________________
११८
जैनागमों में स्थाद्वाद योप्यह कतिपयानामपि च व्ययाभावात , किमुक्त भवति ?अवस्थितोऽप्यह-नित्योऽप्यहं असख्येयप्रदेशिता हि न कदाचनाषि व्यपैति अतो नित्यताऽभ्युपगमेऽपि न दोष., तथा 'उबोगट्टयाए'ति विविधविषयानुपयोगानाश्रित्याने भूतभावभविकोऽप्यहम्, अतीतानागतयोहि कालयोरनेकविषयबोधानामात्मनः कथञ्चिदभिन्नानां भूतत्वाद् भावियाच्चेत्यनित्यपक्षोऽपि न दोषायेति ।। मूलम-केवतिया ण भंते ! असुरकुमारभवणावाससयसह
स्सा ५० ?, गोयमा ! चउसटिंट असुरकुमारभवणावाससयसहस्सा ५०, ते ण भंते ! किंमया प० ?, गोयमा ! सबरयणामया अच्छा सएहा जाव पडिरूवा, तत्थ णं वहवे जीवा य पोग्गला य पक्कमंति विउक्कमति चयंति उववन्जति मामया ण ते भवणा दव्वट्ठयाए वन्नपज्जवेहि जाव फासपज्जवेहि असामया, एवं जाव थणियकुमारावासा, केवतियाणं भंते ! वाणमंवरभ मेज्जनगरावाससयसहस्सा ५०, ते णं भंते! फिमया ५०१, सेस तं चेव, फेवतियाण भते ! जोइसियविमाणावामसयमहस्सा ? पुच्छा, गायमा ! असंखेजा जोइसियविमाणावासमयमहरुमा प०. ते ण भंते ! किंमया ५०१,