________________
श्री ठाणांग सूत्र
विशेष द्रव्यत्वादि व्यावृत्ताववोधहेतुभूतं च नित्यद्रव्यवृत्तिमन्त्यं विशेषमिति, आह–इत्थं ता य नैगम सम्यग्दृष्टिरेवास्तु सामान्यविशेषाभ्युपगमपरत्वात साधुवदिति, नैतदेवं, सामान्यविशेषवस्तूनामत्यन्तभेदाभ्युपगमपरत्वात्तस्येति, आह च भाष्यकार --"ज सामन्नविसेसे परोप्पर वत्थुओ य सो भिन्ने। मन्नइ अच्चतमओ मिच्छादिट्ठी कणादोव्व ॥ १॥ दोहिवि नएहिं नीय सस्थमलएण तहवि मिच्छत्त । जं सविसयपहाणतणेण
अन्नोन्ननिरवेक्खा ॥२॥" इति [यत्परस्पर वस्तुनश्च सामान्यविशेषौ भिन्नो अत्यन्त मनुतेऽतो मिथ्यादृष्टि कणाद इव ॥ १॥ उलूकेन शास्त्रं द्वाभ्यां नयाभ्यां नीतमपि मिथ्यात्व यत्स्वविषयप्रधानत्वेनान्योऽन्यनिरपेक्षौ (अङ्गीकृतौ) ॥२॥] इति १, तथा संग्रहण भेदाना संगृह्णाति वा भेदान सगृह्यन्ते वा भेदा येन स सग्रह , उक्तञ्च - 'सगहण संगण्हइ सगिज्झते व तेण ज भेया । तो सगहोत्ति"[सग्रहण सगृह्णाति संगृह्यते वा तेन यस्माद्भदास्तत स्ग्रह ॥] एतदुक्त भवति-सामान्यप्रतिपादनपर. खल्पय सदित्युक्त सामान्यमेव प्रतिपद्यते न विरोप, तथा च मन्यते-विशेषा. सामान्यतोऽर्थान्तरभूता. स्युरनन्तरभूता वा ?, यद्यर्थान्तरभूता न सन्ति ते, सामान्यादर्थान्तरत्वात खपुष्पवत्, अथानान्तरभूता सामान्यमात्र ते, तदव्यतिरिक्तत्वात् , तत्स्वरूपवदिति, आह च--"सदिति भणियमि जम्हा सव्वत्थाणुप्पवत्तए बुद्धी । तो सव्वं तम्मत्त नत्थि तदत्यंतरं किंचि ॥ १ ॥ कुम्भो भावाऽणना जइ तो भावो अहऽन्नहाऽभावो । एवं पडादशोऽविहु भावाऽनन्नत्ति तम्मत्त ॥२॥” इति, [सदिति भणिते यस्मात्सर्वत्रानुप्रवर्तते बुद्धि. तत' सर्व तन्मात्र नास्ति