________________
४४
जैनागमों में स्याद्वाद तदर्थान्तरं किंचित् ॥ १॥ कुम्भो भावादनन्यो यदि ततो भावोऽथान्यथाऽभाव एवं पटादयोऽपि भावादनन्या इति तन्मात्रं (सर्व) । २॥ इति २. तथा व्यवहरणं व्यवहरतीति वा व्यवह्रियते वा-अपलप्यते सामान्यमनेन विशेषान् वाऽऽश्रित्य व्यवहारपरो व्यवहार आह च-'ववहरण ववहरए स तेण ववहीरए व सामन्नं । ववहारपरो य जो विसे पो तेण ववहारो ॥ १॥" इति, [व्यवहरण व्यवहरति व्यपहरति वा सामान्य व्यवहारपरो यतश्च विशेषतनेन व्यवहार ॥ १॥] अय हि विशेषप्रतिपादनपर सदित्युक्त विशेषानेव घटादीन् प्रतिपद्यते, तेषामेव व्यवहारहेतुत्वात् , न तदतिरिक्त सामान्य, तस्य व्यवहारापेतत्वात् , तथा च-सामान्य विशेषेभ्यो भिन्न भिन्न वा स्यान् ?, यदि भिन्न विशेषव्यतिरेकेणोपलभ्येत , न चोपलभ्यते, अयाभिन्न विशेषमात्रं ततदव्यातरिक्त वात्त स्वरूपवदिति आह च- 'उवलंभववहाराभावाप्रो त(नि)व्विसेसभावाओ । तं नत्यि खपुप्फमिव सन्ति विसेसा सनचव ॥ १॥" इति, [उपलम्भव्यवहाराभावात्तद्वि. (निर्वि)शेपभावात् तन्नास्ति खपुष्पमित्र विशेपा. सन्ति म्बप्रत्यक्षं ॥ १ ॥] तथा लोकसंव्यवहारपरो व्यवहार , तथाहिअसो पञ्चवर्णेऽपि भ्रमरादिवस्तुनि बहुतरत्वात कृष्णत्वमेव मन्यते, श्राह च-"बहुतरप्रोत्तिय तं चिय गमेइ सतेवि सेसए मुयइ । संववहारपरतया ववहारो लोगमिच्छन्तो ।।१।।" [सव्यवहारपरतया लोकमिन्छन व्यवहारो बहुतरत्वादेव तं गमयति सतोऽपि