________________
श्री भगवती सूत्र टीका- 'दव्वओ ण एगो लोर सअन्ते त्ति पञ्चान्तिकायमयैकाव्यत्वाल्लोकस्य सान्तोऽसो, 'यायामविक्खभण' ति आयामोदैर्ध्य विष्कम्भो-विन्तार ‘परिक्खेवेण'ति परिधिना 'भुवि यति अभवन इत्यादिभिश्च पदै पूर्वोक्तपदानामेव तात्पर्यमुक्त 'धुवे' ति ध्रुवोऽचलत्वात स चानियतरूपोऽपि स्यादत आह'णियए'त्ति नियत रकस्वरूपत्वात , नियतरूप काढाचित्कोऽपि स्थादत आह—'सामति अाह-'अक्खर त्ति अक्षयोऽविनाशित्वात अय च बहुतरप्रदेशापेक्षयाऽपि स्यादित्यत आह - 'अव्वर'त्ति अव्ययस्तत्प्रदेशानामव्ययत्वात , अयं च द्रव्यतयाऽपि स्यादित्याह-'अवविपत्ति अवस्थित पर्यायाणामनन्ततयाऽवस्थितत्वात , किमुक्त भवति ?- नित्य इति, वण्णापजा त्ति वर्णविरोपा एकगुणकालत्वादय., एवमन्येऽपि गुरु लघुपर्यदास्तविशेपा बादरस्कन्धानाम, अगुरुलघुपर्यवा अणूना सूक्ष्मस्कन्धानाममूर्नाना च, नाणपजबत्ति ज्ञानपर्याया ज्ञानवि रोपा बुद्विकृता वाऽविभागपारच्छेदा , अनन्ता गुरुलघुपर्याया प्रादारिकादिशरीराण्याश्रित्य, इतरे तु कार्मणादिद्रव्याणि जावस्वरूप चाश्रित्येति । जैवि' य ते सदया । पुन्छत्ति अनेन समन मिद्विप्रनसूत्रमुपलक्षणत्वाचोवारम्वाशश्च सचिन तव द्वयमप्येवम्- 'जेवि य त खंदया नगारले जार कि. मता सिद्धी तत्सवि च णं अयनहें, एवं