________________
६६
जैनागमों मे स्याद्वाद
सल्लमरणे नव्भवमरणे गिरिषडणे तरुपडणे जलपवेसे जलाप० विसभक्खणे सत्थोवाडणे वेहा से गिद्धपट्ट े । इच्चेतेणं खंदया ! दुवालसविणं बालमरणेणं मरमाणे जीवे श्रृणं तेहिं नेरइयभवग्गहणे हिं अप्पाणं संजोएडं तिरियमणुदेव० अणाइयं च णं.
वदग्गं दीनद्धं चाउरंतसंसार कतारं अणुपरियट्ट, सेत्तं सरमाणे asas २, सेत बालमरणे । से किं त पंडियमरणे १, २, दुविहे प० त०पावगमणे यच्चक्खाणे य । से किं त पावगमणे १, २ दुविहे प० त०--नीहारिमे य अनीहारिमेय नियमा अप्पडिकमे से पाचोवगमणे । से किं त भत्तपच्चक्खाणे ?, २ दुविहे प० त० - नीहारिमेय अनीहारिमे य नियमासपडिक्कमे, सेत्त भत्तपच्चकखाणे । इच्चेते खंदया ! दुविहेणं पंडियमरणेण मरमाणे जीवे
तेहिं नेर यभवग्गह रोहिं अप्पाणं विसंजोर इ जाव वीईवयति, सेतं मरमार्ग हायइ, सेचं पंडियमरणे । इच्चेपण खंदया ! दुविहेण मरणेणं मरमाणे जीवे वडहूड् वा हायति वा ॥
- श्री भगवती सूत्र २२१६२॥