAmaTi-evi jahannamaNukkAmaTiDaevi. eca cava navara TiIe cahArAvaTie, Page #252 -------------------------------------------------------------------------- ________________ 226 jainAgamoM me syAdvAda jahannaThiiyANaM aNaM tapaemiyANaM pucchA, goyamA ! aNaM ta pajjavA pannatA, se keNaTheNaM bhaMte / evaM buccai ?, goyamA / jahannaThiie aNaMtapae sie jahannaThiiyassa aNaMtapaesiyassa dabaTaThayAe tulle paesaTTayAe chaTANavaDie aogAhaNaTaThayAe cauhANavaDie ThiIe tulle vaeNAi aTaThaphAse hi ya chaTThANavaDie, evaM ukkoma viThaievi, ajahannamaNukkosaThiievi evaM ceva, navaraM ThiIe cauhANavaDie jahannaguNakAlayANa paramANupuggalANaM pucchA, goyamA!, aNaMta pajjavA pannacA, se keNaTheNaM bhaMte ! evaM bucai 1, goyamA ! jahannaguNakAlae paramANupuggane jahannaguNakAlagassa paramANupuggalassa dabaTaThayAe tulle pae maTaThayAe tulle AgAhaNaTaThayAe tulle ThiIe cauhANa vaDie kAlabannavajavehiM tulle avasamAhi vaeNA natthi, gavaramaduphAmapajjavehi ya chaTThANavaDie, eva ukkAmaguNakAlaevi, evamajahannamaNukkosaguNakAlae vi, NavaraM sahANechaTThANa vaDie, jahannaguNakAlayANaM mate ! dupaesiyANa pucchA, goyamA ! aNaMtA pajjayA pannattA, se keNaTaNa bhate! eva Page #253 -------------------------------------------------------------------------- Page #254 -------------------------------------------------------------------------- ________________ jainAgamoM me syAdvAda bhaMte ! asAMkhijjapaemiyANaM puccho, goyamA ! aNaMtA pajjayA pannattA, se keNTaTheNaM bhaMte ! evaM buccai ?, goyamA ! jahannaguNakAlae asakhijjapaesie jahannagaNakAlagassa asaMkhijjapaemiyamsa davvaTThayAe tulle pae saTTayAe cauhANavaDie ThiIe cauDAe - vaDie kAlavannapajjavehi tulle avasesehiM vaNNAdiuvarillacauphAsehi ya chahANavaDie, aAgAhaNaTThayAe cauTTApAvaDie, evaM ukkosaguNakAlaevi, ajahannamaNukkomagaNakAlaevi eva ceva, navara saTThANe chahAraNavADie, jahannagaNakAlayANa mate! asaMtapaemiyANaM pucchA, goyamA / agNatA pajjavA pannatto se keTaTeNaM bhaMte / eva bucaDa 1, goyamA! jahannagaNakAlae aNatapaemie jahannagaNakAlayassa aNaMtapaemiyamma dabaTTayAe tulle paemaTaTayAe chahANabaDie prAgAhaNaTaThayAe caTTANavaDie ThiIe cau. TAgNavaDiA. kAlabannapajjavehi tulle avasaMsehiM vannAdi aTaThaphAsehi ya chaTANavaDira, evaM ukomaguNakAlapavi ajahannamaNukkomagaNakAlAvi, rakha caiva, navara mANe chaTTAgavaDiA va nIlalohiyahAnimukyillamubhigaMdhadunbhigadhatittakaDakamAyaavilamahugarama pajja Page #255 -------------------------------------------------------------------------- ________________ zrI prajJApanopAGga paJcama paryAyapaDham 226 vehi ya vattavya ra mANiyavvA, navara paramANupoggalassa dubhigadhassa dubhigaMdho na bhaeNai dubhigadhassa sumigadho na bhaeNaDa tittassa avasese na bhaeNati evaM kaDuyAdINavi, avasesaM ta ceva, jahannaguNakakkhaDANaM aNa tapaesiyANa khaMboNaM pucchA, goyamA ! aNaMtA paJjavA pannattA, se keNaNaM bhaMte ! evaM buccad ?, gAyamA ! jahannaguNakavaDe aNaMtapaesie jahannaguNakarakhaDasma aNatapaesiyassa dabayAe tulle paesaTTayAe chaTThANavaDie aogAhaNaThyAe cauTTAra vaDie TiIe cauTTANavaDie vannagaMdharasehi chaTTANavaDie kAkhaDaphAsapajavehiM tulle avasesehi sattaphAmapajjavehiM chaTANavahie, evaM udosaguNakakvaDevi, jahannamaNukomaguNakavaDevi evaM ceva, navaraM sahArape chaTANa vaDie, eva mahayagurupalahuevi mANiyace, jahannagu sIyANaM bhaMte / paramANupAgalAeM pucchA, goyamA ! aNaMtA pajavA pannacA, se pezasTeNa bhate / evaM cunai ?, goyamA ! jahannagurAnIya paramANupoggale jahannaguNasItamma paramANupuggalasma davvadryAe tulle paemaTTayAe tulTe zrogAhapaTaTha Page #256 -------------------------------------------------------------------------- ________________ jainAgamoM me syAdvAda yAe tulle ThiIe cauhANavaDie vangaMdharasehiM chahAraNavaDie sIyaphAsapajavehi ya tulla usiNaphAsoM na bhaNaci niddhalakkhaphAsapajjavehi ya chahANavaDie eva ceva, navaraM saTThANe chaThThANavaDie, jahannaguNasItANaM dupadesiyANaM pucchA, goyamA! aNatA pajjavA pannattA, se keNaTaTheNa