________________
W
अथ परिशिष्टो भाग रणव कथंतमस्त्वेन परिणमन्त इति । पुद्गलाना तत्तत्त्सामग्रीसहवृताना विसदृशकार्योत्पादकत्वस्यापिदर्शनात् । दृष्टो ह्याईन्धनसयोगवशाद् भास्वररूपम्याप वन्हेरभास्वररूपध्मकार्योत्पाद । इति सिद्धोनित्यानित्य प्रदीप यदापि निर्वाणादर्वाग् देदीप्यमानादीपस्तदापि नव नव पर्यायोत्पादविनाशभाक्त्वात् प्रदीपान्वयाच नित्यानित्य एव ।। एव व्यामापि उत्पादव्ययध्रौव्यात्मकत्वानित्यानित्यमेव । तथाहि-अवगाहकाना जीव पुद्गलानामवगाहदानोपग्रहएवतल्लक्षणम । 'अवकाशदमाकाशम ॥ इतिव वनात् । यदाचावगाहका जीवपुद्गला प्रयोगतो विनसातो वा एकम्मान्नभ देशात् प्रदेशान्तरमुपसर्पन्ति तदा तम्य व्योम्नम्तैरवगाहकै सममेकस्मिन प्रदेशे विभाग उत्तरस्मिंश्च प्रदेणे सयोग । सयोगविभागौच परस्पर विरुद्धौ धौं । तद्भेदे चावश्यर्धामणोभेद । तयाचाहु - "अयमेवहिभेदो भेदहेतुर्वा, यद विरुद्धधर्माध्याम कारण भेदश्चेति ॥ ततश्च तदाकाश पूर्व संयोगविनाश ननाणपरिणाम पत्या विनष्टम , उत्तरसयोगोत्पादोख्य परिणामानुभवाच्चीत्पन्नम् । उभयत्राकाशद्रव्यस्यानगतत्वान्चोत्पादव्यययारेकाधिकरणत्वम् ॥ तयाच यद् "अप्रच्युतानुत्पन्नम्धिरै कम्पनित्यम' इति नित्यलक्षणमाचक्षते । तदपास्तम । एवविधग्य कम्यचिद वस्नुनोऽभावात् । "तदभावाव्यय नित्यम" । इति तु मन्य नित्य लक्षणम उत्पाद विनाशयो सद्भावेऽपि तदभावाद अन्वयिम्पाद यन्नति