________________
श्री जम्बूद्वीप पण्णत्ति सूत्र १३६ वरवेइया णं भते,'ति पद्मवरवेदिका शाश्वती उताशाश्वती ? प्रत्ययेडी वा (श्री सि० ८-३.३१ इत्यनेन प्राकृत सूत्रेण डीप्रत्ययस्यवैकल्पिकत्त्वेन श्राबत्ततयासूत्रे निर्देश , किं नित्या उत अनित्येतिभाव , भगवानाह-गौतम ! स्याच्छाश्वती स्थादशाश्वती, कथञ्चिनित्या कथञ्चिदनित्या, इत्यर्थ स्याच्छब्दोनिपात' कथश्चिदित्येतदर्थ वाची, एतदेव सविशेष जिज्ञासु पृच्छति “से केणतुण, मित्यादि" से श दोऽथ शब्दार्थ सच प्रश्ने, केनार्थेनकेन कारणेन भदन्त। एवमुच्यते, यथास्यान्छाश्वती स्यादशाश्वतीति भगवानाह-गौतम द्रयार्थतया शाश्वती तत्र द्रव्य सर्वत्रान्वयि सामान्यमुच्यते, द्रवति- गछति तान् तान् पर्यायान् विशेषानिति वा द्रव्यमिति व्युत्पत्ते द्रव्यमेवार्थ -तात्त्विक पदार्थ प्रतिज्ञायां यस्य न तु पर्याया स द्रव्यार्थ' ।। द्रव्यमानास्तित्व प्रतिपादको नयविशेष तद्भावो द्रव्यातया-द्रव्यमात्रास्तित्त्व प्रतिपादक नयाभिप्रायेणेति यावत् शाश्वती, द्रव्यार्थिकनय मत पर्यालोचनाया मुक्त रूपस्य पद्मावरवेदिकाया आकारस्य सदाभावात् ? तथा वर्णपर्यायै कृष्णादिभि गधपर्याथै सुरभ्यादिभि रसपर्यायै तिक्तादिभि स्पर्शपर्यायै कठिनत्वादिभि अशाश्वतीअनित्या तेषा वर्णादीना प्रतिक्षण कियत् कालानन्तरं वाऽन्यथा भावनात् । अतादवस्थ्यस्य चानित्यत्वात् नचैवमपिभिन्नाधि करणे नित्यत्वानित्यत्वेद्रव्यपर्याययोर्मेदाभेदोपगमात , अन्यथोभयो