bhaMte ! evaM vuccai ?, goyamA ! jahannagaNasIte dupaesie jahannaguNasItassa dupadesiyassa davvayAe tulle paesaThThayAetullAgAhaNa TThayoe siya hINe siya tulle siya amahie jai hINe paesahINe (graha) ahie paesaamahie TiIe cauTThANavaDie vannagadharasapajjavehiM chahANavaDie, sIyaphAsapajjavehiM tulle usiNaniddha lukkhaphAsapajjavehiM chaTANavaDie, eva ukosaguNasItevi, ajahannamaNukkosaguNasItevi evaM ceva, navaraM saTThANa chaTThANa caDie, evaM jAva dasapae mie, NavaraM aogAhaNaTaThayAe paesaparikhuDDhI kAyavyA, nAtra dasapaesiyassa navapaesA buDhijjaMti, jahannaguNamIyANaM saMkhejjapaesiyANaM pucchA, goyamA ! aNaMtA pajjavA pannattA, se keNaTTeNaM maMte ! evaM buccai ?, goyamo! jahannaguNasIte maMkhijjapaesiga jahannaguNasItassa maMkhi Page #257 -------------------------------------------------------------------------- ________________ . zrI prajJApanopAne paJcama paryAyapadama ujapaesiyamma dabaTaTayAe tulle pAemaTaThAe duTTANavaTie yogAhabATaThayAe duhANavaDie TiIe ca uhANavaDie varaNAdIhiM chahANa vaDiA mIyaphAya pajjavahi tulle umikhaniddhalara khehi chaha vArA eva udyogagugAmItevi, ajahannamaNukkonagaNamAnAva eva ceva, navara saTTArNa chahaNa vaDie, janagaNanA yANa agvijjapae miyANa pucchA goyamA / aNaMnA pajjavA pannattA. se kaNaTa TeNa bhate / eva caTa '. goyamA ! jahanguNIta agvijapae lie jahannaguNasIyasma amakhijjapaNapiyansa Dhavya vyAga tulle paemiyAe cauTTANavaDira grAgAhaNTaTayAe caraTAgavahie TiIe cauhANa va Tie bagATa pajjavahiM. chaTAgAvaTie nIyaphAsapanavehiM tulle uni niddhalavaravaphAmapajjavahiM chahArAvaTie, e uskoraguga. sItevi, ajahannamAksolApamInadhi evaM caya. na. varaM sahANaM chaTTApAyaTie jahanna gaganInAra manapaeniyANa pRcchA. goyamA ' nA! panjayA pannA . paMkaTaTeNa mane ' eva vRkSa:. gAyamA : jahanagaramIne enaenie lagatAna mana pAmiyama daravAe tulne pAmaTayAra chaha Page #258 -------------------------------------------------------------------------- ________________ 230 jainAgamoM me syAdvAda yAe tulle ThiIe cauTThANa vaDie vangaMdharasehi chaTANavaDie sIyaphAsapaJjavehi ya tulle usiNa phAmoM na bhaNati niddhalakkhaphAsapajjavehi ya chaTANavaDie eva ceva, navaraM saTThANa chaThThANavaDie, jahannaguNasItANaM dupadesiyANaM pucchA, goymaa| aNatA paujavA pannattA, se keNaTaTheNaM bhaMte ! evaM buccai ?, goyamA ! jahannagaNasIte dupaesie jahannaguNasItassa dupadesiyassa davayAe tulle paesaThThayAetulla gAhaNa TThayoe siya hINe siya tulle siya amahie jai hINe paesahINe (aha) ahie paesaanmahie TiIe cauDhANavaDie vanagaMdharasapajjavehiM chahANavaDie, mIyaphAsapajjavehiM tulla usiNaniddhalakkhaphAsapajjavehi chaTANavaDie, evaM ukkosaguNasItevi, ajahannamaNukosaguNasItevi evaM ceva, navaraM saTThANa chaTThANa vaDie, evaM jAva dasapae sie, NavaraM ogAhaNaTaThayAe paesaparighuDaDhI kAyavyA, jAtra dasapaesiyassa navapaesA buDhijjati, jahannaguNamIyANaM saMkhejjapaesiyANaM pucchA, goyamA ! aNaMtA pajjavA pannattA, se keNaDheNaM maMte ! evaM buccai ?, goyamA ! jahannagugAmIne saMkhijjapae sie jahannagaNasItassa maMkhi Page #259 -------------------------------------------------------------------------- ________________ . pannA zrI prajJApanopAna paJcama paryAyapadana jjara esiyamsa davcaTaTyAe tulle pANsTaTayAga duDANavaDie zrogAhaTaTyAe duANavaDie TiIe uDievaraNAdIhiM chADie sIyakAsapajjavehi tullaM umizAnijlava khehi chaTAcahie evaM ukkonamItevi, jahannama ko gaNatIca eva caiva, navara sahANe chaTTATie, janagaNakI yA zramaM vijjapae miyANa pucchA goyamA nA pajjavA pannattA se kaMTaTe bhate / gomA ! janguNamati zramaviemae jahanna guNI zramavijjapaNa micamma davvadhyAe tulla eniyAe caTTAvaDara haTAe cahAeva caTa", caTie TiIe cauTTArAvaTie caegATa pajjadehiM chahAri nIyaphAnapajjace tulaM unipadri lakkhaphAgapajjavahiM chaTAvaDie evaM upakAra sIva. jahannamavaguNatithi evaM caiva na vara sahArA chaTTAepaTie jahannagAsInAna paniyAnaM pRcchA. govamA ' pannA se gaTaTe bhane ' eva yugamA : jamIna cannA ! panavA 23/ Page #260 -------------------------------------------------------------------------- ________________ nAgamoM meM nyAhATa caTie yogAhagaTTayAe cauTTANavaDie TiTA cauTAgAvaTie bAgAha pajja vehi uhAgAvaTiA mIyaphAya pajjavahi tulle abasesehi gacAphAmapanjahi chahAggavaDiga, evaM ukkosagaNamInevi ajahannamaNukakosagaNamInevi evaM ceva, navaraM gadAga lAgavaTie, evaM umiNaniddhalakkhe jahA~ sIte paramAgupogganagma naheva paDibakkho sabvesi na bharaNai ni mAgiyacvaM // matra 120) lam -- sAmprana mAmAnyamUtramArabhyate) jahannapae siyANaM bhane / gvadhANa pucchA, goyamA ! aNaMtA, se keNTaTheNaM bhane ! evaM yaha 1, goyamA! jahannapaemie khadhe jahannapae miyarama khaMdhamma dabaTTyAe tutale paesaTaThayA tulo prAgAhagaTaTayAe siya hINe siya turate giga anmahie jai hINe pAemahoNe aha amahie paemamamahie TiIe cauThANabaDie vannagadharasa- riktacacauphAmapanjavAhe chaTThANaghaDie ukkomamiyA bhaMte ! kha vAgga pucchA, goyamA ! aNaMtA, kaMgaThega bhate ! evaM bucar3a ?, goyamA ! koma paramie khace ukkomapaemiyama khaMthassa Page #261 -------------------------------------------------------------------------- ________________ lambha zrImanApanopAna e paJcama paryApadam 233 danvaTTayAe tulle paesaiyAe tulla yogAhaTTayAe ca uTTAvaTie TiIe cauTTA vaDie carAT graphAnapajjavehiya chaTTANavaDie, jahannamaNuko sapae miyANaM bhaMte / khaMdhANaM kevaDyA pajacA pattA, goyamA ! zratA0, se kaeNNTaTeNa0 1, goyamA / jahannamaraNukosaemae khadhe jahannamaraNukaH / sapaesiyana khassa davcayAe, tulla paemaTTayAe chaTTATie yogAhaNTayAe cANavaDie TiIe cauTTATie caraNa ghaTTaphAsapajjavehi ya uDANavaDie ! jahannIgAhaNagANa bhaMte! poggalANaM pucchA, goyamA ! yatA, sekeNTaTe 0 1, gAMvamA khAe pAgale jahannA gaNagastra poggalam davyaTaThayA tulle paesaTaTayAe chADie progAhaNaTayAe tulle TiIe cAhie vaha uca 1 jahadrogAhariseTa Tie upayogAha evaM caina. navara TiIe tulle, janamakkonIgAha 1 gANaM bhane ! poggalAna pRcchA. govamA 0. se pheTe, gomAjarI gATa rAyapogale goga pAtuSTa chA Page #262 -------------------------------------------------------------------------- ________________ 234 jainAgamoM me syAdvAda vaDie zrogAhaNThayAe cauTTA va Die ThiIe cauDA Die varaNAi aTaThaphAsapajjavehi yachaNavaDie, jahannaThiyANaM bhate / pogaggalAkha pucchA, goyamA ! prAMtA0, se kepaTA goyamA / jahannaThihae poggale jahannaThiiyassa pogAlassa davvaTTyAe tulleM paesaTaThyAe chaTThANa va Die grogAhaNThayAe cauTThA vaDie ThiIe tulle vAI phAsapajavehiya chaTThANacaDie, eva ukkosaTi ivi, jahannamaraNukkosa Thiievi evaM ceca, navara Thiieci cauTThAra. vaDie, jahannaguNakAlayANaM bhate ! poggalANa kevaiyA pajjavo pannattA 1, goyamA ! atA, sekeTTeNaM 1, goyamA ! jahannaguNakAlae poMgale jahannaguNakAlayassa poggalassa davvaTaThayAe tulle paesaTTyAe chaTTA vaDie zrogAhaTTyAe cANavaDie TiIe cauTTArA vaDie kAlavannapaja vehi tule avasesehiM vanagaMdharasa phAsapajjavehiya chaThThAza vaDie, se terATaTeza goyamA ! eva bucar3a-jahannaguNa kAlayANaM poggalANa prAMtA pajavA pattA, e unako saguNakAlaeva ajahannama zukkosague kAlaya vieva caiva, navaraM mahANe laTTANavaDie, evaM ja Page #263 -------------------------------------------------------------------------- Page #264 -------------------------------------------------------------------------- ________________ 236 jainAgamoM me syAdvAda ___ 'te NaM bhaMte / kiM saMkhejjA' ityAdi, te skandhAdayaH pratyeka ki saMkhyeyA asaMkhyeyA anantA bhagavAnAha-ana-tAH, etadeva bhAvayati-' keNaDhaNaM te | ityAdi paatthsiddh| sampratidaNDakakrameNa paramANupudgalAdInAM paryAyAzcintanIyAH, daNDakakramazcAyaprathamata sAmAnyena paramANvAdayazcintanIyA. tadanantara te eva ekapradezAdyavagADhA tata eka samayAdisthitikA tadanantaramekamekaguNakAlakAdaya tato jaghanyAdyavagAhanAprakAreNa tadanantaraM jaghanya sthityAdibhedena tato jaghanyaguNakAlakAdikrameNa tadanantara jaghanya pradezAdinA bhedeneti, ukta ca-- 'aNumAiaohiyANaM khettAdiparasasaMgayANaM ca jahannAvagAhaNAiNa ceva jahannAdidesANa // 1 // " asyAkSaragamanikA-prathamato'NvAdInAM-- paramAravAdInAM cintA kartavyA, tadanantara kSetrAdipradezamaGgatAnAM, atrAdizabdAtakAlabhAva' parigraha , tato'yamartha -prathamata kSetrapradezairekAdibhi saMgatAnAM cintA karnavyA tadanantara kAlapradezai -ekAdisamayaistato bhAvapradeza -ekaguNakAlakAdibhiriti, tadanantara jaghanyAvagAhanAdInAmiti, atrAdizabdena madhyotkRSTAvagAhanAjaghanyamadhyamotkRSTa sthitijaghanyamavyotkRSguNakAlakAdivarNaparigrahaH, tato jaghanyAdipradezAMna / -- jaghanyapradezAnAmutkRSTapradezAnAmajaghanyotkRSTapradezAnAmi ti / batra prathamata krameNa paramAzavAdInAM cintAM kurvannAha-'paramAgagupAgAlAga bhane ' danyAdi, sthityA catu myAnayatitatva, paramANA Page #265 -------------------------------------------------------------------------- Page #266 -------------------------------------------------------------------------- ________________ 238 jainAgamo meM syAdvAda 1 zAvagADho vA dvipradezAvagADho vA aparastu dvipradezAvagADha eka pradezAvagADho vA tadA dvipradezAvagADhaikadezAzAvagADhau yathAkrama tripradezAvagADhadvipradezAvagADhApekSayA eka pradezahInau tripradezAvAdvideza vADhau tu tadapekSayA eka pradezAbhyadhi kau, yadAtvekastripradezAvagADho'para eka dezAvAstadA ekapradezAvagADhasvi dezAvagADhApekSayA dvipradezahIna tripradezAvagADhastu tadapekSayA dvipradezAbhyadhika, ema me kaikapradezaparivRddhayA catu pradezAdipu skandhevAhanAvikrutyahAnibRddhirvA tAvad vaktavyA yAvad daza pradeza skandha tasmiMzravarAna deza ke eva vaktavya 'jai hoNe paesahI vA dupaTI vA jAva navapaNmahINe vA graha abhahie pahie vA dupaesamamahie vA jAva navapaesamavbhahie vA ' iti bhAvanA pUrvoktAnusAreNa svayaM kartavyA, saruyAtaprAdezikaskandha nRtre 'zrogAhaTTyA" dRTTA vaDila' iti savyayabhAgena sakhyeyaguNena ceti zramakhyA pradezakaskandhe 'zrotAharapaTyAe cauTTAraNabaDi iti zramakhyAnabhAgena saMkhyAtabhAgena saMkhyAtaguNenA sakhyAta pradeza kanveyavagAhanArthatayA catu sthAnapatitA, , guni, ananta pradezAvagAhanAyA zramabhavano'nantAgAnantaguNAbhyAM vRddhi - Page #267 -------------------------------------------------------------------------- ________________ atha pariziSTo bhaagH|| / mana-siddhiH syAda vAdAta !! 110 // __ gyAravyayarAntamAnapa, nana syAhAdo'nagannavATa yAnityA pacanazaklaravavAra samama iti nyAyava mana middhinapAnAmA prArajAnAM pradAnA pepitA, dAda handa jhApatividhavA'nera kArasamanirAta nAmAnAdhikAra viparA vizeyabhAvATa pA. myAdavATamanna ganApapAnne, mapApaMdAyara zadAnugAmanAra mapAmagaramAdAmamAyApati mAgIya / na.polAnura:-yomara rAya . yA maramAta bhavAdA nidAnapAna pani ra 5. patA mayA / / 1 nayA-nayAnamAra pA mipAvasA yA narapadI mAta mARite" || dAdA , ! in " in 2 mahA mAra. R. da Page #268 -------------------------------------------------------------------------- ________________ jainAgamoM me syAdvAda nIyama sugamatArA navaramana tapradezotkRSThAvagAhanAcintAyAM' TiIvi tulle ina utkaSTAvagAhana kilAnantapradezaka skandha sa pucyate ya samastalAkavyApI sa cAcittamahAskandha kevalisamudghAtakarmakanyo vA tayAzcobhayorapi daNDakapATamanthAntarapUraNalakSaNa catu mamayapramANateti tulyakAlatA zeSa sUtramApadaparisamApta prAguktabhAvanA'numAreNa svayamupayujya paribhAvanIyaM sugamatvAt , navara jaghanyapradezakA kandhA dvipradezakA utkRSTapradezakA sarvo. skRSTAnantapradezA // iti zrImalayagiriviracitAyA prajJApanATIkAyA bigepAravya pada mamAptama // - NAMOB - - - Page #269 -------------------------------------------------------------------------- ________________ 7. , yA pAnI w rama 'atha pariziSTa bhAgaH // mana-viddhiH svAda cAdAva | 1|4|| syAdityatyayamenaivAnnIna nana myAdvAze'nena "natyAnityAdya yamena nemina niyoM prArUnAnA zandAna peTinA, e mApadiviSayo'nena pApamanizata samaya vizeSa dine prabhAvATa pA zadAnugAyanamva nadismg'ay-arissavefy cute z vAdAnanadIpani pa q ri s w & ? sAta sAiTa F_7_ 2 2 samaya sada d ''p 127 Page #270 -------------------------------------------------------------------------- ________________ jainAgamoM me syAdvAda 24: navaramanantapradezotkRAvagAhanA cintAyAM' nIyama sugamatAt diIevi tulle' iti utkRSTAvagAhana kilAnantapradezaka' skandha sa ucyate samasta lokavyApI sa cAcittamahAskandha kevalasamudcAtakarmaskandho vA tayozro bhayorapi daNDakapATa manthAntarapUraNalakSaNa catu samayapramANateti tulyakAlatA zeSa sUtramApadaparisamAptaM prAguktabhAvanA'nusAreNa svayamupayujya paribhAvanIyaM sugamatvAt, navara jaghanyapradezakA srutvA dvipradezakA utkRSTapradezakA sarvotkRSTAntapradezA // iti zrImalayagiriviracitAyAM prajJApanATIkAyA viropAravya pada samAptana // Page #271 -------------------------------------------------------------------------- ________________ atha pariziSTo bhaagH|| mUlA-siddhiH syAda vAdAt / / 111.2 // syAdityavyayamenekAntadyottaka, tata syAdvAdo'nekAntavAda. nityAnityAdya kadharmazavalaikavastvamyupagama iti yAvat tata siddhinippattiIptirvA prAkRtAnA zabdAnAM ceditavyA, ekasyaivahi hrasvadIrghAdividhayo'nekakArakasanipAta sAmAnAdhikaraNyaM vizeSaNavizeSyabhAvAdayazca, syAvAdamantareNanopapadyante, sarvapArSadatvAca, zabdAnuzAsanasya sakaladaza nasamUhAtmakasyAdavAdasamAzrayaNamatiramaNIyam / yadacocAmastutipu-anyo'jyapakSapratipakSabhAvAd , yathA garematsariNa pravAdA / nayAnazeSAnavizeSamicchan na pkss| pAtI samayastayAte / / stutikAro'pyAha-"nayAstavasyAtpadajAnchanA ime rasopaviddhA ivalohadhAtava / bhavatyabhipretaphalAyatastato bhavatamAryA praNatAhitaiSiNaH // 1 // ite, athavA vAdAt viviktazabdaprayogAt siddhi samyagajJAnatadvAreNa ca ni zreyasa syAd bhavediti zabdAnuzAsanamidamArabhyata ityabhidhyeya prayojanaparatayApIde cyAkhyeyam // 2 // Page #272 -------------------------------------------------------------------------- ________________ jainAgamoM me syAdvAda nyAsaH-siddhi syAvAdAt // dazadhA sUtrANi-saMjJA / paribhApA 2 adhikAra, 3 vidhi, 4 pratiSedha 5 niyama 6 vikalpa 7 samuccaya 8 atideza 6 anuvAda 10 rUpANi tatra audantA gvarA" iti 1" "pratyaya prakRtyAde ' iti 2 / 'ghuTi". iti 3 / nAmyantasthA kavargAt-iti 4 "na staM matvartha", iti 5 "nAma sidaya vyaJjane" iti 6 / 'sonavetau'iti 7 / 'zamo'nA iti 8, 'Idito vA, iti : / 'tayo. samUhavaJca bahupu' 10 ityAdIni mUtrANi pratyakaM jJAtavyAni, eteSAM madhye idamadhikArasUtramAzAstraparisamApta // syAdityavyayamiti vibhakta yantAbhatvena svarAdivAdvA'nekAntadyotayati vAcakatvenetyanekAntadyotakam / anekAntayAda iti, amati gacchati dharmiNamiti 'damyami" iti te'nto dharma / na eko'neka / aneko'nto'bhyAsAvanekAnta tasya vadanaM yAthAtathyena pratipAdanam tacAbhyupagata vabhavati iti, nityAninyAdIti / zrAdizabdAt madamadAtmakatvasAmAnyavizeSAtmakatvAbhi lAgyAnabhilApyatvagraha 'ne, ve" iti yAMca, nityamubhayAdyantA__ paricchinnamattAkaM vsnu| taviparItamaninyama / zrAdIyate-gRhyate diti' upamargAda da.ki iti ko yAda / dharanni-dharmiNo mini dharmA vagnuparyAyA ne ca mahabhuva mAmAnyAdaya nava pugaraNAdaya paryAyA / dharmamantaggAdharmiNa mvarUpazAmyati-vinda yama yugapat parigati mupayAti "zama ca' Page #273 -------------------------------------------------------------------------- Page #274 -------------------------------------------------------------------------- ________________ 244 jainAgamA~ me syAdvAda tamantareNa sAmAnAdhikaraNya vizepaNavizeSyabhAvo'pi nopapadyate tathAhi-bhitrapravRttinimittayo zabdayo rekatrArthe vRtti sAmAnAdhikaraNyam / tayozcAtyanta bhede ghaTapaTayoriva naikatravRtti nApyatyantAbhede, bhedanivandhanatvAttasya / nahi bhavatinIlaM nIlamiti / kiJca nIlazabdAdeva tadarthapratipattI utpalazabdAnarthakyapasaGga // tathaikavastu madevetiniyamyama,ne vizepaNavizeSyabhAvAbhAva / kyopaNAvizeSyaM kathaMcidarthAntarabhUtamavagantavyam , astitva cehaviroM paNama / tamyavize vyavastu tadeva vAsyAdanyadevavAnatAvattadeva / nahitadeva tamya vizeSaNaM, bhavitumarhati asati ca vizeSye vizeSaNatvamapi na syAt / vizeSyaM-vizi yate yena tad vizepaNamitivyutpatto / prathA nyanahi anyatvAvizeSAt sarva sarvasyavizepaNaMsyAt / samavAnAta pratiniyato vizeSaNavizeSya bhAva iticet , na so'pi aviSvagna bhAvalakSaNa vaiSya. / rUpAntaraparikalpanAyAmanavasthAprasaga / ato nAsAvatyantaM bhede'bhedevAsabhavanItibhedAbhedalakSaNaH syAdavAdo'kAmenApi, abhyupagantavyaiti, AdivaharaNAt sthAnyAdezaniminanimitti prakRtivikArabhAvAdigraha / kiJca zabdAnuzAsanAmada ?, * nivipratipadyate, nitya ityeka anitya ityapare nityAnitya mAya / tatra nityatvAnityatvayoranyavarapakSaparigrahe sarvopAdeya4., bhyAdityAha-sarvapApadatyAccani / mvena rUpeNa vyavasthita la tavaM pRgAni-pAlayatAni "pra maTa" iti madi parpada natra mAdhu Page #275 -------------------------------------------------------------------------- Page #276 -------------------------------------------------------------------------- ________________ janAgamA meM myAdvAda 246 matmarAbhAva // pagpAtu viparyayAn tanmabhAva , iti mamyagetiganchani zando'thama ne ni "unnAni" iti ghe samaya saMketa / yadvAmanyagayAnna gacchanti jIvAdaya padArthA svasminarUpe pratiSThAMprApnuvatyammatiti samaya pAgama / matmaritvasyavidheyatvAdanenevanana gavandhata , panapAtizabdena vasava dhAt prakramabhedAbhAva / parokta. nApi baDhaya ta-nayA ityAdi / nIyante prApyante jIvAdayo'thI ekadezaviziyA ebhiriti nayA niravadhAraNAabhiprAyavizeSA / mAdadhAraNamyadunayanvAta mamastArthaprAptestu pramANAdhInatvAta- te ca nagamADhaya mata navadhyAtpadena cinhitA abhipreta phalanti lihAyaca zrabhipreta phana yeya i.te bAheka // praNA ite| praNamAragdhapAta / hitapiNa ini / vizeSaNadvAraNa hetu hitaipitvAdityartha / aArAdUgantikayo , sabhyagajJAnAdyAtmakamAkSamArgasyArAt , samIpaMyAtA prAptA , duraM vA pApakriyAbhyo yAtA ityAryA. / nanu ara yattiyukta myAdavAda tadardhAnatvAnchandasiTThaH, tathApi anabhi henAbhinyeya prayojanavAn kayamidaM prekSAvat pravRttiviparyAmanyA---ayavati, viviktAnAmayAdhutvavimuktAnAM zadAnAM prayukta spAmiTTi mAdhuzabdAcAvAbhiveyA / yamarthamadhikRtya prayojanamiti mabhyaga nAnamanantaraM prayojana navAraNatu paramiti / yata "ha brAmagI vaditavye zabda brahma paraM zabdabrahma rega niSNAta parabrahmAdhigacchati // // vyAkaraNa Page #277 -------------------------------------------------------------------------- Page #278 -------------------------------------------------------------------------- ________________ nagama me syAdvAda 1 kApi bhavati / tenAnityazaH kRtakatvAdityAdi siddham / uttarasUkazAcAcApodhikAra ( 1 ) iti vakSyati / sasthAnakriya svamiti etanca vastutA sAdhanyavaidhamrmyAtmake'nekAnte satyupapadyate / tathAhi kArAkArayo searIrghakA bhedena vaidharye'pi tulyasthAnakAraNapena sAdharmyamatI, tasvasajJAvyavahAra sidvayati / yadi hi sAdharmyamevasyAt tadAmtitvenevAnyairapi dharma sAdhaye sarvameka prasajyeta / yadi ca vevameva tadA kasyacidastitvamaparasya nAstitvamanyasya cAnyata / anumRditi zranvayavyatirekAbhyAmathavaccha rUpa mRtsaJjJakamanekAntAt siddhayati / tayAdi vibhaktayantamya ca zabdasya prayogadarthe jJAna. mutpadyata iti mAtA zranto dRSTA / tadavayavAnAmapyanvayavyatirevAbhyAmarthavattA jAyate / vRkSAvityatra visarjanIyAbhAvAdekatvArtho nivRtta / zrakArabhAvAd dvittvaM jAtam | akArAntavRkSazabdAnvayAjAtiranyayinI pratIyate / zranvayavyAtireko ca bhAvAvekAntatrAdenasta / nathAyapAye dhruvamapAdAnamityAdi paTkArakI nityakSarikapakSa vyapAyovyAcabhAvAt / uktazca - idaM phalamiya krayA : kramoM, vyayo'yamanupadmajaM phalamidaM daroyaM mama / zraya' upat prayanadezakAlAvimAviti prativitarkayana prayatate budho (vinendravyAkaraNam- mahAvRtti ) 18 * . Page #279 -------------------------------------------------------------------------- Page #280 -------------------------------------------------------------------------- ________________ jainAgamo me syadvAda nityatayA parairaGgIkRtasya pradIpasya tAvannityAnityatva vyavasthApane diDmAtramucyate, tathAhi-pradIpaparyAyApannAstaijasA paramANava svarasatastailakSayAta vAtAbhighAtAd vA jyotiSaparyAyaM parityajya tamorUpa paryAyAntaramAzrayanto'pi naikAntenAnityA pudgala