________________
श्री प्रज्ञापनोपाङ्ग े पञ्चम पर्यायपदम्
१७१
पज्जवहिं सुयनाणपज्जवहिं श्रहिनारा पज्जवेहिं मइअन्नाणपज्जवेहिं सुयअन्नाथपज्जवेहिं विभंगनाणपज्ज - वेहिं चक्खुदंसणपज्जवहिं चक्खुद मपज्जवे हिं ओहिदसणपज्जवहिं छट्टा वडिए से ते ठेणं गोयमा ! एव वच्च नेरइयाणं नो संखेजा नो असं - खेज्जा अता पज्जवा पन्नत्ता | ( सू० १०४)
टीका - नेरइयारण भंते । केवइयापज्जवा पन्नत्ता' इति, अथ केनाभिप्रायेणैव गौतम पृष्टवान् १, उच्यते, पूर्व किल सामान्यप्रश्ने पर्यायणामनन्तत्वाद पर्यायाणामान त्यमुक्त, यत्र पुन पर्यायिणामानन्त्यं नास्ति तत्र कथमिति पृच्छति – 'नेर इयाण' इत्यादि, तत्रापि निर्वाचनमिदम् 'अनन्ता' इति, श्रव जातसशय - प्रश्नयति-- 'सेकेट्ट े भंते ।" इत्यादि, अथ केनार्थेन - केन कारणेन केन हेतुना भदन्त । एवमुच्यते - नैरयिकारणा पर्याया एवम् - अनन्ता इति ?" भगवानाह गोयमा | नेर- इए नेरइयस्स दव्वट्टयाए तुल्ल े, इत्यादि, अथ पर्यायारणामान - न्त्यं कथ ं घटते इतिपृष्ठे तदेव पर्यायाणामानन्त्यं यथा युक्न्युपपन्न भवति तथा निर्वचनीयं नान्यत् ततः केनाभिप्रायेण भगवतैवनिर्वचनमवाचि - नैरयिको नैरयिकस्यद्रव्यार्थ तया तुल्य इति । उच्येत, एकमपिद्रव्यमनन्तपर्यायमित्यस्य न्यायस्य प्रदर्शनार्थं तत्र यस्मादिदमपि नारक जीवद्रव्यमेकसख्याऽवरुद्ध