________________
श्री भगवती सूत्र
टोका - एगे भव' मित्यादि, एको भवानित्येकत्वाभ्युपगमे भगवताऽत्मनः कृतं श्रोत्रादिविज्ञानानामवयवाना चात्मनोऽनेकन्त उपलब्धित एकत्वं दूषयिष्यामीति बुद्ध्या पर्यनुयोग सोमिलभट्टेन कृत, द्धौं भवानिति च द्वित्वाभ्युपगमेऽहमित्येकत्वं. विशिष्टस्यार्थस्य द्वित्वविरोधेन द्वित्व दूपयिध्यामीति बुद्धया पर्यनुयोगो विहित, 'अक्खर भव' मित्यादिना च पद्मयेण नित्यात्मपक्ष पर्यनुयुक्त, 'अरोगभूयभावभविए भवति श्रनेके भूता - अतीता भावा - सत्तापरिणामा
1
f
भव्याश्र्वभाविनो यस्य स तथा अनेन चातीतभवि यत् सत्ताप्रश्नानित्यतापक्ष. पयनुयुक्त, एकवर परियहे तस्यैव दूषरणायेति तत्र च भगवता स्यादवादस्य निखिलदोपगोचराविक्रान्तत्वात्त मवलम्ब्योत्तरंमदायि'एगेवि अहमित्यादि कथमित्येतत् ? इत्यत आह- 'दष्वट्टयाए एनोति जीवद्रव्यस्यैकत्वेनैकोऽह न तु प्रदेशार्थतया, तथा हि अनेकत्वान्ममेत्यवयवादीनामनेकत्वोपलम्भो न धाधक, तथा कश्चित्स्वभावमानित्यैकत्दसख्याविशिष्टस्यापि पदार्थस्यस्वभावान्तर
>
ܢ
१८६
यापेक्षया द्वित्वमपि न विरुद्वमित्यत उक्त – नागसपट्टयार दुवेवि अह'ति, न चैकस्य स्वभावभेदो न दृश्यते, एको हि देवदत्तदि' पुरुष एकदैव ततदपेक्षया पितृत्वपुत्रत्वभ्रातृत्वभ्रातृव्यत्वादीनने का स्वभावाल्लभत इति, तथा प्रदेशार्थतयाऽसंख्येयप्रदेशवामाश्रित्यानतोऽप्यह सर्वथा प्रदेशांना क्षयाभावात, तथाऽत्र्य