dravyarUpatayAvasthitatvAt tepAm / nahya tAvataivAnityatvaM yAvatApUrvaparyAyasyavinAza , uttaraparyAyasyacotpAda / na khalu mRdravyasthAsakakoza kuzUlazivakaghaTAdyavasthAntarANyApadyamAnamadhyekAntato vinaSTam , tepu mRdravyAnugamasyAbAlagopAlaMpratItatvAt / na ca tamasa. paugalikatvamasiddha cAkSupatvAnyathAnupapatte pradApAlokavat / / atha yaJcAnupatatsarvaM svapratibhAse AlokamapekSate / nacaiva tama / tat kathaM cAkSupaM / naivama / ulUkAdInAmAlokamantareNApi tat pranibhAsAt / yastvasmadAdibhiranyaJcAkSupaM ghaTAdikamAloka vinAnApalabhyate tairapitimiramAlokayiSyate, vicitratvAda bhAvAnAma / kathamanyathA pItazvetAdayo'pi svarNamuktAphalAmA zrAlokApesadazanA pradIpacandrAdayastu prakAzAntaranirapekSA / itisiddha tamazcAtupama / / rUpavattvAcasparzavatvamapi pratIyata, zItampazapratyayajanakatvAt / yAni niviDAvayavatvamapratighAtitvamanudabhUtampavizepatvamapratIyamAnagyagaTAvayavidravyapravimAgatvamityAdIni tamasa podanikacaniSa vAya paraM mAdhanAnyupanyamtAni tAnipradIpa prabhAdRSTAntanaMba praniya yAni, nulyayAganamanvAna / naca vA ya najamA paramA Page #281 -------------------------------------------------------------------------- ________________ W atha pariziSTo bhAga raNava kathaMtamastvena pariNamanta iti / pudgalAnA tattattsAmagrIsahavRtAnA visadRzakAryotpAdakatvasyApidarzanAt / dRSTo hyAIndhanasayogavazAd bhAsvararUpamyApa vanherabhAsvararUpadhmakAryotpAda / iti siddhonityAnitya pradIpa yadApi nirvANAdarvAg dedIpyamAnAdIpastadApi nava nava paryAyotpAdavinAzabhAktvAt pradIpAnvayAca nityAnitya eva / / eva vyAmApi utpAdavyayadhrauvyAtmakatvAnityAnityameva / tathAhi-avagAhakAnA jIva pudgalAnAmavagAhadAnopagrahaevatallakSaNama / 'avakAzadamAkAzama // itiva vanAt / yadAcAvagAhakA jIvapudgalA prayogato vinasAto vA ekammAnnabha dezAt pradezAntaramupasarpanti tadA tamya vyomnamtairavagAhakai samamekasmina pradeze vibhAga uttarasmiMzca pradeNe sayoga / sayogavibhAgauca paraspara viruddhau dhauM / tadbhede cAvazyardhAmaNobheda / tayAcAhu - "ayamevahibhedo bhedaheturvA, yada viruddhadharmAdhyAma kAraNa bhedazceti // tatazca tadAkAza pUrva saMyogavinAza nanANapariNAma patyA vinaSTama , uttarasayogotpAdokhya pariNAmAnubhavAccItpannam / ubhayatrAkAzadravyasyAnagatatvAncotpAdavyayayArekAdhikaraNatvam // tayAca yad "apracyutAnutpannamdhirai kampanityama' iti nityalakSaNamAcakSate / tadapAstama / evavidhagya kamyacida vasnuno'bhAvAt / "tadabhAvAvyaya nityama" / iti tu manya nitya lakSaNama utpAda vinAzayo sadbhAve'pi tadabhAvAda anvayimpAda yannati Page #282 -------------------------------------------------------------------------- ________________ 2 jainAgoM me syAdvAda tannityamini nadayantra ghaTamAnatvAt yadi hi apracyutAdilakSaNaniyamipyate tadonpADhavyayayonirAdhAravaprasaGga / naca tyoryogenitytyhaani| "dravya paryAyaviyutaM paryAyA dravyavarjitA. ka kaTAkana kirapA prAmAnakenavA // itivacanAt / laukikAnAmapivaTAkAza paTAkAzamini vyavahArapramiDerAkAzasya nityAninyantrama / ghaTAkAgamapi hi yadA ghaTApagame, peTanAkrAntaM tadA paTAkAzamiti vyavahAra / nacAyaupacArikatvAdapramANameva / upacAranyApi kiJcit sAdha maMdvAreNa mukhyAdhApazitvAt / nabha sohi yat kinna marvavyApakatra mugyaM parimANa nana tadAdheya vaTapaTAdisambandhi niyataparimAgagavazAna kalpitabheda manpraniniyatadeza vyApitayA jyavAhiyamAga paTAkAzaraTAkAzAdi tattavyapadazanivavana bhavati / nanadaghaTAdimambandheca vyApakanvenAvasthitanya vyonno'vamyAntagapati , tanavAvambAmade'vara yAvano'piTa / tAsAtato'viSvagabhAvAna itimidra ninyAnityatva vyAnna | bAyabhuvA-yapi hi nityAnityamba banprAnnA / nayAcAhannatrividha yanvayamiNa pariNAmA vamalanagAvasyAmpa / navA vAma / nanya varbhaparigAmI barvamAnAcakAdi / vanya tu la nagarigAmA'nAgata vAdi yahA savaya hamakaga va nAnaka nayA cakatAraca ni nahA varSamAnakI vartamAnatAla nAhinyA atItanA nanAmApate / naca kastu ganana, mAditrA bananAnatAnta naanaapaate| vana mAnAnA. Page #283 -------------------------------------------------------------------------- Page #284 -------------------------------------------------------------------------- ________________ ayu jainAgamo me syAdvAda yukta yA pratipannameva / tathA ca evAha-zabdakAraNatvavacanAt sayogavibhAgo" iti nityAnityapakSayo savalitatvama / etaccalezatobhAvitameveti // pralApaprAyatva ca paravacanAnAmittha samarthanIyam / vastunamtAvadarthakriyAkAritvalakSaNam / tancaikAntanityAnityapakSayo na ghaTate / apracyutAnutpannasthiraikarUpohi nitya , saca krameNArthakriyA kurvIta akrameNavA | anyo'nyavyavacchedampAraNA prakArAntagasabhavAt / tatra natAvat krameNa, ma hi kAlAntara bhAvinI kriyA 'prathamakriyAkAla eva pramA kuryAt samarthanya kAlakSepAyogAt kAlanepiNo vA zramAmaryaprApne samartho'pi tattat sahakArisamavadhAne na tamartha karotIti cet , na tarhi tasya sAmarthyam , apara. sahakArimApekSavRtittvAt / "sApecamamamarthama" iti nyAyAt // na tenaptahakAriNo'kSyante apitu kAryamevasahakAriSvasamvabhavana tAnapekSate iticeta tat kiM sa bhAvo'samartho samartho vA,samarthazcet , kiMmahakArimugba prakSaNadInAni tAnyupekSate na punajhaTiti ghaTayati / nanu samarzamapivIja minAjalAnilAdi sahakArimahitamevAMkuraMkaroti nAnyayA / tat kiM tamya mahakAribhi kiJcidupakriyeta navA yadi nApakiyena nadA mahakArimannidhAnAn prAgiva, kina tadApyazakriyAyAmuDhAne upati iti cena sa nahitampakAro'bhinnAbhinnovA .priyate itivAn yatra / yade sa eva kriyate / iti lAbhamicchatA malananigayAnAkRtamadhena tamyAnityatvApatte / bhede tu kayaM tamyA Page #285 -------------------------------------------------------------------------- Page #286 -------------------------------------------------------------------------- ________________ :53 jainAgamo meM nyAbATa myAsaMbhava / yavasthitamyaiva hi nAnAdezakAlavyApti. deza-ma kAlakramacAbhidhIyate na kAntavinAzinisAstiyadAhu - yAyavevamanava vo yava tava ma / na dezakAlayoApti bhAvAnAmihavidyate / / naca satAnApacayA pUrvottarajaNAnAMkrama. saMbhavati, satAnanyAvastutvAna, vastunve'pi tamya yadi kSaNikasvaM, na tarhi kSaNebhya kazcida vizeSa. athANikatvahi samApta. kSaNabhaMgavAda // nApyakamegAvakriyAnAga ke sabhavati / sahayako bIjapUrAdikSaNo yugapabanekAna ramAdikSagAna janayana ekenamvabhAvena janayet , nAnAsvabhAbarvA ? yadyaphanatadAtapAramAdikSaNAnAmekatvaM syAt ekasvabhAvajanyanvAta / atha nAnAmvabhAvai janayani kimcid mpAdikamupAdAnabhAvena, kiJcidrasATika sahakAritvena, iticeta tahi te svabhAvA mtamyAnmabhUtA anAtmabhUtA vA ! anAtmabhUtAzcat svabhAvatvahAni , yadyAtmabhRtA tarhitamyAnekatvam / anekamvabhAvatvAt, svabhAvAnA vA kanva pramadhyaMta nadavyatiriktatvAt tepAM tasyacaikatvAt / / ayaya eva ekatrIpAdAnabhAva sa evAnyanna mahakAribhAva iti na mvabhAvabhandadAyate / tarhi nityasya'kampamyApikrameNa nAnAkAryakAriga svabhAvabheda kAryamAkaryaratra kathamipyate kSaNikavAdinA / zraya ninyamekampatvAdakrama, akramAya migNAM nAnAkAryANAM kathamupAMtta iniceta , graho mvapatnapAnI devAnAMpriya yaH gyatu mekammAda nirazAda mpAdinagala naragAna kAraNAd yugapada Page #287 -------------------------------------------------------------------------- Page #288 -------------------------------------------------------------------------- ________________ lekhaka kI anya racanAeM cOOOO0000 1 zrI uttarAdhyayana sUtra 13. Avazyaka sUtra tIno bhAga 14. tatvArtha sUtra 2. zrI dazAzruta-skandha satra (jainAgama sama3. zrI anuttaropapAtika sUtra 15. tatvArtha sUtra (bhApATa 2. zrI dazakAlika satra 16 vIra tathuI 5. zrI anuyogadvAra sUtra 17 jIvakarbha-saMvAda 6. zrI antagaDha sUtra aprakAzita) 18. jIva-zabda-sambAda zrI sthAnAMga sUtra " 16. vibhani sambAda 8 zrI prAcArAga nRtra 10. jainadharma zikSAvalI zrI samavAyAga sUtra (ATha bhAga 1. zrI nandI sUtra 1. jaina-siddhAnta (aprApya 11 zrI bRhatkalpa sUtra , 22. karma purupArtha nirNaya(zrA 2. nirayAvalikA mUtra , Adi Adi prAmiyAna-- jaina-zAstramAlA-kAryAlaya jaina sthAnaka, ludhiyAnA Page #289 -------------------------------------------------------------------------- _