________________
जनागमों मे स्याद्वाद __ खलु मए खंदया । चउविहा, सिद्धी पएणता, तजहा-दव्यश्री
खेत्तो कालो भावोत्ति, दव्यत्रोण एग्गा सिद्धि'त्ति, इह. सिद्विर्यद्यपि परमार्थत. सकलकर्मक्षयरूपा सिद्धाधाराऽऽकाशदेशरूपा वा तथाऽपि सिद्धाधाराकाशदेशप्रत्यासन्नत्वेनेषत्प्राम्भारा, पृथिवी सिद्विरुक्ता, 'किंचिविसेसाहिए परिक्खेवेण' ति किञ्चिनन्यूनगव्यूतद्वयाधिके द्व' योजनशते एकोनपञ्चाशदुत्तरे भवत इति । 'वलयमरणे'त्ति वलतो-बुभुक्षापरिगतोन वलवलायमानस्य-सयमाद्वा भ्रश्यतो ( यत ) मरणं तद्वलन्मरणं, तथा वशेन-इन्द्रियवशेन ऋतस्य-पीडिताय दीपकलिकारूपाक्षिप्तचक्षुप शलभस्येव यन्मरण तद यशार्तमरण, तथाऽन्त शल्यस्य दव्यतोऽनुवृततोमरादे भावत सातिचारस्य यन्मरणं तदन्त - शल्यमरणं, तथा तम्म भवाय मनुष्यादे सतो मनुष्यादावेव वद्धायुपो यन्मरणं तत्तद्भवमरणं, इह च नरतिरश्चामवेति, 'सत्योवाडणे'त्ति शस्त्रेण-सुरिकादिना अवपाटन-विदारणं देहस्य यम्मिन्मरणे तच्छन्त्रावपाटनम् , 'वेहाणत्ति विहायसि - आकाशे भवं वृक्षशाखाधु द्वन्धनेन यत्तन्निरुक्तिवशाद्वैहानस, गिद्धपत्ति गृध्र पनिविशेपेद्वा -मासलुब्धै शृगालादिभि. स्पष्टस्य यत्त अस्पृष्टं वा गृध्रर्वा भक्षितम्य-स्पृष्टस्य यत्ता भ्रम्हम् । 'दुवालस बिहेण बालमरणे ण"त्ति उपलनणत्वादन्यानपि गलमरणान्त पातिना मरणेन म्रियमाण इति 'वडढड वड्ढईत्ति