________________
HI
१११
श्री मावती सूत्र गोयमा ! सच्चफनिहरमया अच्छा, सेसं तं चेव, सोहम्मे ण भंते ! कप्पे केवतिया विमाणावाससयसहस्सा प० ?. गोयमा । येतीसं विमाणावासमयसहस्सा, ते ण भते ! किंमया प०१, गोयमा ! सव्वरयणामया अच्छा सेसं तं चेव ‘जोव अनुत्तरविमाशा, नवर जाणेयच्या .जत्थ जया भवणा विमाणो वा । सेवं भंते ! २ त्ति ॥
-श्री भगवती सूत्र १५७६५८।। टीका- 'केवइया ण'मित्यादि, 'भोमेज नगर'त्ति भूमेरन्तरभवानि भौमेयकानि तानि च तानि नगराणि चेति विग्रहः
सव्वफालिहामय'त्ति सर्वस्फटिकमया ॥ मूलम्-जीवा ण भते ! पावं कम्म किं समायं पठविंसु
समायं निटठविसु १, १ समायं पठविंसु विसमायं निठविसु २ ?, विसमाय पटविसु समाय निट्ठविसु ३ ?, विसमायं पठविंसु विसमाय निठविसु ४ १,. गोयमा ! अत्थेगइया समार पट्टचिंसु समायं निटठविंसु जाव अत्थेगडया विसमायं पठ्ठविसु विममा निठविंसु से केणटठेणं भंते! एव चुचइ अत्थेगइया ममागं पट्टविसु समायं निट्ठविसु ? त चेव, गोयमा ! जीवा चउच्विहा पन्नत्ता,